Sunday, August 30, 2020

RARE SLOKAS FROM PURANAS 81 TO 100

 

 

RARE SLOKAS FROM PURANAS 81 T0 100

 

CONTENTS:

 

81.  Srīsūryasaptaka-śrīskandapurāam

82. Sri Mrityunjaya Ashtottara Satanamaavalee

83. Sri Mahadeva Stuti – Lord Krishna – Harivamsha Puranam

84.  Roga Nashana Vaishnava Kavacham – Garuda Puranam

85. Sri Rama Dhyanam – Sri Padma Puranam

86. Sri Vishnu Stotram - Gauramukha – Sri Varaha Puranam

87. Sree Soolinee Sumukhi  Karana Sthuti from Shulini Kalpam

88. Sri Vishnu StavarajaH – Sri Nrusimha Puranam

89. Bhagavata LakshanamShri Naradiya  Puranam.

90.  Sri Prithvi Stotram Brahma Vaivarta  Puranam

91. Srī Bhagavat stuti-Bhaviya purāam 

92. Sri Mahalakshmi Puja Vidhanam – Srimad Devi Bhagavatam


94.  Sri Maheshvara Stotram –Sri Krishna –Sri Kurma

 

95. Sri Rama Sahasranama Stotram – Sri Ramayanam 

 

96. Sri Savitri Puja Vidhanam – Brahma Vaivarta Puranam

 

97. Sri Bhagavad Stuti – Uttanga – Brihan Naradiya Puranam

98. Srī Yogeśvarīaṣṭaka-skanda purāam --Sri Yogeshvari Ashtakam –Skanda Puranam

 

99.  Sri Ganesha Stotram –Skanda/Ekamra Puranam

 

100. Sri Radha Devi Ashtadashashati – Sri Krishna Yamalam

100. Sri Radha Devi Ashtadashashati – Sri Krishna Yamalam

 

The elaborate Phalashruti mentions that one who recites or listens to this hymn becomes free of sins, wealthy, poet, erudite, handsome, royal, resplendent, blemishless, fearless, valiant, disease-free, free from obstacles and begets all rightful wishes, etc.

 

brāhmaa uvāca -

tatasā tvarayā vndā dāsī kṛṣṇasya yoginī |

sammukhasthā mahādevyā ghītvā kara-pakajam |

apcchad madhurālāpā tan nāma caritāni ca || 1 ||

vndā uvāca -

kite nāma mahādevī tan me kathaya suvrate |

mayā tvaktyayāviṣṭā lakyase manda-gāminī || 2 ||

śrutamasti mayā kiñcit tadākaraya suvrate |

parabrahma-svarūpasya kṛṣṇasyā-'dbhuta-rūpia|| 3 ||

dehād vinirgatā pūrvarādhikā sakalādhikā |

tāṁ dṛṣṭvā rūpiṇīṁ devīṁ svayakṛṣṇo mumoha sa|| 4 ||

tatas tuṣṭāva vikalo rādhā rādheti jalpaka|

tāṁ eva nīla-rājīva-locanīṁ śoka-mocanīm || 5 ||

tatasā ca mahādevī bhuvaneśyā 'varodhitā |

kṛṣṇa-dehodbhavā 'pyadya ratibhītā 'dravat kaṇāt || 6 ||

hasta-prāptāṁ ca tāṁ devīṁ na sa jagrāha keśava|

prema-bhaga-bhayāt sā'pi tataścā'ntardadhe kaṇāt || 7 ||

antarhitāyāṁ rādhāyāṁ tat kāmā 'sakta-cetana|

cintayāmāsa viśvātmā kathamad vaśagā bhavet || 8 ||

apūrva-rūpa-sapannā nava-yauvana-garviṇī |

tatra cintayatas tasya kṛṣṇasya paramātmana|| 9 ||

dehād āvirbabhūvā 'sau parabrahma-svarūpiṇī |

samasta-loka-jananī śrimat-tripura-sundarī || 10 ||

yathā kṛṣṇe na bhedo'sti paramānanda-rūpiṇī |

bahurūpā ca sā devī tato jātāḥ sahasraśa|| 11 ||

 anaga-kusumādyāśca nityalīlā mahābalāḥ |

nānā-rūpa-dharāḥ sarvā nānā-śakti-samanvitāḥ || 12 ||

anveaṇāya rādhāyāḥ preitā viśvarūpayā |

rādhayā cā'pi tāḥ sarvā nirjitā nija-māyayā || 13 ||

tacchtvā tripurā-devī yoginī tripurātanī |

cakāra karmaadivyamantra-mudrā-samanvitam || 14 ||

sakobhaadrāvaaca vaśyā'karaamādanam |

trikhaṇḍādyā mudrikāśca vaśya-karma-kutūhalāḥ || 15 ||

yābhir viracitābhiśca kā strī na syād vaśagatā |

māyayā mohitā yāśca unmādyantyo manasvinī || 16 ||

na jāne kīdṛśī tāsāṁ gatir bhavati śobhane |

tripurā trijagad-dhātrī sākṣād yā bhagavat tanu|| 17 ||

tayā viracitā māyā na kasyā vā haren mana|

na jāne kāsi devī tvakite nāma prakāśyatām || 18 ||

nava-lāvaya-vaśyābhisamāplāvita-vigrahāḥ |

na kvā'pi kvā'pi me dṛṣṭā sṛṣṭāviha vihāriṇī || 19 ||

brāhmaa uvāca -

ityuktā sā mahādevī kṛṣṇa-devasya-vallabhā |

vāṇīṁ sumadhurāṁ kāntāṁ akarod atithimukhe || 20 ||

śrīrādhikā uvāca -

na jānāmi kuto jātā kasmād atra samāgatā |

kime nāma na jānāmi svabhāva capalā'smyaham || 21 ||

evasmarāmi puruaṁ śyāmalapuruṣāktim |

tat-kaṭāka-bāṇa-bhinna-hdayā hdayāmbuje || 22 ||

rirasurapi tadūre bhayāt prathama-sagame |

daivādahagatā dūre nīpa-mūlāditi smare || 23 ||

brāhmaa uvāca -

tato vndā bhagavatī bhūyaprovāca kāminī |

tāṁ eva rādhikāṁ devīṁ praayāviṣṭa mānasā || 24 ||

vndā uvāca -

kathasva maheśānī nāma kite sukhāvahe |

rūpadṛṣṭvā mohitāyai mahyaṁ śuśrūṣave param || 25 ||

rūpamīdg nāma kīdk sudhā sahacarabhavet |

iti vyākulitāyā me satyaṁ āndolitamana|| 26 ||

karuṇā karuṇā-pūraaruṇāyata-locane |

yadyasti kuru cetas tvamama-śoka-vimocane || 27 ||

śrīrādhikā uvāca -

śṛṇu te kathayiyāmi vnde vndāravandite |

aṣṭā-daśa-śatīṁ nāmnāṁ vedā'gama-sugopitām || 28 ||

pavitrāṁ paramāṁ puyāṁ pāpa-sahāra-kāriṇīm |

śrīkṛṣṇa-virahā'krānta manaso yadi no sukham || 29 ||

tathā'pi tava saubhāgyān mukhe vāṇīṁ yunajmyaham |

yatte pravarttayiyāmi pravarttyana kadācana |

kebhyo'pi prāṇa-tulyebhyo bhaktebhyo'pi viśeata|| 30 ||

 

|| viniyoga||

hariom || asya śrīrādhikā aṣṭādaśa-śatī nāma stotra mahāmantrasya

| nārada ṛṣi| anuṣṭup chanda| śrīkṛṣṇā'bhinnā rādhā rasamayī śaktir

devatā | puruasya puruṣārtha-catuṣṭaya-sādhane śrīrādhā nāmnāṁ

aṣṭādaśa-śatī pāṭhe viniyoga||

 

|| dhyānam ||

hemābhāṁ dvibhujāṁ varā'bhayakarāṁ nīlāmbareṇāvtāṁ

śyāma-kroa-vilāsinīṁ bhagavatīṁ sindūra-puñjojjvalām |

lolākṣīṁ navayauvanāṁ smita-mukhīṁ bimbādharāṁ rādhikāṁ

nityānandamayīṁ vilāsa-nilayāṁ divyāṅga-bhūṣāṁ bhaje ||

 

|| pañca pūjā ||

om lapthivyātmikāyai gandhasamarpayāmi | om ha

ākāśātmikāyai pupaipūjayāmi | om yavāyvātmikāyai dhūpa

āghrāpayāmi | om ravahnyātmikāyai dīpadarśayāmi | om va

amtātmikayai amtamahānaivedyanivedayāmi | om sa

sarvātmikāyai sarvopacārān samarpayāmi ||

 

|| śrīrādhā aṣṭadaśaśatī stotram ||

om rādhā paramā śaktiḥ śrīkṛṣṇa-prāṇa-vallabhā |

nityā rasamayī śuddhā prabuddhā buddha-rūpiṇī || 31 ||

 kamalā kamalāsyā ca kamalāsana-vanditā |

kamalāsanā kāminī ca kāntā kānta-manoharā || 32 ||

kāntimatyanurāgāḍhyā kāma-keli-vilāsinī |

vndārayeśvarī vndā vndāraka-manoramā || 33 ||

viśveṣāṁ-jananī viśvā viśva-pālana-kāriṇī |

viśvādhārā viśvarūpā viśva-sṛṣṭi-vikāsinī || 34 ||

viśveśvarī viśvamāyā viśva-sahāra-cāriṇī |

amtā mokadā mokṣā mokalakmīḥ sulakaṇā || 35 ||

nitya-vilāsa-rasikā nitya-kautuka-lampaṭā |

gopī rāī śaśimukhī khañjanākṣī ca khañjanā || 36 ||

krīḍā-nikuñja-nilayā kadamba-taru-vāsinī |

abhaktotsāraakarī sadā praata-vatsalā || 37 ||

jaganmohā moharūpā gajendra-mdu-gāminī |

nitambinī kāmadeva jaya-jagama-devatā || 38 ||

śivadā vipad-uddhāra-kāriṇī vijayapradā |

vijayā bhāminī devī śrīmatī rati-lālasā || 39 ||

madonmattā mādinī ca dīptā trailokya-sundarī |

vṛṣabhānu-sutā durgā durgottāraa-kāriṇī || 40 ||

śrīvndāvana-candrākṣī cakora-vara-candrikā |

lāvaya-vaśyā snātāṅgī pūrṇāmta-rasodayā || 41 ||

anantā 'nanta-caritā 'nanta-vikrama-cāturī |

arūpā adhikākārā amitā ahitā hitā || 42 ||

alīkahīnā adhyāsyā ariṣṭa-gaa-bhañjanī |

ariktā adhtāśaktā atyujjvala-samujjvalā || 43 ||

atyadbhutā aviktir avicāra-vivarjitā |

avaco gocarā vyaktiramano vartma-gāminī || 44 ||

anucchvasanmānasā ca atikānti-kalāpinī |

ajanmā karma-suktā amalā atisundarī || 45 ||

abhirāmā 'bhicalitā 'pyabhisāra-vihāriṇī |

atīva-rati-sañcāri-mānasā cā'tikāmukī || 46 ||

anaga-raga-caturā cā'ga-sagata-candanā |

apāṅga-bhaga-sañcārā atithi-priya-sevinī || 47 ||

 amarāadhitā 'ghryabjā alikā kalikākulā |

acintya-rūpa-caritā adhikānanda-śālinī || 48 ||

amanda-rasa-sampannā akalā cā'kulā tathā |

akālā cā'kti-ratā 'pyacalā capala-sannibhā || 49 ||

amandā aruṇākṣī ca aruṇā 'ruimādharā |

aparādha-bhañjanī ca akhalā cā'balā tathā || 50 ||

agalantī chalāḍhyā ca ambudāgama-haritā |

ambarā-vīta-sarvāṅgī amburāśi-nivāsinī || 51 ||

atalā dhātinī cā'pi anilā 'nala-rūpiṇī |

aphalāḍhyā 'pyabhītā ca amūlāpyayamādarā || 52 ||

aravindekaṇā 'lāsyā 'pyabodhā cā'hdarpitā |

aka-mālā-dharā cāku-kuntakā 'pyakaekaṇā || 53 ||

akāmā 'kāla-militā akāntā 'gāminī tathā |

acārikā jālagatā atānā 'tānta-rūpiṇī || 54 ||

adāntā 'dhāriṇī caiva alāsyā 'pālitā tathā |

avāritā 'pyabhāvyā ca amālyā mārddavā 'parā || 55 ||

ākalpā kalitā kalyā cā'kvaan-mai-nūpurā |

ākamrā kamitā kamprā cā'kuñcita-śiroruhā || 56 ||

ākhelamānā khelā ca ākheasya-hāriṇī |

ālasyena-vihinā ca ālayā tu lāsya-kāriṇī || 57 ||

āgamoktā 'pyāgaṇīnā āgame gopitā gatā |

āvtā cañcalā 'bhyarcyā ājjvala jvalanojjvalā || 58 ||

ātanvatī ratikathā mādarodāra-bhāvitā |

ānatānati-suprītā cā'pannairāpadi smtā || 59 ||

āphalitā vtā vītā bhāsayantyabhayā tathā |

āmūla-rasa-sasnigdha-hdayā ''maya-varjitā || 60 ||

āyatā ratiśīlā ca ālīḍhā hasitānanā |

ālasyena vihīnā ca ālayā lāsya-kāriṇī |

ābuddhā 'pyāśritā 'khinnā hārarūpā ca jīvinām || 61 ||

akodā kṣīṇamadhyā ca ākṣālanakarī tathā |

indīvara varāmodā indu-koi-suśītalā || 62 ||

 icchāmayīṣṭā śiṣṭānāṁ indīvara-vanapriyā |

ina-sevana-santuṣṭā ikāsyebhā madāgamā || 63 ||

īśvarī īśa-vaśagā cekaṇā 'hlāda-kāriṇī |

īhamānā ītihīnā īḍitā sarva-devatai|| 64 ||

umā ucita-kartrī ca ukti-pratyukti-kāriṇī |

unmadā 'pyuitollāsā coccais tejobhir ujjvalā || 65 ||

ugrā cograprabhā ulkā 'pyuka-vāhana-sevitā |

ucca-svarā 'pyūdīrṇā ca unnītonvaya-śālinī || 66 ||

uccāryamāṇa-caritā coddhatoddhāra-kāriṇī |

upapannā 'pyunmanāśca upapātaka-pātinī || 67 ||

udārā 'pyunnasopāyā 'pyūrīkta jagattrayā |

ullasantī tathā 'ndolā 'pyucchritocchrāya-kāriṇī || 68 ||

ucchvāsā 'pyucchvasadvaktrā ucchvāsana-vivarjitā |

uṣā ua-kāla-gatā uasi-praticintitā || 69 ||

utsāha-vardhanakarī utsahantī parāṁvyathām |

utsedhotsekakalitā utsārita-vibhūṣaṇā || 70 ||

ūrdhvordhva-gamanī ṛkṣā ṛka-vnda-nievitā |

ka-vyūhā bhayakārī ṛbhukṣā ṛka-rūpiṇī || 71 ||

ekākinī edhamānā eṇākṣī eka-sevitā |

aikāra-rūpiṇī aikya-śālinī aicchikī tathā || 72 ||

aiśvaryea-vinārcyā ca aindriyā caindra-dāyinī |

oka-svarūpiṇī oghā oghā oghatāraa-kāriṇī || 73 ||

ojasvinī aucitrī ca audarikyaurddhikī tathā |

kālikā kalikā kīlā kīlālā kula-nigrahā || 74 ||

kulīnā kula-dharmāḍhyā kuca-kuṭṭala-kuṭṭitā |

ktā ktamayī ktyā hīnākti-nievitā || 75 ||

kelilolā kelirūpā kaulikī kaula-rūpiṇī |

kaulācāra-parā kaulai-sevitā kaula-dharmibhi|| 76 ||

kāñcanāṅgī kaṇṭakinī kaṇṭakena-vivarjitā |

kutsā-vihīnā kandarpa-darpa-sahāra-kāriṇī || 77 ||

kalinda-kanyā kūlasthā kāninī kaanisvanā |

kākī kakatikā kaka-rūpiṇī caiva kikarī || 78 ||

 kācā kācamayī caiva kacchapī kajjalojjvalā |

kaa-kartrī kaṭīpāṭī kaandī-niratā kaṭā || 79 ||

kahorā kahina-tyaktā kāthinā kahina-stanī |

kaḍārā kāṇḍa-sapūrtā kaṇḍūḥ  kaṇḍūti-kāriṇī || 80 ||

kuṇḍā kuṇḍalinī kuṇḍa-rūpiṇī kuṇḍa-sasthitā |

kuṇḍinā kuṇḍinasthā ca kakola-sthiti-kāriṇī || 81 ||

kātarā kvathitā kvāthā kanakācala-vāsinī |

kānanī kānanamayī kānanena-stutā kadā || 82 ||

kādhārā kpaṇā kūpā kūpa-śoaa-kāriṇī |

kapha-prahāriṇī caiva kaivalya-moka-dāyinī || 83 ||

kāmākulā kūlahīnā karma-kārmaa-kāriṇī |

kāyadīptā kāturūpā kalāḍhyā kāśikāmayī || 84 ||

kāśīśvara-prakāśā ca kauśikī kośa-rūpiṇī |

kaśā kaśā-tāḍinī ca keśinī keśi-sūdanī || 85 ||

kāṣṭhā kāṣṭhinī kuṣṭha-nāśinī kuśa-janakarī |

kuśeśayā kṛśāṅgī ca kīśakeśvara-sevitā || 86 ||

kuśalā kuśalāḍhyā ca kuśalā kalitā tathā |

kāṣāya-vasanā kāṣṭhā kāṣṭhinī kuṣṭha-nāśinī || 87 ||

kūrma-jalakarī kasa-dhvasinī kasti kamā |

kāhāra-kāriṇī kakṣā kakṣā-koi-vihāriṇī || 88 ||

kakarūpā kakamayī kaukeyā kamanī tathā |

kuki-sasthāpitā caiva kukatikukamākarī || 89 ||

cakrapāṇiśca cakitā cakrāḍhyā cakravartinī |

cāmīkarākāra-gaurī camūru-ramaṇīkaṇā || 90 ||

cañcalā ciñcinātheṣṭā cañcadagī ca ciñcikā |

caakā caakaprītā caṇḍikā caṇḍa-vikramā || 91 ||

citteśā cātakī candrā candrikā candra-rūpiṇī |

cīnācāraparā caiva cīna-deśa-bhavā tathā || 92 ||

capalā capakā-modā capakāṅgī tathaiva ca |

cayarūpā cayākārā cārurūpā carācarā || 93 ||

caritra-cāriṇī carvya-mānāsura-narādhipā |

caruś cīradharā cīrā cira-cāraa-cāritā || 94 ||

 calācala-priyā caiva caladvindi-manoharā |

cāṣarūpā cūṣyarasā caakāsya tatpāyinī || 95 ||

cakur-lakaa-yuktā ca camarā 'caramā 'calā |

ṭīkā ṭakāriṇī caiva laṭṭa-laṭṭa-karī tathā || 96 ||

tiktā caiva tathā takā takinī taka-varjitā |

tigmā takāra-santuṣṭā tigma raśmi-priyā tathā || 97 ||

taganī tuga-mahimā tacchrīstāc chīlya-śālinī |

tucchahīnā tejitā ca tajjitā tajjayātmikā || 98 ||

tainī taarūpā ca tait-tāḍana-kāriṇī |

taḍāga-nilayā tāḍyā taitu hetu-kāriṇī || 99 ||

tāṇḍavā tāṇḍavaprītā tuṇḍā tāṇḍa-vitānanā |

tūṇīrā tūṇa-kuśalā tuṇḍinī tuṇḍa-bhūṣaṇā || 100 ||

tatātartikarī tāta-priyā tittitiri-nisvanā |

totrā totrakarā caiva tatsat-tatsanniveśitā || 101 ||

tatinī tatrinī caiva tathāstviti-vara-pradā |

tathāgatā gatābhijñā tathyavāṇī tathaiva ca || 102 ||

tathyā tathyavratā caiva tithi-sthiti-pati-priyā |

tadārādhya-tanus tanvī tanurūpā tanīyasī || 103 ||

tātinī tāna-rasikā tapasyā tapa-sāratā |

tapasvinī tāpahīnā tāpinī tāpasa-priyā || 104 ||

tptānane mana-prītā temanā tāmyatī tamā |

tāpinī tāriṇī tārā trinetrā triśarīriṇī || 105 ||

trayī trāṇakarī tretā tretāyuga-samutthitā |

taris tarai-santuṣṭā taruṇī taru-rūpiṇī || 106 ||

taruṇā nandinī tīra-rasikā tīra-sasthitā |

talā tallayamāpannā tānotsava-parāyaṇā || 107 ||

tālāṅka-rasikā tāla-priyā tilakinī tilā |

tilottamā tulāhīnā tulitā tṛṇa-kāriṇī || 108 ||

tuinī tuahīnā ca tuṣṭis tuṣṭamanās tathā |

tṛṣṇā tṛṣṇa-varjitā ca toiṇī toa-kāriṇī || 109 ||

takiṇī takarūpā ca takakādi-nievitā |

tīkṣṇā tīkṣṇa-prabhā pākā pāka-sapādinī tathā || 110 ||

 pikasvarā paki-niratā paki-rāja-nievitā |

paka-vrataparā caiva pakiṇī paka-rūpiṇī || 111 ||

pūgā pūgaratā pakā pakākula-sudurlabhā |

pacinī pācinī pcchā pcchā-kuśala-kāriṇī || 112 ||

pūjyā pūjana-śaktā ca pañcānana-nievitā |

pañca-vaktrā pañca-vāṇa-mohinī pañca-sevitā || 113 ||

pañcatvahā pañca-pāpa-nāśinī ca tathaiva ca |

pañcama-svara-santuṣṭā pañcāsya-kṣīṇa-madhyamā || 114 ||

pāñcālikā pāñcajanya-ninadā piñja-śālinī |

pañjarā pañjarasthā ca puñjinī puñja-rūpiṇī || 115 ||

paṭī sindura-tilakā paaśāṭī-samāvtā |

pāṭalā puinī caiva peṭīpoṭā tathaiva ca || 116 ||

pahanāsakta-hdayā pāṭhinī pīḍitāsurā |

paakartrī pāṇi-padma-śobhitā paṇḍitā tathā || 117 ||

pāṇḍitya-dāyinī caiva piṇḍadā piṇḍa-toitā |

patitoddhāra-kartrī ca pātitā 'mitrasahati|| 118 ||

pit-bhakti-ratā caiva putriṇī putra-dāyinī |

pūtanā pūtanā-śatruptanā ptanāvatī || 119 ||

potādhānā dhānakartrī pota-nistāra-kāriṇī |

pathi-pūjyā pathi-prajñā pathikocchvāsa-kāriṇī || 120 ||

pāthoruha-nivāsā ca pthivī pthivīśvarī |

padā pāda-patad-bhaktā pidadhānā pidhāyinī || 121 ||

pānīyaja-samuccetāḥ pīna-stana-kai-dvayā |

punapunārasāveśā paunapunya-vidhāyinī || 122 ||

pathāḥ patha-svarūpā ca pāntha-dukha-vināśinī |

pāpānāśā pūparatā pavanotsuka-mānasā || 123 ||

pāvakojvala-tejāśca piba-pibeti-vādinī |

pīvarā pāmarā prāpyā pampā pada-vilāsinī || 124 ||

payasvinī payojāḍhyā pāyasa-prīta-mānasā |

priyāla-kusumāsaktā paronmūlana-kāriṇī || 125 ||

pāra-pradā parāṇārcyā pūrvotthā pūrva-sevitā |

paurvā paryakarī caiva palāyana-vivarjitā || 126 ||

 pālanī pulakāṅgī ca pāśa-hastā tathaiva ca |

pṛśni-garbhāvatārā ca piṣṭa-piṣṭa-sudurdharā || 127 ||

puṣṭa-dehā puṣṭa-rūpā poya-poaa-kāriṇī |

paua-māsa-nidāghā ca pākiṇī paki-nisvanā || 128 ||

paka-dvaya-vidhātrī ca pakṣāntārhaa-toitā |

khaktā khagatiścaiva khagatir-laghu-pāyinī || 129 ||

khage khagī khagarutī khaga-nāga-svarūpiṇī |

khañjā khañja-priyā caiva khañjanākṣī ca khañjanī || 130 ||

khavāratā ca khavāṅga-dhāriṇī kheaka-priyā |

khaṇḍā khāṇḍava-dāhā ca khaṇḍitā surayūthapā || 131 ||

khādantī khādyamānā ca khaṇḍahīnā ca khedanī |

khanitrī khananāsaktā khanirūpā khanīlibhā || 132 ||

khinnā kharatarā caiva kharāṁśumālinī tathā |

khalakhalī khārakarī khalīna-kurukāśrayā || 133 ||

khalīnā khilahīnā ca khilā'khila-nievitā |

gaur gobhikamitā caiva gokhurārcana-saratā || 134 ||

gaganā gaganādhārā gogatā go-gaṇārcitā |

gograhā gograhāhlāda-kāriṇī ca tathaiva ca || 135 ||

godhanāhlāda-santuṣṭā goghaṭā ghaitā tathā |

gagā ca gāṅgatā caiva gañjanī gañjanojjhitā || 136 ||

guñjan-madhuvratarutā guñjamālā-vibhūṣaṇā |

gaeśvarī gaaratā gaeśvara-nievitā || 137 ||

guitā guapūrṇā ca gauṇā gua-vivarjitā |

gaṇḍā gaṇḍavatī caiva gaṇḍa-kuṇḍala-maṇḍitā || 138 ||

gaṇḍakī caiva gāṇḍīva-dhāriṇī genduka-priyā |

gatā gatimatī caiva gītā gītā-pracāritā || 139 ||

gotanur gotatā gāthā gāthā-gāna-parāyaṇā |

gaditā gada-sahantrī godāna-vrata-cāriṇī || 140 ||

godhā godhāṅgulitrā ca go-dhānya-dhana-varddhinī |

gānāsakta-manā gantrī gandhā gandhavahā tathā || 141 ||

gopī gopāla-saktā ca gopāla-bāla-pālitā |

gopa-gopārcitā caiva gopati-praayānvitā || 142 ||

gophalā gophalakarī govardhanadharī tathā |

gobalā gobalī-varddha nardanītsava-mānasā || 143 ||

gobāla-kalitābhūṣā govinda-prema-lālasā |

go-vāhana-manojñā ca govtā go-vana-sthitā || 144 ||

go-bhāra-bharaṇāsaktā gobhūtā go'mta-priyā |

gamitā gamane mandā gāminī gomatī tathā || 145 ||

gabhīrī caiva gabhīrā gayāsura-niṣūdinī |

gayā gayā-vāsinī ca gāyatrī caiva gāyanī || 146 ||

geyā goyāna-rasikā garalā garalākulā |

gānonmatta-maiśrīkā girantī ca girāmayī || 147 ||

gīryamāṇā gorasāḍhyā gorasa-kraya-kāriṇī |

gaurī gośvasitā modā gṛṣṭi-rūpā tathaiva ca || 148 ||

gosāraakarī caiva go-sulakaa-lakitā |

gosarjanakarī caiva gahanā gahana-priyā || 149 ||

gāhā guha-nievyā ca guhyā ca gha-devatā |

gehinī gokamādhīrā ghūkā ghūkārutotsavā || 150 ||

ghāṭitā ghaitā caiva ghāṭāvatyapighāṭikā |

ghoakākāra-kalitā ghaṇṭā ghaṇṭā-vimodinī || 151 ||

ghaṇṭākara-nievyā ca ghāṇā-mauktika-rājitā |

ghṛṇāvatī ghātakarī ghtāmoda-vidhāyinī || 152 ||

ghanānandā ghanamayī ghanā'ghana-nievitā |

ghanāgama-kta-ratir gharmāgama-suśītalā || 153 ||

gharaṇā ghṛṣṭarūpā ca ghṛṣṭir ghāsābhilāṣiṇī |

chekā cheka-khelamānā chagalī chāga-vāhinī || 154 ||

chāga-vāhana-sevyā ca chaṭā-trailokya-mohinī |

chatrā chatramayī chatra-chāditā chātra-rūpiṇī || 155 ||

chadākarṇā chādinī ca chedinī cheda-varjitā |

chada-rūpā chatra-rūpā chatra-nāmnī tathaiva ca || 156 ||

chinnamastā channamūrtiś channa-pracchanna-kāriṇī |

chandā chandamayī caiva chandogā chandasāṁ-prabhu|| 157 ||

chāyāmayī chāyinī ca chāyā-kartrī chala-priyā |

chalāchalakarī chalyā jagannātha-priyā 'pi ca || 158 ||

 jagatāṁ-upakartrī ca tathā jāgaraakamā |

jagamā jagameśānī tathā jagama-cāriṇī || 159 ||

jaṭākūṭa-dhāriṇī ca jaḍājaa-nipātinī |

jitāmitrā ca jetrī ca jaitra-karma-vidhāyinī || 160 ||

jananī jana-nītijñā jinācāra-parāyaṇā |

japā japyā japakarī jāpinī jīva-dhāriṇī || 161 ||

jīvāpi jīva-jīvātur jaivātrika-manoramā |

jṛṁbhinī jṛṁbha-suśīlā ca jamalārjuna-bhañjinī || 162 ||

jemanā jemanakarī jaimini-stavana-priyā |

jambūla-mālikā-raktā jambū-prītā ca jāmbavī || 163 ||

jāmbavatyapi jambālā jambāla-kalitā 'pi ca |

jambuvat-sevitā caiva jambūnada-vibhūṣaṇā || 164 ||

jambīra-vipināsaktā jambu-kānana-vāsinī |

jṛṁbhā 'pijṛṁbha-mānāsyā jṛṁbha-sūdana-vanditā || 165 ||

jṛṁbha-pravairiṇī caiva jayā ca jayinī tathā |

jāyā jeya-vijetrī ca jarā-maraa-varjitā || 166 ||

jalā jalamayī caiva jaleśvara-nievitā |

jalavāsā jālahīnā jāla-kepaa-kāriṇī || 167 ||

jakiṇī jaka-sevyā ca jakiṇī-gaa-sevitā |

jakarāḍ-abhilāṣyā ca jhakārā jhakti-priyā || 168 ||

jhañjhā-rūpā jhaṭā caiva jhiṇṭī-kusuma-supūjitā |

jhara-rūpā jhaṣākārā jhaa-rāśi-nievitā || 169 ||

haṁṭhaṁṭhaniti-śabdāḍhyā ṭhadvayā ṭhaha-rūpiṇī |

ama-amaru-hastā ca hakkā-vādya-vinodinī || 170 ||

daṇḍā daṇḍadharā caiva daṇḍapāṇi-nievitā |

dātrī dūtī dūtyasaktā dūti-sañcāra-kāriṇī || 171 ||

dāna-sañcāra-santuṣṭā dāna-dvirada-gāminī |

daṇḍinī daṇḍa-dhavalā dāntā dvandva-vināśinī || 172 ||

dandaśūka-samākārā dayāgni-vīrya-sabhtā |

dāva-sthitā daviṣṭhā ca devatā-gaa-sevitā || 173 ||

devī deva-vasu-snigdhā devakī devaka-priyā |

tathā daiva-vidhānajñā daivavidbhir-nievitā || 174 ||

 damarūpā dāminī ca dabhā dabholi-vikramā |

dabhā dabhavatī caiva dayā cā'pi dayāmayī || 175 ||

dāyāḍhyā dāyarūpā ca dūyamānā surādhipā |

deya-prāpyā darāḍhyā ca darahīnā darāvahā || 176 ||

dāriṇī dūra-labhyā ca dala-pūrṇā dala-priyā |

dolāyamāna-sarvāṅgī divya-teja-prakāśinī || 177 ||

divyā divivihārā ca divā-rātri-karī tathā |

daśa-dig-vyāpinī caiva daśā-phala-vidāyinī || 178 ||

daśā daśakalā deśa-kālocita-parākramā |

diśantī daśarūpā ca doaleśa-vivarjitā || 179 ||

doa-kayakarī duṣṭa-dūṣaoddhāra-kāriṇī |

dāsī-priyā dāsya-karī dāsī-gaa-vivarjitā || 180 ||

dahanā dahaneśā ca dāha-nirmūla-kāriṇī |

dahanī dīhamānā ca dihannitamba-śālinī || 181 ||

dehadhātrī dauhikī ca dohinī doha-rūpiṇī |

dakṣā dakia-dig-jātā dakiṇā dakia-priyā || 182 ||

dākiya-niratā dīkṣā dīkṣākti-parāyaṇā |

dīkita-praayāviṣṭā dīkitāti-rasa-sthitā || 183 ||

dhikkāriṇī ca dhainī dhaanī-kai-suśobhitā |

dheinī dhea-rūpā ca dhta-śrīdhatau-vigrahā || 184 ||

dhanyā dhana-santuṣṭā dhanvānodana-kāriṇī |

dhūpinī dhūpa-sammodā dhavalāṅgī ca dhāvinī || 185 ||

dhaminī dhāminī dhūmrā dhūmaketu-vināśinī |

dhūmayoni-kta-prītir dhūmralocana-mardinī || 186 ||

dhūmā dhaumyā dhaumya-ratā dhyāyamānā 'mbujā 'pi ca |

dhiyā prāpyā dhūyamānā dhyeyā dhyāna-vigocarā || 187 ||

dharaṇī dharaṇīśānī dharaṇīdhara-dhāriṇī |

dhārā dhāramayī dhārā dhāriṇī dhīra-pūjitā || 188 ||

dhurandharā dhoraṇī ca dhaurīṇa-vrata-cāriṇī |

dhūli-dhūsara-gātrā ca dhūsarā dhūsarekaṇā || 189 ||

dhiaṇāvat-sevitā ca dhiaṇā dhiaṇāvatī |

dhūkantī nāka-nilayā nāka-nāyaka-nāyikā || 190 ||

 nikaasthā ca naukā ca naukā-santāra-kāriṇī |

n-kapāla-māla-kaṇṭhā nikārānta-vidhāyinī || 191 ||

nakharā nakha-candrā ca nakha-rekhā-vibhūṣaṇā |

naga-gāna-gajā caiva nagarāja-nivāsinī || 192 ||

nāga-vāhana-santuṣṭā nāginī nāga-sevitā |

navalā nācalā caiva n-cāturya-karī tathā || 193 ||

nicolāñcala-savītā naicikī-gaa-pūjitā |

naucalā nocchalakarī ncchādanakarī tathā || 194 ||

nija-loka-śoka-harā nejanī naujana-stutā |

njanā'rcana-santuṣṭā n-sahāra-karī tathā || 195 ||

nainī naarūpā ca naa-nāṭana-kāriṇī |

nāṭya-līlā-vinodā ca nāṭitā'khila-sasti|| 196 ||

nījajāruta-kartrī ca nījajādhipa-vāhanā |

nataceto 'mbujasthā ca nindānandamayī tathā || 197 ||

nūtanā'tinūtanā ca netra-traya-vibhūṣitā |

netrī netra-śobhitāṅgī nāsvarūpā nadanmukhī || 198 ||

nādarūpā nidadhatī naudharādhara-niścalā |

nadasvarā caiva tathā nānā-gua-samanvitā || 199 ||

nṛṇāma-prīti-hdayā naunāśita-bhayāvahā |

nandinī nanditā caiva nanda-nandana-jīvinī || 200 ||

nindāhīnā tathā nandā nīpa-mūla-vināśinī |

npatitva-pradā caiva naupati-prati-sevitā || 201 ||

n-phalaika-pradātrī ca navanīta-sukomalā |

nāvanīta-rasa-snigdhā niviḍāśea-kāriṇī || 202 ||

nīvi-bandhā'nubandhā ca nabho-gamana-lālasā |

nābhi-hda-gabhīrā ca nibhā-sadbhāskarojjavalā || 203 ||

api naubha-vanasthā ca namasyā nāma-mohinī |

nimna-nābhi-suśobhā ca n-maṇḍala-vibhūṣaṇā || 204 ||

nemir naimivatī caiva naimiṣāraya-vāsinī |

nityarūpā nityarasā nayanā'nanda-vardhinī || 205 ||

nayadhīrā nāyikā ca niyatā niyati-pradā |

niyamācāra-sañcārā narendrai-parisevitā || 206 ||

 narāntaryāminī caiva nirayāntaka-kāriṇī |

nārāyaṇī nīravāsā nairantaryā ca nauratā || 207 ||

nalasevyā ca nānāḍhyā tathā nīlasarasvatī |

nlaghanakarī caiva naulambanakarī tathā || 208 ||

nāśanī nāśa-rahitā nṛśīla-pariśīlitā |

nauśāndhakāra-dalanī nauarasthā ca noitā || 209 ||

nāsāveita-muktā ca n-sajjana-sutoitā |

nīhārālaya-putrī ca nihatir-nihati-kriyā || 210 ||

nīhārāṁśu-samākārā tathā nauharaodyatā |

n-kayakarī tathā caiva naukṣālanakarī tathā || 211 ||

phaṭāvatī phaipati-prathitā phaa-dīpitā |

phena-śubhrā ca phūtkārā phetkāriyapi pherutā || 212 ||

phaladātrī phullarūpā phulla-stabaka-śobhitā |

phalgu-rūpā phalgu-vākyā phalgūtsava-parāyaṇā || 213 ||

bakanīlā bākalā ca vka-vyūha-vilāsinī |

vgodāgni-rūpā ca bātā vāg-upāsitā || 214 ||

vigatā veginī caiva vidhāt-bhaya-nāśinī |

vacanā racanā dakṣā vācika-prāṇa-mohinī || 215 ||

vicāra-caturā vīcir vīci-hantrī tathaiva ca |

vajrabhūṣā vajrapāṇir vajra-vairocanī tathā || 216 ||

vaji-pṛṣṭha-samārūḍhā vijarā bīja-rūpiṇī |

vañcakāruta-sandhātrī vañcakavyūha-veṣṭitā || 217 ||

vaa-mūla-nivāsā ca vāyaviṣṭāna-kāriṇī |

via-jalpita-suprītā vivaleśvara-pūjitā || 218 ||

vi-pūjitā ca vaavā vāḍavāgni-sama-prabhā |

vīṇā-vādana-suprītā vīṇā vīṇāvatī tathā || 219 ||

vandanāsakta-hdayā vasantotsavakātarā |

vātaputrī ca vitunu-dhvajinī vītavidravā || 220 ||

vta-kandarpa-mitrā ca vetrapāṇis tathaiva ca |

vadā vadapriyā caiva vādinī vidarā tathā || 221 ||

vedarūpā vedavatī vedagarbhā vadha-kāriṇī |

bādhā bādhā-nāśinī ca vidhanvā vidhu-rūpiṇī || 222 ||

 vidhiśīlā budhā bodhyā vedha-pūjyā ca vaidhasī |

bodhitā bodhaśīlā ca bauddhā bauddha-kriyā-priyā || 223 ||

vana-sthitā vānaprasthā vinetrī vnta-rūpiṇī |

vandana-prīta-cittā ca vanditā vandita-priyā || 224 ||

vndāravnda-vītā ca vndāvana-vilāsinī |

bandhanā pannaśālā ca bandhu-jīvāruṇādharā || 225 ||

vandhyāpatya-pradā caiva bāndhavā prīta-mānasā |

vasanotsava-sasarpā vanitā vipai-sthitā || 226 ||

vara-varasravad-raktā vivarāntara-cāriṇī |

vibhīr vaibhava-sapūrṇā vamitāsura-pugavā || 227 ||

vāmā ca vāmadevārcyā vibhano-hdaya-sthitā |

bimbādharā vyayāḍhyā ca vaiyāsaki-nievitā || 228 ||

varārohā vāriṇī ca virahānala-kīlitā |

vīrā vīryayutā caiva vīraa-prīti-mānasā || 229 ||

vairi-nikampinī caiva bala-sūdana-durlabhā |

balarāmā 'bhirāmā ca bala-vikrama-kāriṇī || 230 ||

bālā bila-praviṣṭā ca vilamba-karaa-kamā |

vaśavadā viśākheśā veśa-cāru-vilāsinī || 231 ||

vaiśampāyana-pūjyā ca vaavia-vināśinī |

vṛṣāsura-nihantrī ca vṛṣa-rakaa-kāriṇī || 232 ||

vaua-vasana-śūnyā ca vāstu-yāga-sutoitā |

visinī-dala-vāsā ca vāhinī vāhinī-sthirā || 233 ||

vihāra-kāriṇī caiva bhatī _Û YÐÃQ_`Û vaihāyasī tathā |

vakoruha-yugottugā vikṣālanakarī tathā || 234 ||

vka-śreṣṭhāgra-nilayā bheka-śruti-vilāsinī |

bhaga-bhālālaktā ca bhagavatyapi bhāginī || 235 ||

bhāgyavatī tathā caiva bhgu-sevana-toitā |

bhoginī bhogadā bhogyā bhaga-bhīti-vināśinī || 236 ||

bhṛṅga-raga-sagamā ca bhajana-snigdha-mānasā |

bhājana-śrīvddhikarī bhujā'ndola-vilāsinī || 237 ||

bhojya-bhojana-santuṣṭā bhañjanī bhaa-durghaṭā |

bhuvanāsakta-vadanā bhaṇḍa-maṇḍana-kāriṇī || 238 ||

 bhāṇḍavatyapi bhāṇḍāṅgī bhītā bhūta-nievitā |

bhtā bhtya-priyā caiva bhauta-ceṣṭā-vidhāyinī || 239 ||

bhidā-kartrī bhedahīnā bhūpa-goṣṭhī-samarcitā |

bhaupapada-pradātrī ca bhavena-paribhāvitā || 240 ||

bhāvinī bhuvana-prītā tathā bhāmā ca bhāminī |

bhīma-vīrya-poaṇī ca bhūmir-bhūma-guṇāvtā || 241 ||

bhauma-sthāna-pradātrī ca bhauma-graha-supūjitā |

bhayahīnā bhavodbhrāntā bhāvottolana-kāriṇī || 242 ||

bhīrur-bhūri-guopeta sevitā bheri-nisvanā |

bheruṇḍā bhairavī cāpi bhū-lambana-karī tathā || 243 ||

bhṛśu-durita-hantrī ca bhāṣiṇī bhiagarcitā |

bhīṣaṇā ca bhuśuṇḍyastrā bhūṣaena-vibhūṣitā || 244 ||

bheajāśananīrogā bhaiajya-pada-dāyinī |

bhakiṇī caiva bhikuśca bhikṣā-karma-kalāpinī || 245 ||

bhūkayakalālolā ca tathā bhaikya-vidhāyinī |

bhaikṣācāra-susantuṣṭā makarākti-kuṇḍalā || 246 ||

muktā mukta-nievyā ca muktāhāra-vihāriṇī |

mkaṇḍu-tanayārcyā ca mkaṇḍa-parikhaṇḍinī || 247 ||

mauktikā bhāsvararadā makha-karma-samāhitā |

mekhalā kai-bandhā ca maukharya-parivarjitā || 248 ||

mgaśirasi-jātā ca mga-śarmopaveśitā |

mga-patnī-locanī ca mugdhā mugdha-nievitā || 249 ||

maghavad-vikramakarī moghīkta-ripuvrajā |

meghakeśī magalī ca tathā magala-dāyinī || 250 ||

majjāvatī mjāśīlā mañjasthā mañjuvāgapi |

moinī maha-madhyasthā mṛḍānī mehra-cakragā || 251 ||

mai-maṇḍapa-madhyasthā mairāji-virājitā |

mai-patra-sthitā caiva tathā māṇavakākti|| 252 ||

mṛṇālabha bhujā-yugmā mṛṇāla-śayanotsukā |

maṇḍalāntara-sasthā ca muṇḍa-mālā-samākulā || 253 ||

matābhijñā mātalīṣṭā mitra-sasarga-toitā |

mta-satkāra-kartrī ca maitra-vartma-prakāśinī || 254 ||

 

mathanī madapūrṇā ca mādinī muditā tathā |

mditā medurā caiva modinī maudira-pradā || 255 ||

madhu-mādhvīka-mattā ca mādhavī-pupa-saurabhā |

mdha-nirjayinī caiva mano-viaya-jmbhitā || 256 ||

māninī mīnanetrā ca munirāja-nievitā |

mauninī ca tathā caiva manthāna-daṇḍa-dhāriṇī || 257 ||

mandāra-kusumārcyā ca māndya-varjana-kāriṇī |

mayadānava-sasevyā māyāhīnā ca māyinī || 258 ||

mayūra-ninadā-prītā mayūraruta-kāriṇī |

maraa-grāsa-hantrī ca māroddīpana-kāriṇī || 259 ||

surā-gandha-priyā caiva malaleśa-vināśinī |

mālā-śobhita-sarvāṅgā milantī mīlayantyapi || 260 ||

mūlarūpā maulikā ca medhāmaiśvarya-dāyikā |

miantī mūṣikākārā mūṣikāṁśu-vara-pradā || 261 ||

meṣādinī moahīnā māsa-vrata-parāyaṇā |

mohinī makikārūpā mekaṇī mokadhāyinī || 262 ||

yāgapriyā yugakarī yoginī-koi-vallabhā |

yaugikī yācamānā ca yacchantī yajanakriyā || 263 ||

yājayantī tathā caiva yojanāyāma-viktā |

yoanī yatamānā ca yātanā-kaya-kāriṇī || 264 ||

yadu-vaṁśā'kayakarī yādavī yāna-cāriṇī |

yonirūpā yauvanāḍhyā yuva-loka-vilokitā || 265 ||

yama-bhīti-kaya-karī yāminī yamunā tathā |

yāvad-gua-susapannā yaśasyā ca yaśasvinī || 266 ||

yaśodā mohinī caiva yoṣākula-śiromai|

rukmiṇī rāga-rasikā rugapetā ca rogakt || 267 ||

rāghavī rāghavaprītā rakā'nugraha-kāriṇī |

ragadā rigaakarī roci-sañcāra-kāriṇī || 268 ||

rucirā raucikī caiva rāja-lakaa-lakitā |

rujā-sañcāra-kartrī ca rañjanā raanotsavā || 269 ||

raadurmadamattā ca ratakāla-vināśinī |

rītijñā rataghorā ca ratha-laka-purogatā || 270 ||

rada-dvaya-smera-yutā rādhitā rodha-kāriṇī |

rodho-vilāsinī caiva randhanā-kula-vigrahā || 271 ||

rūpyabhāṇḍā rūpavatī ropaṇī ravakautukā |

rāviṇī revatī revā tathā raivataka-sthitā || 272 ||

ramā ca ramaṇī caiva rāmaṇīyaka-sayutā |

romarājī rājitā ca rabhā rabhā-vana-sthitā || 273 ||

raya-kartrī roakarī ruṣṭā rasitakautukā |

rāsaveśa-vināśā ca rohiṇī rakiṇī tathā || 274 ||

rākaseśvara-sevyā ca rūkṣā lakucaveṣṭitā |

lagitā lagna-sañcārā cāpi lagnamayī tathā || 275 ||

laghu-buddhi-priyā caiva lakā-pura-nivāsinī |

laiga-vara-prakāśā ca ligarūpā ca liginī || 276 ||

laghanī ca tathā lajjā lajjābharadharā tathā |

lāja-vikepaṇī caiva lāñcanī lāñcanānvitā || 277 ||

lātā loanakartrī ca lūtā-tantu-prasāriṇī |

lūnāmitrā ca lapanī lāpa-salāṣa-kāriṇī || 278 ||

lopāmudrā lābhakartrī lobhahīnā ca lobhanī |

lomaśārādhya-caraṇā lambanī lambhanī tathā || 279 ||

layahīnā layagatā layanāntara-śāyinī |

lālāmayī lalajjihvā lāsyakartrī ca lāsikā || 280 ||

laka-sevyā ca lākṣābhā lākṣā-rāgānurāgiṇī |

buddhi-pradā buddhiratā buddhirūpā tathaiva ca || 281 ||

śaktiḥ śākambharī caiva śikya-nirmāṇa-kāriṇī |

śuka-poaa-kartrī ca śuka-deva-vara-pradā || 282 ||

śūkarākti-kartrī ca śūka-dhānya-sutoitā |

śokāpanodinī caiva śākhinī śikhisatprabhā || 283 ||

śāṅkarī śakarā caiva śakhinī śṛṅgadhāriṇī |

śāṭīpaasamuddīptā śaha-loka-bibhartsanī || 284 ||

śāḍhyahīnā tathā caiva śaa-sūtra-śiroruhā |

śūlapāṇiḥ śoanetrā śātakumbha-stana-dvayī || 285 ||

śitabāṇā śītamūrtiḥ śothaghnī śuddha-rūpiṇī |

śāntā śāntimatī caiva śiñjitā sajjana-priyā || 286 ||

 śapathā śānta-hdayā śāpa-mocana-kāriṇī |

śapharīnayanī caiva śiphārūḍhā śavāsanā || 287 ||

śāvapoṣṭrī śivopāsyā śivā ca śevadhis tathā |

śivikā śivikārūḍhā śaiva-vartma-pradāyinī || 288 ||

śobhākarī śamavatī śāminyapi ca śemuṣī |

śampāmadhyā śambarāri-vāriṇī śāmbarī tathā || 289 ||

śambhu-rūpā śāmbhavī ca śambhu-mūrdhni-sthitā 'pi ca |

śayanoccha-vasitā caiva śāyitā śara-vāriṇī || 290 ||

śrīḥ śrīmannievyā ca śrīphalādha-sthitā tathā |

śāriṇī śiva-mūrddhā ca śiva-hastā tathaiva ca || 291 ||

śūra-sevyā śaiva-hasta-pradadā śaura-karmiṇī |

śalabhoddhāriṇī caiva śālā-nirmāṇa-kāriṇī || 292 ||

śilā-vṛṣṭi-karī śīla-śālinī śūlinī tathā |

śaila-tulyā śvarīnā ca śvāpad-vyūha-veṣṭitā || 293 ||

śvetāsanā śvaityavatī śvātī śvasana-kāriṇī |

śvāsānila-sugandhā ca śava-carma-nivāsinī || 294 ||

śeśavāḍhyā śeahīnā śoaṇī śāsinī tathā |

śikṣākarī sukaṇṭhī ca seka-kartrī sukomalā || 295 ||

sukha-pradā saukhya-rūpā sagarānvaya-tāriṇī |

sāgarasthā ca sugada-dhvasinī sakara-priyā || 296 ||

sāṅgopāṅga-kriyādhyakṣā sagha-sañcāra-kāriṇī |

sajjanāhlāda-jananī sujanī sañjayārcitā || 297 ||

sitapadma-dala-prītā sutanusūtra-rūpiṇī |

stā ca sadarā caiva sādarā sīdadudvyathā || 298 ||

sudayā sudarā caiva sodara-prīti-kāriṇī |

sadhavā ca tathā sādhvī siddhā sādhu-nipāyinī || 299 ||

sudhanvā ca tathā senā-kolāhala-vidhāyinī |

sainya-mūrddhā sandalanī sandeśa-hāriṇī tathā || 300 ||

sāndrānandā ca sindūra-maṇḍitā nīkamaṇḍalā |

sundopasunda-hantrī ca saundarya-sarva-mohinī || 301 ||

sandhi-vigraha-kāryā ca sandhātrī sandhyayārcitā |

sandhyā sindhu-svarūpā ca sindhu-majjana-kāriṇī || 302 ||

 saindhavī saindhavaśrīkā supadā sūpa-kāriṇī |

saupadya-dāyinī caiva savttisāvarā tathā || 303 ||

suvarttālakāra-dhartrī sauvara-prabhayojjvalā |

sabhā sabhyadhikartrī ca sābhā ca subhagā tathā || 304 ||

samā sāmya-vihīnā ca sīmantotsava-kāriṇī |

smarā somamālā ca soma-vartma-prasāriṇī || 305 ||

sapanā ca tathā sapat sapad-dātrī tathaiva ca |

sastā ca tathā nāga-sabhāṣaa-kaula-kāriṇī || 306 ||

śubha-niśubha-hantrī ca sapannā sāyatis tathā |

sarasthā sārasī caiva surasā surasādhitā || 307 ||

saurasya-dāyinī caiva sanayā sānayā tathā |

sunīlā svaccha-buddhiśca tathā svācchandya-kāriṇī || 308 ||

racanāmta-variṇī ca svinnā svalpāvatī tathā |

svayabhū-pūjitā caiva svayabhūḥ svātma-dīpanī || 309 ||

svara-saptaka-sagīta-ragiṇī svātma-bhāvinī |

svāhā svadhā svākarā ca tathāpi svāmi-vallabhā || 310 ||

sakatā svākiṇī caiva sukodā sūkitā tathā |

hūṅkāriṇī tathā hañca-vāsinī haha-kāriṇī || 311 ||

hati-hantrī huta-prītā hūtāsura-mahāhanā |

hata-pāpā heti-hastā hot-rūpā tathaiva ca || 312 ||

hotāsana-prabhā-kartrī hdambuja-nivāsinī |

hatanāriṣṭa-hdayā hīnadoṣā tathaiva ca || 313 ||

habhāravākālanotthā hdayānanda-śālinī |

haya-vāhana-suprītā hāyana-jñāna-dāyinī || 314 ||

hūyamānā hariprītā hāriṇī hīrakojjvalā |

hali-darśana-hrīṁbhārā halāhala-nipāyinī || 315 ||

hilihilīti-kartrī ca tathā hulahuli-priyā |

helākarī hvalantī ca hvālayantī tathaiva ca || 316 ||

heṣāra-rasa-modā ca hasantī hāsa-vihvalā |

hāhā hāhākarī caiva hūhū gandharva-veṣṭitā || 317 ||

haihayārcita-tejāśca katikartrī kiti-sthitā |

kata-kartrī ketrarūpā ketrapāla-nievitā || 318 ||

 kauta-doa-praśamanī kudrā ca kodinī tathā |

kaudraka-prīta-hdayā kipantī kobha-varjitā || 319 ||

kamāvatī tathā kṣāmā-karollāpa-vilāsinī |

kemakarī kauma-vastrā tathā kaya-vivarjitā || 320 ||

karahīnā bhaktajanā kṣārahīnā tathaiva ca |

kora-prītā 'kara-prāpyā kṣālanī kṣālanapriyā || 321 ||

agha-mardanyakajā ca aga-pratyaga-komalā |

acchīkaraadakṣā ca ajamāyā tathaiva ca || 322 ||

añcalī cañcalā caiva añjanā rañjanī tathā |

aavī-raana-prītā atalādha-sthitā tathā || 323 ||

avanī amarārāti-koi-koi-nipātinī |

ayasthitā arālabhrur aśaktā 'śakalā tathā || 324 ||

aśayā agarā caiva aśalākāśakojjvalā |

asvapnā asahā caiva ahantrī aka-vttigā || 325 ||

ākāśa-vāsinī caiva āgatāpi tathaiva ca |

ādhāra-susthitā caiva acaladalakāhvalā || 326 ||

ācāra-racitācāryā ājimadhya-praveśinī |

āyasā ārakūṭasthā ālasya-kaya-kāriṇī || 327 ||

āśasā-karma-śubhadā āśāṭa-dhāriṇī tathā |

āśā-vardhana-kartrī ca āśā-jyotir-vidhāyinī || 328 ||

āṣāḍha-māsi-pūjyā ca āśasāratamāsthitā |

āsāra-sukhitā caiva āhoasviditi tarkitā || 329 ||

iḍā itatāpatrayā īṣaddhāsyamilanmukhī |

uḍḍiyāna-pīṭha-gatā uṣṭra-pugava-vāhinī || 330 ||

uktā utathyātmaja-dhk uccāra-pritī-kāriṇī |

utthitā uditā caiva unnatā upari-sthitā || 331 ||

iku-hastā tathā dhūṭā ṛtu-kāla-śubha-pradā |

ta-priyā tathā caiva ka-mokaa-kāriṇī || 332 ||

ṛṣibhi-sevitā caiva ṛṣyaśṛṅga-samarcitā |

odbhu-pupa-pūjitā ca ādhāra-cakra-vāsinī || 333 ||

 maipura-vāsinī ca svādhiṣṭhāna-nivāsinī |

anāhata 'nāhatā ca viśuddha-cakra-vāsinī |

āā-cakra-vāsinī ca sahasra-dala-vāsinī || 334 ||

 

|| phalaśruti||

itīmāṁ nāmnāṁ aṣṭādaśaśatīṁ yapahati śṛṇoti pāṭhayati śrāvayati

vā sarva-pāpa-vinirmukta- sa dhanī dhanada iva - sa kavikaviriva - sa

paṇḍito gururiva - sa rūpavān jaganmohano manmatha iva - sa rājyādhikārī

surarāja iva - sa tejasvī vahniriva - sa śāsako npatiriva - sa sarvatogati

paramāṇu iva - sa śaurya-yuktasūrya iva - sa śītalaḥ śīta-marīcir iva -

bhavet || 335 ||

yapahet prayato vidvān padyārdhapadyaeva ca |

brahma-hatyādi-pāpebhyo mukta eva na saṁśaya|| 336 ||

imaṁ śṛṇvan pahan vyāsakavīndratvaupāgata|

vālmīkir api vipratvaviśvāmitro jagāma sa|| 337 ||

yadyapi kuṣṭhī kunaravī badhiro yapunadurgato nānāduravasthā

jaḍīkta kalevaro japati jāpayati vā so'pi pāpasarvasadahya

premalakaṇāṁ bhaktiadhiṣṭhāya sarvopari bhrājate || 337 ||

sarva-bādhā-praśamanadhana-dhānya-vivardhanam |

etasyā'dhyayanenaiva satyasatyavadāmyaham || 338 ||

dharmalipsurlabhate-dharmaarthyartho'rtha-avāpnuyāt |

kāma-kāmī-labhedāśu mumukur-moka-āpnuyāt || 339 ||

sakae samanu-prāpte idasvastyayanaparam |

rae vā rāja-sadane dhte ca vijaya-pradam || 340 ||

yastu nityasamāhitasayag ālapati punarālāpayati śṛṇute

śrāvayati vā tad-darśana-mātrea vādino niprabhā bhavanti - dūrād eva

tejapuñja pratihata cakuo yoginī-ḍākinī-yaka-raka-kūṣmāṇḍa-bhūtapreta-

piśāca-hisra-jantavapalāyante || 341 ||

tasya vane vā gahane pote vātādghūrite vā na kiñcid bhayam | na

vidyuto bhayana ca dasyuto na rājato bhayanā'nalato bhayanāsti

na kebhyo'pi bhayam || 343 ||

sa sarva-dharma-sapūro nityānandamayas tathā |

iha loke sukhabhuktvā paratra mayi līyate || 344 ||

 nā'pamtyur na-jarā nā'śubhā-buddhir unmadā |

na mātsaryana-lobhaśca tasya puso'pi durmate|| 345 ||

imāṁ stutipahati yaparāṁ prāpnuyād

bhaved sa hi prāpyata-kīrtir-uttamam |

vidhūya tat sakala-kalmaa-vrajed

vrajeśvarī caraa-padma-śṛṅgatām || 346 ||

 

|| iti śrīkṛṣṇa-yāmale mahātantre śrīmad-rādhādevyā nāmnāṁ

āṣṭādaśaśatī sampūram ||

 

 

99.  Sri GaneshaStotram –Skanda/Ekamra Puranam

The following are two rare hymns on Lord Ganesha–the first one is taken from Skanda Purana, Maheshvara Khandaand Chapter 11and the second one is a very short hymn taken from Ekamra Puranamand Chapter 55.

 

māheśvara uvāca -

 

pañcavaktro gaādhyako daśabāhus trilocana|kānta sphaika-sakāśo nīlakaṇṭho gajānana|| 1||

 

madhyamatu mukhagauracaturdantatrilocanam |śuṇḍādaṇḍa manojñaca pukare modakānvitam || 2||

 

tathā'nyat pītavaracanīlaca śubha-lakaam |pigalaca tathāśubhragaeśasya śubhānanam || 3||

 

tathādaśabhujeveva hyāyudhāni bravīmiva|pāśaparaśu padme ca akuśadantameva ca || 4||

 

akamālālāgalaca musalavaradatathā|pūraca modakaipātrapāināca vicintayet || 5 ||

 

lambodaravirūpākanivītamekhalānvitam |

yogāsane copaviṣṭacandralekhāka-śekharam || 6||

 

 

dhyānaca sāttvikajñeyarājasaca nṛṇāiva |śuddha-cāmīkarābhāsagajānanaalaukikam || 7||

 

caturbhujatrinayanaekadantamahodaram |pāśākuśadharadevadanta-modaka-pātrakam || 8||

gaādhipa namaste'stu umāputrā'ghanāśana |vināyakeśaputreti sarva-siddhi-pradāyaka || 9||

 

ekadantebhavaktreti tathāmūaka-vāhana |kumāra-gurave-tubhyapūjanīyaprayatnata|| 10||

 

|| Gaeśa stotra-ekāmra purāam ||

 

om namaste siddhidā'śea-karma-siddhi-pravartaka|avighna sarva-deveśa bhukti-mukti-phala-prada|| 11||

 

 prabhaviṣṇo namastubhyamāyā-vighnopaśāntida |prasīda mada-lolāka bhṛṅgākula kapolaka|| 12||

 

|| iti śrīskānde mahāpurāe evaekāmra-purāe śrīgaeśa stotra sampūram ||

 

 

98. Srī Yogeśvarīaṣṭakaṁ-skanda purāṇam --Sri Yogeshvari Ashtakam –Skanda Puranam

 

Following is a rare Ashtakam on Goddess Yogeshvaritaken from SkandaPuranam, PrabhasaKhandaand Chapter 83 titled Yogeshvari Mahatmyam. The 8thstanza after Phalashruti but compiled together here. In the brief Phalashrutiit is mentioned that one who praysto Goddess Shaktiwith this hymn attains all riches and fearlessness.

 

devāūcu-

namo devīmahābhāge gabhīre bhīma-darśane |naya-sthite susiddhānte trinetre viśvatomukhī|| 1||

vidyāvidye jaye jāpye mahiāsura-mardinī|sarvage sarva-vidyeśe devīviśva-svarūpiī|| 2||

vītaśoke dhruve devīpadma-patrāyatekae |śuddha-sattve vratasthe ca caṇḍa-rūpe vibhāvarī|| 3||

ddhi-siddhi-prade devīkāla-ntye dhruti-priye |śākarībrāhmaībrāhmīsarva-deva-namaskte || 4||

\ghaṇṭā-haste śūla-haste mahiāsura-mardinī|ugra-rūpe virūpākīmahāmāye 'mte śive || 5||

sarvage sarvade devīsarva-sattva-mayodbhave |vidyā-purāa-śalyānājananībhūta-dhāriī|| 6||

sarva-deva-rahasyānāsarva-sattvavatāśubhe |tvameva-śaraa-devīvidyā'vidye śriye'śriye || 7||

durge durgārtihe devīsarva-durgārti-nāśinī|trāhi-mā-sarva-durgeu durge'ha-śaraa-gata|| 8||

 

|| phalaśruti||

ya etat pahati stotraprātarutthāya mānava|na bhīsampadyante tasya yāvaj jīvanarasya vai || 9||

 

|| iti śrīskānde mahāpurāe prabhāsa-khaṇḍe yogeśvarī-māhātmye śrīyogeśvaryaṣṭakasampūram ||

 

97. Sri Bhagavad Stuti – Uttanga – Brihan Naradiya Puranam

 

The following is a rare hymn on Lord Vishnu by Sage Uttanka taken from BrihanNaradiya Puranam, Purva Bhaga, Khanda 1 and Chapter 38. This hymn was retold by SageSanaka to Sage Narada. Lord Narayana assures that those who recite this hymn shall achieve all their rightful wishes as well as emancipation.

 

nārada uvāca -

ki tat stotra mahābhāga katha tuṣṭo janārdana |

uttaka puya-purua kīdśa labdhavān varam || 1 ||

sanaka uvāca -

uttakas tu tadā vipro hari-dhyāna-parāyaa |

pādodakasya māhātmya dṛṣṭvā tuṣṭāva bhaktita || 2 ||

uttaka uvāca -

nato'smi nārāyaa ādideva jagannivāsa jagadeka-bandhum |

cakrābja-śārgāsi-dhara mahānta smtārti-nighna śaraa prapadye || 

yannābhijābja-prabhavo-vidhātā sjatyamu loka-samuccaya ca |

yat-krodhajo-hanti-jagacca rudras ta ādi-deva praato'smi viṣṇum || 4 ||

padmāpati padma-dalāyatāka vicitra-vīrya nikhilaika-hetum |

vendānta-vedya purua purāa tejonidhi viṣṇu aha prapanna || 5 

ātmā'kara-sarvagato-'cyutākhyo jñānātmako-jñānavidā-śaraya |

ānaika-vedyo bhagavān ānādi prasīdatā vyaṣṭi-samaṣṭi-rūpa || 6 ||

anantavīryo gua-jāti-hīno guātmako jñānavidā variṣṭha |

nitya prapannārti-hara parātmā dayābudhir me varadas tu bhūyāt || 7 ||

ya sthūla-sūkmādi-viśea-bhedair jagad yathāvat svakta praviṣṭa |

tvameva tat-sarva ananta-sāra tvatta-para-nāsti yata parātman || 8 

agocara yat tava śuddha-rūpa māyā-vihīna gua-jāti-hīnam |

nirañjana nirmala aprameya paśyanti santa paramārtha-sajñam || 9 

ekena hemnaiva vibhūaāni yātāni bhedatvamupādhi-bhedāt |

tathaiva sarveśvara eka eva pradśyate bhinna ivā'khilātmā || 10 ||

yan-māyayā-mohita-cetasas ta paśyanti nā'tmānamapi prasiddham |

ta eva māyā-rahitās tadeva paśyanti sarvātmaka ātma-rūpam || 11 ||

vibhu jyotir anaupamya viṣṇu-sajña namāmyaham |

samasta-etad-udbhūta yato yatra pratiṣṭhitam || 12 ||

yataś caitanya āyāta yad-rūpa tasya vai nama |

aprameya anādhāra ādhārādheya-rūpakam || 13 ||

 paramānanda cinmātra vāsudeva nato'smyaham |

hd-guhā-nilaya deva yogibhi-parisevitam || 14 ||

yogānā-ādibhūta ta namāmi-praava-sthitam |

nādātmaka nādabīja praavātmaka avyayam || 15 ||

sadbhāva saccidānanda ta vande tigma-cakriam |

ajara sākia tvasya hyavā-manasa-gocaram || 16 ||

nirañjana anantākhya viṣṇu-rūpa nato'smyaham |

indriyāi mano buddhi sattva tejo bala dhti || 17 ||

vāsudevātmakānyāhu ketra ketrajña eva ca |

vidyā vidyātmaka prāhu parāt-paratara tathā || 18 ||

anādhi-nidhana śānta sarva-dhātāra acyutam |

ye prapannā mahātmānas teā muktir hi śāśvatī || 19 ||

vara vareya varada purāa sanātana sarvagata samastam |

nato'smi-bhūyo'pi nato'smi-bhūyo nato'smi-bhūyo'pi nato'smi bhūya || 20 

yat-pāda-toya bhava-roga-vaidyo yat-pādapāśur-vimalatva-siddhyai |

yannāma dukarma-nivāraāya ta aprameya purua bhajāmi || 21 ||

sadrūpa ta asadrūpa sadasadrūpa avyayam |

tattad vilakaa śreṣṭha śreṣṭhāc-chreṣṭha-tara bhaje || 22 ||

nirañjana nirākāra pūra ākāśa-madhyagam |

para ca vidyā vidyābhyā hd-abuja-nivāsinam || 23 ||

svaprakāśa anirdeśya mahatā ca mahattaram |

aor-aīyāsa aja sarvopādhi-vivarjitam || 24 ||

yannitya paramānanda para brahma sanātanam |

viṣṇu-sajña jagaddhāma tamasmi śaraa gata || 25 ||

ya-bhajanti-kriyā-niṣṭhā ya-paśyanti-ca-yogina |

pūjyāt-pūjya-tara śānta gato'smi śaraa prabhum || 26 ||

ya-na-paśyanti-vidvāso ya etad vyāvya tiṣṭhati |

sarvasmādadhika nitya nato'smi vibhu avyayam || 27 ||

anta-karaa-sayogāj jīva ityucyate ca ya |

avidyā-kārya-rahita paramātmeti gīyate || 28 ||

sarvātmaka sarvahetu sarva-karma-phala-pradam |

vara vareya ajana praato'smi parātparam || 29 ||

sarvajña sarvaga śānta sarvāntaryāmia harim |

ānātmaka āna-nidhi āna-sastha vibhu bhaje || 30 ||

 namāmyaha veda-nidhi murāri vedānta-vijñana-suniścitārtham |

sūryenduvat-projjvala-netra indra khaga-svarūpa vapati-svarūpam ||  

sarveśvara sarva-gata mahānta vedātmaka veda-vidā-variṣṭham |

ta vā-mano-'cintya ananta-śakti ānaika-vedya purua bhajāmi  ||

indrā'gni kālāsurapāśi vāyu someśa mārttāṇḍa purandarādyai |

ya pāti lokān paripūra-bhāvas ta aprameya śaraa prapadye || 33 ||

sahasraśīra ca sahasrapāda sahasrabāhu ca sahasranetram |

 kālātmaka kāla-vibhāga-hetu gua-trayātīta aha guajñam |

gua-priya kāmada asta-saga atīndriya viśvabhuja vitṛṣṇam || 35 ||

nirīha agrya manasā 'pyagamya manomaya cā'nnamaya nirūham |

vijñānabheda pratipanna-kalpa na vāmaya prāamaya bhajāmi || 36 

na-yasya-rūpa-na-bala-prabhāvo na-yasya-karmāi na-yat-pramāam |

jānanti devā kamalodbhavādyas toyāmyaha ta katha ātma-rūpam || 

sasāra-sindhau patita kadarya mohākula kāmaśatena baddham |

akīrti-bhāja piśuna ktaghna sadāśuci pāparata pramanyum || 38 ||

dayāmbudhe pāhi bhayākula mā puna-punas tvā-śaraa-prapadye || 

|| phalaśruti ||

śrībhagavān uvāca -

tvayā-kta-ida-stotra ya-pahet satata nara |

sarvān-kāmān-avāpyānte moka-bhāgī-bhavet tata || 40 ||

 

|| iti śrībhannāradīya-mahāpurāe pūrva-bhāge prathame-pāde viṣṇumāhātmyeśrī uttaka-kta śrībhagavat-stuti sampūram ||

 

 

 

96. Sri Savitri Puja Vidhanam – Brahma Vaivarta Puranam

 

The following is a rare Puja Vidhi on Goddess Savitri taken from Brahma Vaivarta Puranam, Prakriti Khanda and Chapter 23 as told by Lord Narayana to King Ashvapati. Lord Narayana prescribes observing Savitri Vrat for 14 years starting on the waxing 13th day of Jyeshta month and worship Goddess Savitri with the following procedure.

Goddess Savitri should be offered Neivedyam consisting of 14 delicious food varieties and 14 types fruits after establishing Ghata (pot filled with water) and worshipping Lord Ganesha, Lord Surya, Lord Agni, Lord Vishnu, Lord Shiva and Goddess Parvati and performing the Puja with the prescribed 16 Upacharas (services) Lord Narayana also gives a Mantra of Goddess Gayatri which is in line with Madhayndina Shakha (OM shrIM hrIM klIM sAvitryai svAhA). The short Savitri Stuti at the end is mentioned as the King of Prayer (Stavaraja) and one who prays Goddess Savitri thrice a day with this prayer gets the benefit of chanting 4 Vedas.

nārada uvāca -

ki vā dhyāna ca sāvitryā ki vā pūjā vidhānakam |

strotra mantra ca ki dattvā prayayau sa parāśara || 1 ||

npa kena vidhānena sapūjya śruti-mātaram |

vara ca ki vā saprāpa vada so 'śvapatir npa || 2 ||

 

śrīnārāyaa uvāca -

jyeṣṭhe śukla-trayodaśyā śuddhe kāle ca sayata |

vrata etac caturdaśyā vratī bhaktyā samācaret || 3 ||

vrata caturdaśā'bda ca dvi-sapta-phala-sayutam |

dattvā dvi-sapta-naivedya pupa-dhūpādika tathā || 4 ||

vastra yajñopavīta ca bhojya ca vidhi-pūrvakam |

sasthāpya magala-ghaa phalaśākhā samanvitam || 5 ||

gaeśa ca dineśa ca vahni viṣṇu śiva śivām |

sapūjya pūjayed iṣṭa ghaa āvāhite mune || 6 ||

śṛṇu dhyāna ca sāvitryāś cokta mādhyandine ca yat |

stotra pūjā vidhāna ca mantra ca sarva-kāmadam || 7 ||

dhyātvā dhyānena cā'nena dattvā pupa svamūrdhani |

punar dhyātvā ghae bhaktyā devī āvāhayed vratī || 8 ||

dattvā śoaśopacāra vedokta-mantra-pūrvakam |

sapūjya stutvā praame deva devī vidhānata || 9 ||

 āsana pādya arghya ca snānīya cā'nulepanam |

dhūpa dīpa ca naivedya tāmbūla śītala-jalam || 10 ||

vasana bhūaa mālya gandha ācamanīyakam |

manohara sutalpa ca deyān yetāni oaśa || 11 ||

dravyāyetāni mūlena dattvā stotra pahet sudhī |

tata praamya viprāya vratī dadyācca dakiām || 12 ||

sāvitrīti caturthyanta vahnijāyāntameva ca |

lakmī māyā kāmapūrva mantra aṣṭākara vidu || 13 ||

śrī hrī klī sāvitrayai svāhā |

mādhyandinokta stotra ca sarva-vāñchā-phala-pradam |

vipra-jīvana-rūpa ca nibodha kathayāmi te || 14 ||

 

|| dhyānam ||

tapta-kāñcana-varābhā jvalantī brahma-tejasā |

grīma-madhyāhna-mārtaṇḍa sahasra-sama-suprabhām || 1 ||

īaddhāsya-prasannāsyā ratna-bhūaa-bhūitām |

vahni-śuddhāśukādhānā bhaktā'nugra-kārikām || 2 ||

sukhadā muktidā śāntā kāntā ca jagatā vidhe |

sarva-sapat-svarūpā ca pradātrī-sarva-sapadām || 3 ||

vedādhiāt devī ca veda-śāstra-svarūpiīm |

vede bīja-svarūpā ca bhaje tvā veda-mātaram || 4 ||

 

|| āsanam ||

dāru-sāra-vikāra ca hemādi nirmita ca vā |

devādhāra puyada ca mayā tubhya niveditam || 5 ||

 

|| pādyam ||

tīrthodaka ca pādya ca puyada prītida mahat |

pūjāga-bhūta śuddha ca mayā bhaktyā niveditam || 6 ||

 

|| Arghyam ||

pavitra-rūpa arghya ca dūrvā-pupā-'katānvitam |

puyada śakha-toyākta mayā tubhya niveditam || 7 ||

 

|| snānīyam ||

sugandhi dhātrī taila ca deha-saundarya-kāraam |

mayā nivedita bhaktyā snānīya pratighyatām || 8 ||

 

|| anulepanam ||

malayā'cala-sabhūta deha-śobhā-vivardhanam |

sugandha-yukta sukhada mayā tubhya niveditam || 9 ||

 

|| dhūpam ||

gandha-dravyodbhava puya prītido divya-gandhada |

mayā nivedito bhaktyā dhūpo'ya pratighyatām || 10 ||

 

|| dīpa ||

jagatā-darśanīya ca darśana dīpti-kāraam |

andhakāra-dhvasa-bīja mayā tubhya niveditam || 11 ||

|| naivedyam ||

tuṣṭida puṣṭida caiva prītida kudh-vināśanam |

puyada svādu-rūpa ca naivedya pratighyatām || 12 ||

 

|| tāmbūlam ||

tāmbūla ca vara ramya karpūrādi-suvāsitam |

tuṣṭida puṣṭida caiva mayā bhaktyā niveditam || 13 ||\

 

|| pānīyam ||

suśītala vāsita ca pipāsā-nāśa-kāraam |

jagatā-jīva-rūpa ca jīvana pratighyatām || 14 ||

 

|| vasanam ||

deha-śobhā-svarūpa ca sabhā-śobhā-vivardhanam |

kārpāsaja ca kmija vasana pratighyatām || 15 ||

 

|| bhūaam ||

kāñcanādibhirābaddha śrīyukta śrīkara sadā |

sukhada puyada caiva bhūaa pratighyatām || 16 ||

 

|| mālya ||

nānā-pupa-latā-kīra bahubhāsā samanvitam |

prītida puyada caiva mālya ca pratighyatām || 17 ||

 

|| gandham ||

sarva-magala-rūpaśca sarva-magalado vara |

puyapradaśca gandhāhyo gandhaśca pratighyatām || 18 ||

 

|| ācamanīyam ||

śuddha śuddhi-prada caiva puyada pritida mahat |

ramya ācamanīya ca mayā datta praghyatām || 19 ||

 

|| talpam ||

ratnasārādi-nirmāa pupa-candana-sayutam |

sukhada puyada caiva sutalpa pratighyatām || 20 ||

 

|| phalam ||

nānā-vka-samudbhūta nānā-rūpa-samanvitam |

phala-svarūpa phalada phala ca pratighyatām || 21 ||

 

|| sindūram ||

sindūra ca vara ramya bhāla-śobhā-vivardhanam |

bhūaa-bhūaānā ca sindūra pratighyatām || 22 ||

 

|| yajñopavitam ||

viśuddha-granthi-sayukta puya-sūtra-vinirmitam |

pavitra veda-mantrea yajña-sutra ca ghyatām || 23 ||

 

|| stotram ||

brahmovāca -

nārāyaa-svarūpe ca nārāyaī sanātanī |

nārāyaād-samudbhūte prasannā bhava sundarī || 24 ||

teja-svarūpe parame paramānanda-rūpiī |

dvijātīnā jātirūpe prasannā bhava sundarī || 25 ||

nitye nitya-priye devī nityānanda-svarūpiī |

sarva-magala-rūpea prasannā bhava sundarī || 26 ||

sarva-svarūpe viprāā mantra-sāre parātpare |

sukhade mokade devī prasannā bhava sundarī || 27 ||

vipra-pāpedhma-dāhāya jvalad-agni-śikhopame |

brahma-teja-prade devī prasannā bhava sundarī || 28 ||

 kāyena manasā vācā yat pāpa kurute dvija |

tatte smaraa-mātrea bhasmībhūta bhaviyati || 29 ||

 

|| phalaśruti ||

anena stavarājena sastūyā 'śvapatir npa |

dadarśe tā ca sāvitrī vara prāpa manogatam || 30 ||

stavarāja ima puya tri-sandhyayā ca ya pahet |

he caturā vedānā yat phala tal-labhed dhruvam || 31 ||

 

 

|| iti śrībrāhme vaivarte mahāpurāe prakti-khaṇḍe sāvitry upākhyāne śrī sāvitrī pūjāvidhāna sampūram ||

 

 

 

 

95. Sri Rama Sahasranama Stotram – Sri Ramayananm 

 The following is a rare Sahasranama Stotram on Lord Rama. The source claims that this is from Sri Ramayana. Each stanza consists of RamaRama as a prefix, a Nama and RamaRama twice as the suffix totalling to 4 Namas per stanza (250 stanzas x 4 = 1000 Namas).

 

|| magalācaraam ||

 

śrīrāmacandra raghu-vaśa-mukhya sītā-yuta sevya abhīṣṭadañca |

praamya kālī-caraāravindamathaikalāla guru ādidevam ||

 

|| śrīrāmacandra sahasranāmāni ||

 

śrīrāmarāma raghu-nandana rāmarāma rāmarāma rāmarāma | śrīrāmarāma

npa-nandana rāmarāma rāmarāma rāmarāma | śrīrāmarāma jana-nandana

rāmarāma rāmarāma rāmarāma | śrīrāmarāma priya-nandana rāmarāma

rāmarāma rāmarāma | śrīrāmarāma bharatāgraja rāmarāma rāmarāma rāmarāma | śrīrāmarāma vibudhāgraja rāmarāma rāmarāma rāmarāma | śrīrāmarāma | viśvāgraja rāmarāma rāmarāma rāmarāma | śrīrāmarāma sarvāgraja rāmarāma rāmarāma rāmarāma | śrīrāmarāma brahmāgraja rāmarāma rāmarāma rāmarāma | śrīrāmarāma rudrāgraja rāmarāma rāmarāma rāmarāma || 10 ||

 

śrīrāmarāma devāgraja rāmarāma rāmarāma rāmarāma | śrīrāmarāma

indrāgraja rāmarāma rāmarāma rāmarāma | śrīrāmarāma sadvigraha rāmarāma  rāmarāma rāmarāma | śrīrāmarāma cidvigraha rāmarāma rāmarāma rāmarāma | śrīrāmarāma rasa-vigraha rāmarāma rāmarāma rāmarāma | śrīrāmarāma ktavigraha | rāmarāma rāmarāma rāmarāma | śrīrāmarāma rasa-nigraha rāmarāma   rāmarāma rāmarāma | śrīrāmarāma ktā'nugraha rāmarāma rāmarāma rāmarāma | śrīrāmarāma ānandada rāmarāma rāmarāma rāmarāma | śrīrāmarāma satya-bada rāmarāma rāmarāma rāmarāma || 20 ||

 

śrīrāmarāma tanu-nirgua rāmarāma rāmarāma rāmarāma | śrīrāmarāma

kta-nirgua rāmarāma rāmarāma rāmarāma | śrīrāmarāma graha-nirgua

rāmarāma rāmarāma rāmarāma | śrīrāmarāma gua-nirgua rāmarāma

rāmarāma rāmarāma | śrīrāmarāma jana-nirgua rāmarāma rāmarāma rāmarāma | śrīrāmarāma khala-nirgua rāmarāma rāmarāma rāmarāma |

satyakara rāmarāma rāmarāma rāmarāma | śrīrāmarāma satyandhara rāmarāma rāmarāma rāmarāma | śrīrāmarāma viśvakara rāmarāma rāmarāma rāmarāma | śrīrāmarāma satyabhara rāmarāma rāmarāma rāmarāma || 30 ||

 

śrīrāmarāma satyambara rāmarāma rāmarāma rāmarāma | śrīrāmarāma

pītāmbara rāmarāma rāmarāma rāmarāma | śrīrāmarāma viśvahara rāmarāma  rāmarāma rāmarāma | śrīrāmarāma viśvambhara rāmarāma rāmarāma rāmarāma  | śrīrāmarāma parameśvara rāmarāma rāmarāma rāmarāma | śrīrāmarāma  sarveśvara rāmarāma rāmarāma rāmarāma | śrīrāmarāma viśveśvara rāmarāma rāmarāma rāmarāma | śrīrāmarāma dharmeśvara rāmarāma rāmarāma rāmarāma | śrīrāmarāma rasikeśvara rāmarāma rāmarāma rāmarāma | śrīrāmarāma lokeśvara rāmarāma rāmarāma rāmarāma || 40 ||

 

śrīrāmarāma rāmeśvara rāmarāma rāmarāma rāmarāma | śrīrāmarāma

dharmāśraya rāmarāma rāmarāma rāmarāma | śrīrāmarāma devāśaraya

rāmarāma rāmarāma rāmarāma | śrīrāmarāma kamalāśraya rāmarāma rāmarāma | rāmarāma | śrīrāmarāma viśvāśraya rāmarāma rāmarāma rāmarāma |srīrāmarāma karmāśraya rāmarāma rāmarāma rāmarāma | śrīrāmarāma| yogāśraya rāmarāma rāmarāma rāmarāma | śrīrāmarāma jñānāśraya rāmarāma | rāmarāma rāmarāma | śrīrāmarāma dhyānāśraya rāmarāma rāmarāma rāmarāma | | śrīrāmarāma brahmāśraya rāmarāma rāmarāma rāmarāma || 50 ||

 

śrīrāmarāma rudrāśraya rāmarāma rāmarāma rāmarāma | śrīrāmarāma

viṣṇvāśraya rāmarāma rāmarāma rāmarāma | śrīrāmarāma indrāśraya rāmarāma | rāmarāma rāmarāma | śrīrāmarāma bhaktāśraya rāmarāma rāmarāma rāmarāma |  śrīrāmarāma māyāśraya rāmarāma rāmarāma rāmarāma | śrīrāmarāma jīvāśraya | rāmarāma rāmarāma rāmarāma | śrīrāmarāma muktāśraya rāmarāma rāmarāma rāmarāma | śrīrāmarāma sarvāśraya rāmarāma rāmarāma rāmarāma | śrīrāmarāma premāśraya rāmarāma rāmarāma rāmarāma | śrīrāmarāma pūrāśraya rāmarāma rāmarāma rāmarāma || 60 ||

 

śrīrāmarāma lokāśraya rāmarāma rāmarāma rāmarāma | śrīrāmarāma

brahmopara rāmarāma rāmarāma rāmarāma | śrīrāmarāma rudropara rāmarāma | rāmarāma rāmarāma | śrīrāmarāma indropara rāmarāma rāmarāma rāmarāma | śrīrāmarāma sarvopara rāmarāma rāmarāma rāmarāma | śrīrāmarāma devopara | rāmarāma rāmarāma rāmarāma | śrīrāmarāma vedopara rāmarāma rāmarāma| rāmarāma | śrīrāmarāma arthāspada rāmarāma rāmarāma rāmarāma | śrīrāmarāma mokāspada rāmarāma rāmarāma rāmarāma | śrīrāmarāma

rudrāspada rāmarāma rāmarāma rāmarāma || 70 ||

 

śrīrāmarāma jñānāspada rāmarāma rāmarāma rāmarāma | śrīrāmarāma

dhyānāspada rāmarāma rāmarāma rāmarāma | śrīrāmarāma bhaktāspada

rāmarāma rāmarāma rāmarāma | śrīrāmarāma premāspada rāmarāma rāmarāma |rāmarāma | śrīrāmarāma śobhāspada rāmarāma rāmarāma rāmarāma | śrīrāmarāma bhogāspada rāmarāma rāmarāma rāmarāma | śrīrāmarāma | līlāspada rāmarāma rāmarāma rāmarāma | śrīrāmarāma karmāspada rāmarāma rāmarāma rāmarāma | śrīrāmarāma indrāspada rāmarāma rāmarāma rāmarāma |śrīrāmarāma brahmāspada rāmarāma rāmarāma rāmarāma || 80 ||

 

 śrīrāmarāma vedāspada rāmarāma rāmarāma rāmarāma | śrīrāmarāma

antarvida rāmarāma rāmarāma rāmarāma | śrīrāmarāma antarhita rāmarāma | rāmarāma rāmarāma | śrīrāmarāma antarjita rāmarāma rāmarāma rāmarāma | śrīrāmarāma antarddhita rāmarāma rāmarāma rāmarāma | śrīrāmarāma sarvāntara rāmarāma rāmarāma rāmarāma | śrīrāmarāma brahmāntararāmarāma rāmarāma rāmarāma | śrīrāmarāma rudrāntara rāmarāma rāmarāma rāmarāma | śrīrāmarāma indrāntara rāmarāma rāmarāma rāmarāma | śrīrāmarāma lokāntara rāmarāma rāmarāma rāmarāma || 90 ||

 

śrīrāmarāma bhava-vyāpaka rāmarāma rāmarāma rāmarāma | śrīrāmarāma

jana-jñāpaka rāmarāma rāmarāma rāmarāma | śrīrāmarāma jana-pālaka

rāmarāma rāmarāma rāmarāma | śrīrāmarāma lakha-kālaka rāmarāma rāmarāma rāmarāma | śrīrāmarāma sura-pālaka rāmarāma rāmarāma rāmarāma | śrīrāmarāma duritāntaka rāmarāma rāmarāma rāmarāma | śrīrāmarāma narakāntaka rāmarāma rāmarāma rāmarāma | śrīrāmarāma danujāntaka rāmarāma rāmarāma rāmarāma | śrīrāmarāma kālāntaka rāmarāma rāmarāma rāmarāma | śrīrāmarāma rāvaāntaka rāmarāma rāmarāma rāmarāma || 100 ||

 

śrīrāmarāma dīnoddhara rāmarāma rāmarāma rāmarāma | śrīrāmarāma

dharmoddhara rāmarāma rāmarāma rāmarāma | śrīrāmarāma vedoddhara

rāmarāma rāmarāma rāmarāma | śrīrāmarāma lokoddhara rāmarāma rāmarāma rāmarāma | śrīrāmarāma sarvoddhara rāmarāma rāmarāma rāmarāma | śrīrāmarāma avatārikara rāmarāma rāmarāma rāmarāma | śrīrāmarāma praadhārikara rāmarāma rāmarāma rāmarāma | śrīrāmarāma śubhakārikara rāmarāma rāmarāma rāmarāma | śrīrāmarāma bhavatārikara rāmarāma rāmarāma rāmarāma | śrīrāmarāma atidurgama rāmarāma rāmarāma rāmarāma || 110 ||

 

śrīrāmarāma atisaugama rāmarāma rāmarāma rāmarāma | śrīrāmarāma

rūpāmta rāmarāma rāmarāma rāmarāma | śrīrāmarāma nāmāmta rāmarāma rāmarāma rāmarāma | śrīrāmarāma līlāmta rāmarāma rāmarāma rāmarāma | śrīrāmarāma sudhāmta rāmarāma rāmarāma rāmarāma | śrīrāmarāma guāmta rāmarāma rāmarāma rāmarāma | śrīrāmarāma caritāmta rāmarāma rāmarāma rāmarāma | śrīrāmarāma karuāmta rāmarāma rāmarāma rāmarāma | śrīrāmarāma sarvāmta rāmarāma rāmarāma rāmarāma | śrīrāmarāma premāmta rāmarāma rāmarāma rāmarāma || 120 ||

 

śrīrāmarāma sura-bhūaa rāmarāma rāmarāma rāmarāma | śrīrāmarāma

npa-bhūaa rāmarāma rāmarāma rāmarāma | śrīrāmarāma bhava-bhūaa

rāmarāma rāmarāma rāmarāma | śrīrāmarāma raghu-bhūaa rāmarāma

rāmarāma rāmarāma | śrīrāmarāma suamāyana rāmarāma rāmarāma rāmarāma | śrīrāmarāma bhadrāyana rāmarāma rāmarāma rāmarāma | śrīrāmarāma karuāyana rāmarāma rāmarāma rāmarāma | śrīrāmarāma sarvāyana rāmarāma rāmarāma rāmarāma | śrīrāmarāma premāyana rāmarāma rāmarāma rāmarāma | śrīrāmarāma sura-maṇḍana rāmarāma rāmarāma rāmarāma || 130 ||

 

śrīrāmarāma npa-maṇḍana rāmarāma rāmarāma rāmarāma | śrīrāmarāma

bhava-maṇḍana rāmarāma rāmarāma rāmarāma | śrīrāmarāma muni-maṇḍana rāmarāma rāmarāma rāmarāma | śrīrāmarāma bhava-khaṇḍana rāmarāma rāmarāma rāmarāma | śrīrāmarāma gua-maṇḍana rāmarāma rāmarāma rāmarāma | śrīrāmarāma sura-magala rāmarāma rāmarāma rāmarāma | śrīrāmarāma muni-magala rāmarāma rāmarāma rāmarāma | śrīrāmarāma guamagalarāmarāma rāmarāma rāmarāma | śrīrāmarāma bhava-magala rāmarāma rāmarāma rāmarāma | śrīrāmarāma npa-magala rāmarāma rāmarāma rāmarāma || 140 ||

 

arāma rāmarāma rāmarāma | śrīrāmarāma gha-magala rāmarāma rāmarāma rāmarāma | śrīrāmarāma priya-magala rāmarāma rāmarāma rāmarāma | śrīrāmarāma rasa-magala rāmarāma rāmarāma rāmarāma | śrīrāmarāma tanu-magala rāmarāma rāmarāma rāmarāma | śrīrāmarāma dhanu-bhañjana rāmarāma rāmarāma rāmarāma | śrīrāmarāma sura-rañjana rāmarāma rāmarāma rāmarāma | śrīrāmarāma janarañjana rāmarāma rāmarāma rāmarāma | śrīrāmarāma muni-rañjana rāmarāma

rāmarāma rāmarāma | śrīrāmarāma npa-rañjana rāmarāma rāmarāma rāmarāma || 150 ||

 

śrīrāmarāma bhava-bhañjana rāmarāma rāmarāma rāmarāma | śrīrāmarāma khala-gañjana rāmarāma rāmarāma rāmarāma | śrīrāmarāma satyākara rāmarāma rāmarāma rāmarāma | śrīrāmarāma karmākara rāmarāma rāmarāma rāmarāma | śrīrāmarāma atikarmākara rāmarāma rāmarāma rāmarāma | śrīrāmarāma karuākara rāmarāma rāmarāma rāmarāma | śrīrāmarāma śobhākara rāmarāma rāmarāma rāmarāma | śrīrāmarāma sudhākara rāmarām rāmarāma rāmarāma | śrīrāmarāma sujana-priya rāmarāma rāmarāma rāmarāma| śrīrāmarāma sumuni-priya rāmarāma rāmarāma rāmarāma || 160 ||

 

śrīrāmarāma sukavi-priya rāmarāma rāmarāma rāmarāma | śrīrāmarāma

karuā-priya rāmarāma rāmarāma rāmarāma | śrīrāmarāma bhāva-priya

rāmarāma rāmarāma rāmarāma | śrīrāmarāma rasika-priya rāmarāma rāmarāma rāmarāma | śrīrāmarāma bhakta-priya rāmarāma rāmarāma rāmarāma | śrīrāmarāma śaraa-priya rāmarāma rāmarāma rāmarāma | śrīrāmarāma lokapriya rāmarāma rāmarāma rāmarāma | śrīrāmarāma prema-priya rāmarāma rāmarāma rāmarāma | śrīrāmarāma sarva-priya rāmarāma rāmarāma rāmarāma | śrīrāmarāma līlā-priya rāmarāma rāmarāma rāmarāma || 170 ||

 

śrīrāmarāma janaka-priya rāmarāma rāmarāma rāmarāma | śrīrāmarāma

sītā-priya rāmarāma rāmarāma rāmarāma | śrīrāmarāma mithilā-priya rāmarāma rāmarāma rāmarāma | śrīrāmarāma gddha-priya rāmarāma rāmarāma rāmarāma | śrīrāmarāma śabarī-priya rāmarāma rāmarāma rāmarāma | śrīrāmarāma sugrīva-priya rāmarāma rāmarāma rāmarāma | śrīrāmarāma dharma-priya rāmarāma rāmarāma rāmarāma | śrīrāmarāma rasa-kāraa rāmarāma rāmarāma rāmarāma | śrīrāmarāma rasa-dhāraa rāmarāma rāmarāma rāmarāma | śrīrāmarāma rasa-bhāvana rāmarāma rāmarāma rāmarāma || 180 ||

 

śrīrāmarāma rasa-sundara rāmarāma rāmarāma rāmarāma | śrīrāmarāma

rasa-mandira rāmarāma rāmarāma rāmarāma | śrīrāmarāma rasa-pāvana

rāmarāma rāmarāma rāmarāma | śrīrāmarāma rasa-vardhana rāmarāma

rāmarāma rāmarāma | śrīrāmarāma rasa-varaa rāmarāma rāmarāma rāmarāma | śrīrāmarāma rasa-karaa rāmarāma rāmarāma rāmarāma | śrīrāmarāma rasagrāhaka  rāmarāma rāmarāma rāmarāma | śrīrāmarāma rasa-bhañjana rāmarāma rāmarāma rāmarāma | śrīrāmarāma rasa-sāgara rāmarāma rāmarāma rāmarāma| śrīrāmarāma rasa-nāgara rāmarāma rāmarāma rāmarāma || 190 ||

 

śrīrāmarāma rasa-nāyaka rāmarāma rāmarāma rāmarāma | śrīrāmarāma

sukha-sāgara rāmarāma rāmarāma rāmarāma | śrīrāmarāma gua-sāgara

rāmarāma rāmarāma rāmarāma | śrīrāmarāma dyuti-sāgara rāmarāma rāmarāma rāmarāma | śrīrāmarāma chavi-sāgara rāmarāma rāmarāma rāmarāma | śrīrāmarāma dhairya-sāgara rāmarāma rāmarāma rāmarāma | śrīrāmarāma śobhārasa rāmarāma rāmarāma rāmarāma | śrīrāmarāma śobhāvara rāmarāma rāmarāma rāmarāma | śrīrāmarāma kṛṣi-rakaka rāmarāma rāmarāma rāmarāma | śrīrāmarāma khalabhakaka rāmarāma rāmarāma rāmarāma || 200 ||

 

śrīrāmarāma kratu-kāraka rāmarāma rāmarāma rāmarāma | śrīrāmarāma

sarva-bhakaka rāmarāma rāmarāma rāmarāma | śrīrāmarāma strī-tāraka

rāmarāma rāmarāma rāmarāma | śrīrāmarāma sarva-kāraka rāmarāma rāmarāma rāmarāma | śrīrāmarāma sāketaka rāmarāma rāmarāma rāmarāma | śrīrāmarāma guru-mitraka rāmarāma rāmarāma rāmarāma | śrīrāmarāma kta-mitraka rāmarāma rāmarāma rāmarāma | śrīrāmarāma vanyāstaka rāmarāma rāmarāma rāmarāma | śrīrāmarāma muni-kauśika rāmarāma rāmarāma rāmarāma | śrīrāmarāma citrādika rāmarāma rāmarāma rāmarāma || 210 ||

 

śrīrāmarāma rājāyaka rāmarāma rāmarāma rāmarāma | śrīrāmarāma

sarvātmaka rāmarāma rāmarāma rāmarāma | śrīrāmarāma dhyānāyaka

rāmarāma rāmarāma rāmarāma | śrīrāmarāma jñānāyaka rāmarāma rāmarāma rāmarāma | śrīrāmarāma ānanda-gha rāmarāma rāmarāma rāmarāma  | śrīrāmarāma bhuvana-jita rāmarāma rāmarāma rāmarāma | śrīrāmarāma  bhārgava-jita rāmarāma rāmarāma rāmarāma | śrīrāmarāma rāvaa-jita rāmarāma rāmarāma rāmarāma | śrīrāmarāma npa-vāgdhta rāmarāma rāmarāma rāmarāma | śrīrāmarāma gagā-gata rāmarāma rāmarāma rāmarāma

|| 220 ||

 

śrīrāmarāma godāvasa rāmarāma rāmarāma rāmarāma | śrīrāmarāma hatarākasa rāmarāma rāmarāma rāmarāma | śrīrāmarāma nānādara rāmarāma rāmarāma rāmarāma | śrīrāmarāma dāsādhaya rāmarāma rāmarāma rāmarāma | śrīrāmarāma sarvā'vyaya rāmarāma rāmarāma rāmarāma | śrīrāmarāma prāvṛḍ- vyaya rāmarāma rāmarāma rāmarāma | śrīrāmarāma lakmaa-yuta rāmarāma rāmarāma rāmarāma | śrīrāmarāma sītā-dhta rāmarāma rāmarāma rāmarāma | śrīrāmarāma hanumadyuta rāmarāma rāmarāma rāmarāma | śrīrāmarāma sītāyuta rāmarāma rāmarāma rāmarāma || 230 ||

 

śrīrāmarāma sītā-hta rāmarāma rāmarāma rāmarāma | śrīrāmarāma vānarayuta rāmarāma rāmarāma rāmarāma | śrīrāmarāma ripu-bhrāt-dhara rāmarāma rāmarāma rāmarāma | śrīrāmarāma trimūrtidhara rāmarāma rāmarāma rāmarāma | śrīrāmarāma rāvaa-hata rāmarāma rāmarāma rāmarāma | śrīrāmarāma vālī-hata rāmarāma rāmarāma rāmarāma | śrīrāmarāma deva-stuta rāmarāma rāmarāma rāmarāma | śrīrāmarāma janaka-sthita rāmarāma rāmarāma rāmarāma | śrīrāmarāma sarva-hita rāmarāma rāmarāma rāmarāma | śrīrāmarāma śaraa-bhava rāmarāma rāmarāma rāmarāma || 240 ||

 

śrīrāmarāma bharata-svaja rāmarāma rāmarāma rāmarāma | śrīrāmarāma

sarva-svaja rāmarāma rāmarāma rāmarāma | śrīrāmarāma sarvotsava rāmarāma rāmarāma rāmarāma | śrīrāmarāma parabrahma rāmarāma rāmarāma rāmarāma | śrīrāmarāma para-tattva rāmarāma rāmarāma rāmarāma | śrīrāmarāma parajñāna rāmarāma rāmarāma rāmarāma | śrīrāmarāma paradhyānakarāmarāma rāmarāma rāmarāma | śrīrāmarāma parantapa rāmarāma rāmarāma rāmarāma | śrīrāmarāma dhyānāsara rāmarāma rāmarāma rāmarāma || 250 ||

 

|| Iti śrīman mahārāmāyae sakala-śāstra-sabhūta mano-vāñchitaphala-prada śrīrāmarāmasya pavitra uttama nāmnā sahasrasampūram ||

 

 

 

 

94.  Sri Maheshvara Stotram –Sri Krishna –Sri Kurma Puranam

 

The following is a rare hymn on Lord Maheshvara by Lord Krishna taken from Kurma Puranam, Purva Vibhaga and Chapter 24.This chapter elaborates initiation of Lord Krishna to Pashupata Yoga by Sage Upamanyu and Lord Krishna’s divine vision of Lord Shiva and Goddess Parvati whom Lord Krishna propitiates with the following hymn. Lord Shiva declares that the form of Lord Narayana is a form of Lord Shiva Himself and there is no difference between the two.

 

śrīkṛṣṇa uvāca

namo'stu te śāśvata sarvayone brahmādhipatvāṁṛṣayo vadanti |tapaśca sattvaca rajas tamaśca tvāeva sarvapravadanti santa|| 1||

 

tvabrahmāharir atha viśvayonir agnisahartādinakara-maṇḍalādhivāsa| prāas tvahutavaha vāsavādi-bhedastvāekaśaraaupaimi devaīśam || 2||

 

khyās tvāviguamathāhur ekarūpayogās tvāsatataupāste hdistham |vedās tvāabhidadhatīha rudraagnitvāekaśaraaupaimi devaīśam || 3||

 

tvat pāde kusumamathāpi patraekadattvāsau bhavati vimukta-viśva-bandha|sarvā'ghapraudati siddha-yogi-juṣṭasmtvāte pada-yugala bhavat-prasādāt || 4||

 

 

 

yasyā'śea vibhāga-hīnaamalahdyantarāva-sthitatattvajyotir ananta ekaacalasatyaparasarvagam |sthānaprāhur anādi-madhya-nidhana yasmād idajāyatenityatvāupaimi satya-vibhavaviśveśvarataśivam ||5|

 

om namo nīlakaṇṭhāya trinetrāya ca rahase |mahādevāya te nityaīśānāya namo nama|| 6||

 

namapinākine tubhyanamo muṇḍāya daṇḍine |namaste vajrahastāya digvastrāya kapardine || 7||

 namo bhairava-nādāya kāla-rūpāya daṁṣṭrie |nāga-yajñopavītāya namaste vahni-retase || 8||

 

namo'stu te girīśāya svāhā-kārāya te nama|namo muktā'ṭṭahāsāya bhīmāya ca namo nama|| 9||


namaste kāma-nāśāya nama
kāla-pramāthine |namo bhairava-veāya harāya ca niagie || 10||

 

namo'stu te tryambakāya namaste kttivāsase |namo 'mbikādhipataye paśūnā-pataye nama|| 11||

 

namaste vyoma-rūpāya vyomādhipataye nama|nara-nārī-śarīrāya sākhya-yoga-pravartine || 12||

 

amo daivata-nāthāya devā'nugata-ligine |kumāra-gurave tubhyadevadevāya te nama|| 13||namo yajñādhipataye namaste brahmacārie |mgavyādhāya mahate brahmādhipataye nama|| 14||

 

namo hasāya viśvāya mohanāya namo nama|yogine yoga-gayāya yoga-māyāya te nama|| 15||namaste prāa-pālāya ghaṇṭā-nāda-priyāya ca |kapāline namastubhyajyotīā-pataye nama|| 16|

 

namo namo namastubhyabhūya eva namo nama|mahyasarvātmanākāmān prayaccha parameśvara || 17||

 

|| iti śrīkūrme mahāpurāe pūrva-vibhāge śrīkṛṣṇa-kta śrīmaheśvara stotrasampūram ||

 

93. Sri Hayagriva Stotram–Garuda Puranam

 

The following sloka is a rare hymn on Lord Hayagriva by Lord Vishnu taken from Garuda Puranam and Chapter 34. Lord Vishnu explains the procedure to worship Lord Hayagriva to Lord Rudra and the following (Dhyanam, Nyasamand Stotram) appear as part of the Puja vidhi in different places but assembled as below. In the brief Phalashruti, Lord Vishnu declares that one who prays to Lord Hayagriva with this hymn after due worship using the Puja Vidhi attains the highest stature.

 

|| viniyoga||

 

Hariom || asya śrīhayagrīva stotra mahāmantrasya | śrīhayagrīvo bhagavān ṛṣi| anuṣṭup chanda| śrī hayagrīvo devatā| yaṁ-kauṁ-raṁ-la-iti bīja| śrīhayagrīva prītyarthe śrīhayagrīva stotra pāhe viniyoga||

 

|| kara-nyāsa||

 

om kāṁ-aguṣṭhābhyā nama | om kī-arjanībhyā nama| om kūṁ-madhyamābhyā nama | om kaiṁ-anāmikābhyā nama| om kaukaniṣṭhikhābhyānama | om kakara-tala-kara-pṛṣṭhābhyā nama||

 

nama| om kīṁ-śirase svāhā| om kūṁ-śikhāyaivaa| om kaiṁ-kavacāya hu| om  kauṁ-netra-trayāya vaua| om kaastrāya pha| om bhūrbhuvassuvaroṁ-iti digbandha||

 

|| dhyānam ||

 

śakha kundendu davalamṛṇāla-rajata-prabham śakha cakra gadā padmadhārayanta caturbhujam || 1||

 

kirīina kuṇḍalina vanamālā-samanvitam | suraktasukapolañca pītāmbara-dhara-vibhum || 2||

 

hayagrīva mahādeva surā'sura-namasktam | indrādi-lokapālaiśca sayutaviṣṇuavyayam || 3||

sūrya-koi-pratīkāśa sarvāvaya-sundaram | hayagrīva maheśeśa paramātmāna avyayam || 4||

 

|| pañca pūjā||

om lapthivyātmane gandha samarpayāmi | om haākāśātmane pupai pūjayāmi | om yavāyvātmane dhūpaāghrāpayāmi | om ra vahnyātmane dīpadarśayāmi | om vaamtātmane amta mahāneivedya samarpayāmi | om sasarvātmane sarvopacārān samarpayāmi ||

 

|| stotram ||

 

om namo hayaśirase vidyādhyakāya vai nama|namo vidyā-svarūpāya vidyā-dhātre namo nama|| 1||

 

nama śāntāya devāya triguāyātmane nama| surā'sura-nihantre ca sarva-duṣṭa-vināśine || 2||

 

sarva-lokādhipataye brahma-rūpāya vai nama| namaśceśvara-vandyāya śaka-cakra-dharāya ca || 3||

 

nama ādyāya dāntāya sarva-sattva-hitāya ca | triguāyā'guāyaiva brahma-viṣṇu-svarūpie || 4||

 

kartre hartre sureśāya sarvagāya namo nama|| 5||

 

|| phalaśruti||

 

iti te kathitāpūjāhayagrīvasya śakara |yapahet parayābhaktyāsa gacchet paramapadam || 7||

 

|| iti śrīgārūe-mahāpurāe śrīhayagrīva stotra sampūram ||

 

 

 

 

92. Sri Mahalakshmi Puja Vidhanam – Srimad Devi Bhagavatam

 

The following is a rare method to perform Puja to Goddess Lakshmi by Sage Narada taken from Srimad Devi Bhagavata Puranam, Skandha 9 and Chapter 42. Some of the Upacharas (services offered to the deity during Puja) are duplicate and some in different order than what is followed in today’s context.

 

|| dhyānam ||

 

sahasra-dala-padmastha karikā-vāsinī parām |

śarat-pārvaa-koīndu-prabhāmuṣṭikarā parām || 1 ||

 

svatejasā-prajvalantī sukha-dśyā manoharām |

pratapta-kāñcana-nibha-śobhā mūrtimatī satīm || 2 ||

 

ratna-bhūaa-bhūāhyā śobhitā-pīta-vāsasā |

īaddhāsya-prasannāsyā śaśvat susthira yauvanām || 3 ||

 

sarva-sampat-pradātrī ca mahālakmī bhaje śubhām || 4 ||

 

|| āsanam ||

 

 

amūlya-ratna-sāra ca nirmita viśvakarmaā |

āsana ca vicitra ca mahālakmī praghyatām || 5 ||

 

|| pādyam ||

 

śuddha gagodaka ida sarva-vandita-īpsitam |

pāpedhma vahni-rūpa ca ghyatā kamalālaye || 6 ||

 

|| arghyam ||

 

pupa-candana-dūrvādi sayuta jāhnavī-jalam |

śakha-garbha-sthita svarghya ghyatā padma-vāsinī || 7 ||

 

|| sugandhi-tailam ||

 

sugandhi-pupa-taila ca sugandhā'malakī-phalam |

deha-saundarya-bīja ca ghyatā śrīhare-priye || 8 ||

 

|| vasanam ||

 

kārpāsaja ca kmija vasana devī ghyatām || 9 ||

 

|| bhūaam ||

 

ratna-svara-vikāra ca deha-bhūā-vivardhanam |

śohāyai śrīkara ratna bhūaa devī ghyatām || 10 ||

 

vka-niryāsa-rūpa ca gandha-dravyādi-sayutam |

śrīkṛṣṇa-kānte dhūpa ca pavitra pratighyatām || 11 ||

 

|| chandanam ||

 

sugandhi-yukta sukhada candana devī ghyatām || 12 ||

 

jagaccaku-svarūpa ca pavitra timirāpaham |

pradīpa sukha-rūpa ca ghyatā ca sureśvarī || 13 ||

 

|| neivedyam ||

 

nānopahāra-rūpa ca nānā-rasa-samanvitam |

atisvādu-kara caiva neivedya pratighyatām || 14 ||

 

anna-brahma-svarūpa ca prāa-rakaa-kāraam |

tuṣṭida puṣṭida caiva devyanna pratighyatām || 15 ||

 

śālyannaja supakva ca śarkarā-gavya-sayutam |

svādu-yukta mahālakmī paramānna praghyatām || 16 ||

 

śarkarā-gavya-pakva ca susvādu-sumanoharam |

nānāvidhāni ramyāi pakvā'nnāni phalāni ca || 17 ||

 

surabhi-stana-sayukta susvādu sumanoharam |

martyā'mta sugavya ca ghyatā acyuta-priye || 18 ||

 

\susvādu-rasa-sayukta iku-vka-samudbhavam |

agni-pakva atisvādu gua ca pratighyatām || 19 ||

 

yava-godhūma-sasyānā cūrareu-samudbhavam |

supakva gua-gavyākta miṣṭānna devī ghyatām || 20 ||

 

sasya-cūrodbhava pakva svastikādi-samanvitam |

mayā nivedita bhaktyā neivedya pratighyatām || 21 ||

 

|| cāmaram ||

 

śīta-vāyu-prada caiva dāhe ca sukhada param |

kamale ghyatā ceda vyajana śveta-cāmaram || 22 ||

 

|| tāmbūlam ||

 

tāmbūla ca vara ramya karpūrādi-suvāsitam |

jihvā jāyaccheda-kara tāmbūla pratighyatām || 23 ||

 

 

|| jīvanam ||

 

suvāsita suśīta ca pipāsā-nāśa-kārakam |

jagajjīvana-rūpa ca jīvana devī ghyatām || 24 ||

 

|| vasanam ||

 

deva-saundarya-bīja ca sadā-śobhā-vivardhanam |

kārpāsaja ca kmija vasana devī ghyatām || 25 ||

 

|| bhūaam ||

 

rakta-svara-vikāra ca deha-bhūā-vivardhanam |

śobhādhāra śrīkara ca bhūaa devī ghyatām || 26 ||

 

|| gandham ||

 

śuddhida śuddha-rūpa ca sarva-magala-magalam |

gandha-vastūdbhava-ramya gandha devī ghyatām || 27 ||

 

|| ācamanīyam ||

 

puya-tīrthodaka caiva viśuddha śuddhida sadā |

ghyatā kṛṣṇa-kānte tva ramya ācamanīyakam || 28 ||

 

|| talpam ||

 

ratnasārādi-nirmāa pupa-candana-carcitam |

vastra-bhūaa-bhūāhya sutalpa devī ghyatām || 29 ||

 

|| samarpaam ||

 

yadyad dravya apūrva ca pthivyā api durlabham |

deva-bhūārha-bhogya ca taddravya devī ghyatām || 30 ||

 

|| iti śrīmaddevī-bhāgavate-mahāpurāe navama-skandhe

 śrīmahālakmī pūjā-vidhāna sampūram  ||

 

 

 

 

 

91. Srī Bhagavat stuti-Padma purāam 

 

 

The following is a rare hymn on Lord Vishnu by Lord Brahma taken from  PadmaPuranam. Lord Brahma seeks a boon that Lord Vishnu’s devotees be spared of any misfortunes. Lord Vishnu bestows the boon and mentions that He resides inside the bodies of his devotees and therefore they never face any misfortunes.

 

brahmovāca -

 

namo-namaste-parameśvarāya prapanna-sarvārti-vināśanāya |namo-namaste-triguātmakāya nārāyaāyā-'mita-vikramāya || 1 ||

 

tvat-pāda-pāthojayugaprapannā-janākvacin no vipadamanuyā|etan mayājñātaananta-kīrte sadyo hteyamahatīmamāpat || 2 ||

 

yogeśvarosi sadayosi jagat-trayeśa tvadevadeva śaraāgata-pālakeśa |tvanirddayori nikarasya vināśaneu yad rakito'haasurau nihatau tvayaitau || 3 ||

 

yadyapyanta kahinau madhu-kaiabhau tau manye tathāpi svajanāvihacetasāham |yasmāt svajīvana vināśa vara-pradānaisantoito 'khila śubhaprada īśvaras tvam || 4 ||

 

ramyajagat-trayaidapuruasya tasya naśyanti sarva-ripavasvakulaisametā|vddhivrajanti suhdo'khila bāndhavāśca yapaśyasi tvaamareśa dayābhiratra || 5 ||

 

lakmī-mukhāmbuja-madhuvrata devadeva sasāra-loka-bhaya-śoka-vināśa-kārin |tvac cāru-pāda-kamala-dvayaāśrayantamāpāhi nātha kpayāsatatanamaste || 6 ||

 

prasīda-puṇḍarīkāka prasīda-kamaleśvara |prasīda-sarva-bhūteśa viśvabhara-namo'stu te || 7 ||

 

namaste-bhakta-tuṣṭāya namaste-bhakti-dāyine |namaste-jñānarūpāya śaraa-me-bhavānagha || 8||namastubhyanamastubhyanamastubhyanamo nama|paritrāhi paritrāhi paritrāhi jaganmaya || 9 ||

 

PHALASRUTI

vyāsa uvāca -etair anyair api stotrair brahmaāloka-kāriā|stutasa devo bhagavān paramāprītimāyayau || 10 ||

 

śrībhagavān uvāca -stotreā'nena te bhaktyātuṣṭo'smi kamalāsana |kimastyābhimatabrūhi tatte dāsyāmyahabhuvi || 11 ||

 

yadi tuṣṭo'si deveśa karuābdhe jaganmaya |nā'padas tava bhaktānābhavantviti varo mama || 12 ||

 

|śrībhagavān uvāca -evaastu sura-śreṣṭha datto'yate mayāvara|mad-bhaktasya kadāpyāpan na bhavet kiti-maṇḍale |13|

 

vaiṣṇavānā-śarīreu satata-nivasāmyaham |labhante nā'padas tasmāt kadācid vaiṣṇavānarā|| 14||

|| iti pādme-mahāpurāe kriyā-khaṇḍe śrībrahma-kta śrībhagavat-stutisampūram ||

 

 

 

 

 

 

 

 

90. Sri Prithvi Stotram Brahma Vaivarta  Puranam

 

The following is a rare hymn on Goddess Prithvi (Earth)byLord Narayana taken from Brahma Vaivarta Puranam, Prakriti Khandaand Chapter 8.Lord Narayanamentions that GoddessPrithviwas worshipped by Lord Varahafollowed by Lord Brahma, King Prithuand sages like Narada.The briefPhalashrutimentions that:”One who worships GoddessPrithiviwith thishymn is blessed with landed properties for crores of birthsand gets the benefit of donating landand performing hundred Ashvamedha Yajna.” 

 

One who worships Goddess Prithvi with this hymn is freed from the sin of snatching back what was given as Dana(gift)or digging a well which belongs to someone else or performing Shraaddha in a land belonging to someone else, etc.

 

nārada uvāca -

ki-dhyānastavana-kivātasya-mūla-ca-kivada | gūha-sarva-purāeu śrotukautūhalamama || 1||

nārāyaa uvāca -ādau ca pthivīdevīvarāhea supūjitā|tato hi brahmaāpaścāt tataśca pthunāpurā|| 2||

tatasarvair-munīndraiśca manubhir nāradādibhi|dhyānaca stavanamantraśṛṇu vakyāmi nārada || 3||

om hrīklīśrīvāvasudhāyai svāhā|ityena tu mantrea pūjitāviṣṇunāpurā|| 4||

śveta-campaka-varābhāśata-candra-sama-prabhām |candanokita-sarvāgīsarva-bhūaa-bhūitām || 5||

ratnādhārāratna-garbhāratnākara-samanvitām |vahni-śuddhāśukādhānāsasmitāvanditābhaje || 6||

dhyānenā'nena sādevīsarvair vai pūjitābhavet |stavanaśṛṇu viprendra kāva-śākhoktaeva ca || 7||

viṣṇuruvāca -yajña-sūkara-jāyātvajayadehi jayāvahe |jaye 'jaye jayādhāre jayaśīle jayaprade || 8||

sarvādhāre sarvabīje sarva-śakti-samanvite |sarva-kāma-prade devīsarveṣṭadehi me sthire || 9||

 sarvasyālaye sarva-sasyāhye sarva-sasyade |sarva-sasya-hare kāle sarva-sasyātmike kite || 10||

agale magalādhāre māgalye magala-prade |magalārthe magalāśe magaladehi me param || 11||

puya-svarūpe puyānā-bīja-rūpe sanātanī|puyāśraye pūyavatā-ālaye puyade bhave || 12||

strī-ratna-rūpe ratnaughe ratna-sāra-varaprade || 13||

bhūme bhūmipa-sarvasve bhūmi-pāla-parāyae |bhūmipā'hakāra-rūpe bhūmidehi vasundhare || 14||

 

|| phalaśruti||

 

idastotramahāpuyatāsapūjya ca yapahet |koyantare janmani sa sabhaved bhūmipeśvara|| 15||

bhūmi-dāna-ktapuyalabhate pahanāj jana|dattāpahārajāt pāpān mucyate nātra saśaya|| 16||

ambuvīcibhūkhananāt pāpān mucyeta sa dhruvam |anyakūpe kupavajāt pāpān mucyeta sa dhruvam || 17||

parabhūśrāddhajāt pāpān mucyate nātra saśaya|bhūmau vīryatyāga pāpād dīpādi-sthāpanāt tathā|| 18||

\pāpena mucyate prājñastotrasya pahanān mune |aśvamedha-śata-puyalabhate nātra saśaya|| 19||

 

|| iti śrībrāhme vaivarte mahāpurāe prakti-khaṇḍe pthivy upākhyāne śrīpthivīstotra sampūram ||

 

 

 

 

89. Bhagavata LakshanamShri Naradiya  Puranam

 

 

Sage Markandeya enquires Lord Narayana on the characteristics and deeds of Bhagavatas (supreme followers/devoteesof SriBhagavan). Sri Bhagavan replies that it will be impossible to explain the greatness of Bhagavatas even over crores of years and pronounces some key characteristics as below.

Bhagavatottamas are those who:

•Perform beneficial deeds to all beings; are unenvious, non-jealous, desire-less, and calm.

•Do not trouble others through deeds or mind or speech; are mentally renounced

•Desirous of listening to dharmic stories; truthful in disposition; devotees of Lord Vishnu.

•Provide service to parents; desirous of performing Archanasto Devas; Get great pleasure on seeing Pujasto Devas, ones who perform Vrats and Sages; desist from casting aspersions on others and speaks beneficial words to all.

•See Atmanin all beings regardless of friends or enemies; Speak about Dharma and Shastra and speak truth always.

•Provide service to cows and Brahmins and desirous of pilgrimages to holy places; get great pleasure seeing others progress; construct gardens, lotus lakes, ponds, wells.

•Get great pleasure and goosebumps in uttering or listening to Hari Namas; prostrate at the sight of Tulasi garden, wear beads made of Tulasi stems and get pleasure at the smell of Tulasi and its soil.

•Follow own Ashrama and perform Athiti puja(services to uninvited guests); desirous of offering water, food, cows and Kanyas (spinsters).

•Desirous of worshipping Lord Shiva, wear Rudraksha and Tripundra, perform fire worship and meditate on Lord Shiva.

•Desirous of uttering Hariand Shambhunames. See Lord Shiva and Lord Vishnuas Paramatmanwith samabuddhi.

•Desirous of observing Ekadashi Vrata and perform all deeds for the sake of Lord Vishnu.

 

Srībhagavān uvāca 

Loke bhāgavatāye ca bhagavad-bhakta-mānasā|teātuṣṭo na sandeho rakāyetāśca sarvadā|| 1||

nityapracchanna-vigraha|bhagavad-bhakta-rūpea lokān rakāmi sarvadā|| 2||

 

Mārkaṇḍeya uvāca -

kilakaābhāgavatājāyante kena karmaā|etad icchāmyahaṁ-śrotuṁ-kautūhalaparo yata|| 3||

śrībhagavān uvāca -lakaabhāgavatānāśṛṇuva muni-sattama | vaktuṁ-teāprabhāvahi śakyate nā'bda-koibhi|| 4||

ye hitā-sarva-jantūnāgatā'sūyāamatsarā|vaśino nisphāśāntās te vai bhāgavattotamā|| 5||

karmaāmanasāvācāparapīāna kurvate |aparigraha-śīlāśca te vai bhāgavatāsmtā|| 6||

satkathā-śravae eāvartate sattvikī-mati|tad-bhakta viṣṇu-bhaktāśca te vai bhāgavattotamā|| 7||

mātā-pirtrośca-suśrūākurvanti ye narottamā|gagāviśveśvaradhiyāte vai bhāgavattotamā|| 8||

ye-tu-devārccana-ratāye-tu-tatsādhakā-smtā|pūjā-dṛṣṭvā-'numodante te vai bhāgavattotamā|| 9||

vratiāca yatīnāca paricaryāparāśca ye |viyukta-paranindāśca te vai bhāgavattotamā|| 10||

sarveā-hita-vākyāni ye vadanti narottamā|gua-grāhio-loke te vai bhāgavatāsmtā|| 11||

ātmavat-sarva-bhūtāni ye paśyanti narottamā|tulyāśatruu mitreu te vai bhāgavattotamā|| 12||

dharma-śāstra-pravaktārasatya-vākya-ratāśca ye |satāsuśrūavo ye ca te vai bhāgavattotamā|| 13||

vyākurvate purāāni tāni śṛṇvanti ye tathā|tad vaktāri ca bhaktāye te vai bhāgavattotamā|| 14||

ye go-brāhmaa-suśrūākurvate satatanarā|tīrtha-yātrā-parāye ca te vai bhāgavattotamā|| 15||

anyeāmudaya-dṛṣṭvāye'nabhinandanti mānavā|hari-nāma-parāye ca te vai bhāgavattotamā|| 16||

ārāmāropaa-ratās taāga-parirakakā|kāsāra-kūpa-karttās te vai bhāgavattotamā|| 17||

ye vai taāga-karttāro deva-sadmāni-kurvate |gāyatrī-niratāye ca te vai bhāgavattotamā|| 18||

ye 'bhinandanti nāmāni hare-śrutvā'tiharitā|romāñcita-śarīrāśca te vai bhāgavattotamā|| 19||

tulasī-kānana-dṛṣṭvāye namaskurvate narā|tat kāṣṭhākita-karāye te vai bhāgavattotamā|| 20||

tulasī-gandha-āghrāya santoa-kurvate tu ye |tanmūla-mttikāye ca te vai bhāgavattotamā|| 21||

āśramācāra-niratās tathaivā'tithi-pūjakā|ye ca vedārtha-vaktāras te vai bhāgavattotamā|| 22||

\śiva-priyāśivāsaktāśiva-pādārcane-ratā|tripuṇḍra-dhārio ye ca te vai bhāgavattotamā|| 23||

vyāharanti ca nāmāni hare-śambhor-mahātmana|rudrākā'laktāye ca te vai bhāgavattotamā|| 24||

ye yajanti mahādevakratubhir bahu-dakiai|harivāparayābhaktyāte vai bhāgavattotamā|| 25||

viditāni ca śāstrāi parārthapravadanti ye |sarvatra-gua-bhājo ye te vai bhāgavatāsmtā|| 26||

śive ca parameśe ca viṣṇau ca paramātmani |sama-buddhyāpravartante te vai bhāgavattotamā|| 27||

śivā'gni-kārya-niratāpañcākara-jape-ratā|śiva-dhyāna-ratāye ca te vai bhāgavattotamā|| 28||

pānīya-dāna-niratāye 'nna-dāna-ratās tathā|ekādaśī-vrata-ratāte vai bhāgavattotamā|| 29||

go-dāna-niratāye ca kanyā-dāna-ratāśca ye |madarthakarma-kartāras te vai bhāgavattotamā|| 30||

ete bhāgavāt vipra kecid atra prakīrtittitā|mayā'pi gadituśaktyānā'bda-koi-śatairapi || 31|||

|iti śrībhannāradīya-purāe pūrva-bhāge prathama-pāde śrībhagavat-kta bhāgavata-lakaasampūram ||

 

 

88. Sri Vishnu StavarajaH – Sri Nrusimha Puranam

 

The following is a rare king of prayer on Lord Vishnu taken from Nrusimha Puranam,and Chapter 16 by Lord Shiva to Sage Narada and retold by Sage Vyasa to Sage Shuka. Once Sage Narada visits the abode of Lord Yama named Raurava and saw many evil doers thrown in there for suffering. He reached the abode of Lord Mahadeva and enquired how human beings with so many bondages could cross the ocean of mortal world. Lord Maheshvara replied that He does not see a little bit possibility of emancipation even after crores of births and availing the grace of Lord Vishnu is the only way and followed it up with this hymn.

In the brief Phalashruti at the end, Lord Shankara mentions that one who meditates on  Lord Vishnu with this hymn after ablution attains emancipation and Vaishnavi Siddhi (reach Vaikuntham)

 

śrīśuka uvāca -

sasāra-vka-āruhya dvandva-pāśa-śatair-dṛḍhai |

badhyamāna sutaiśvaryai patito-yoni-sāgare || 1 ||

yo nāma krodha-lobhaistu viayai-paripiita |

baddha-svakarmabhir-gaai putra-dāraiaādibhi || 2 ||

sa kena nistaratyāśu dustara bhava-sāgaram |

pcchāmākhyāhi me tāta tasya-mukti-katha-bhavet || 3 ||

śrīvyāsa uvāca -

śṛṇu vatsa mahāprājña yajjñātvā-mukti-āpnuyāt |

tacca vakyāmi te divya nāradena-śruta-purā || 4 ||

narake-raurave-ghore dharma-jñana-vivarjitā |

svakarmabhir mahādukha prāptā yatra yamālaye || 5 ||

mahāpāpa-kta-ghora saprāptā-pāpakj-janā |

ālokya nārada śīghra gatvā-yatra-trilocana || 6 ||

gagādhara mahādeva śakara śūla-pāinam |

praamya-vidhivad-deva nārada-paripcchati || 7 ||

nārada uvāca -

ya-sasāre-mahādvandvai kāma-bhogai śubhā'śubhai |

śabdādi-viayair-baddha pīyamāna a-ūrmibhi || 8 ||

katha na mucyate kipra mtyu-sasāra-sāgarāt |

bhagavan brūhi me tattva śrotu-icchāmi-śakara || 9 ||

tasya tadvacana śrutvā nāradasya trilocana |

uvāca ta ṛṣi śambhu prasanna-vadano hara || 10 ||

 

śrīmaheśvara uvāca -

Jñānāmta ca guhya ca rahasya ṛṣi-sattama |

vakyāmi śṛṇu dukhaghna sarva-bandha-bhayā'paham || 11 ||

tṛṇādi-caturāsyānta bhūta-grāma-caturvidham |

carācara jagat-sarva prasupta-yasya-māyayā || 12 ||

tasya-viṣṇo-prasādena yadi kaścit prabudhyate |

sa-nistarati-sasāra devānā-api-dustaram || 13 ||

bhogaiśvarya madonmattas tattva-jñāna-parāgmukha |

sasāra-sumahā-pake jīrā gauriva majjati || 14 ||

yastvātmāna-nibadhnāti karmabhi kośakāravat |

tasya-mukti na paśyāmi janma-koi-śatairapi || 15 ||

tasmān nārada sarveśa devānā-deva avyayam |

ārādhayet sadā samyag dhyāyed viṣṇu samāhita || 16 ||

yasta viśva anādyanta ādya svātmani-sasthitam |

sarvajña amala viṣṇu sadā dhyāyan vimucyate || 17 ||

nirvikalpa nirākāśa niprapañca nirāmayam |

vāsudeva aja viṣṇu sadā dhyāyan vimucyate || 18 ||

nirañjana para śānta acyuta bhūta-bhāvanam |

deva-garbha vibhu viṣṇu sadā dhyāyan vimucyate || 19 ||

sarva-pāpa-vinirmukta aprameya alakaam |

nirvāa anagha viṣṇu sadā dhyāyan vimucyate || 20 ||

amta paramānanda sarva-pāpa-vivarjitam |

brahmaya śakara viṣṇu sadā dhyāyan vimucyate || 21 ||

yogeśvara purāākhya aśarīra guhāśayam |

amātra avyaya viṣṇu sadā dhyāyan vimucyate || 22 ||

śubhā'śubha-vinirmukta mūrmiaka para vibhum |

acintya amala viṣṇu sadā dhyāyan vimucyate || 23 ||

sarva-dvandva-vinirmukta sarva-dukha-vivarjitam |

apratarkya aja viṣṇu sadā dhyāyan vimucyate || 24 ||

anāma-gotra advaita caturtha-parama-padam |

ta sarva-hd-gata viṣṇu sadā dhyāyan vimucyate || 25 ||

arūpa satya-sakalpa śuddha ākāśavat param |

ekāgra-manasā viṣṇu sadā dhyāyan vimucyate || 26 ||

sarvātmaka svabhāvastha ātma-caitanya-rūpakam |

śubha ekākara viṣṇu sadā dhyāyan vimucyate || 27 ||

 anirvācya avijñeya akarādi asabhavam |

eka nūtana sadā viṣṇu sadā dhyāyan vimucyate || 28 ||

viśvādya viśva-goptāra viśvāda sarva-kāmadam |

sthāna-trayātiga viṣṇu sadā dhyāyan vimucyate || 29 ||

sarva-dukha-kaya-kara sarva-śānti-kara harim |

sarva-pāpa-hara viṣṇu sadā dhyāyan vimucyate || 30 ||

brahmādi-deva-gandharvair munibhi siddha-cāraai |

yogibhi-sevita viṣṇu sadā dhyāyan vimucyate || 31 ||

viṣṇau-pratiṣṭhita-viśva viṣṇur-viśve-pratiṣṭhita |

viśveśvara aja viṣṇu kīrtanāt-eva-mucyate || 32 ||

sasāra-bandhanān-mukti icchan-kāma-aśeata |

bhaktyaiva-varada viṣṇu sadā dhyāyan vimucyate || 33 ||

 

|| phalaśruti ||

 

vyāsa uvāca -

nāradena purā pṛṣṭa eva sa vṛṣabha-dhvaja |

yad uvāca tadā tasmai tan mayā kathita tava || 34 ||

tameva satata dhyāhi nirbīja brahma kevalam |

avāpsyasi dhruva tāta śāśvata pada avyayam || 35 ||

śrutvā sura-ṛṣir viṣṇo prādhānya ida īśvarāt |

sa viṣṇu samyag ārādhya parā-siddhi-āptavān || 36 ||

yaścaina pahate caiva nsiha-kta-mānasa |

śata-janma-kta-pāpa api-tasya-praaśyati || 37 ||

viṣṇo-stava-ida puya mahādevena-kīrtitam |

prāta-snātvā-pahen-nitya amtatva-sa-gacchati || 38 ||

dhyāyanti ye nitya ananta acyutam |

ht-padma-madhyevatha kīrtayanti ye |

upasakānā-prabhu īśvara para |

te yānti siddhi paramā tu vaiṣṇavīm || 39 ||

 

 

|| iti śrīnsiha-purāe viṣṇo-stavarāja-nirūpie oaśo'dhyāye

śrīviṣṇo-stavarāja sampūram ||

 

 

 

 

87. SREE SOOLINEE SUMUKHI KARANA STHUTI FROM SHULINI KALPAM

The following is a very rare hymn on Sri Shulini Durga(one of the 9 forms of Goddess Durga in Her fierce form) taken from Shulini Kalpam. This prayer beseeches Goddess Shulini Durga to show her benign face and bestow wealth, long life devoid of diseases and fulfillment of wishes. The brief Phalashruti mentions that one who recites this hymn begets abundance of comforts.

 

śrīśiva uvāca -

 

atha te śūlinī-devyāḥsumukhī-karaṇa-stutim |pravakṣyāmi samāsena sarva-kāmārtha-siddhaye || 1||

 

ṛṣir nyāsaḥṣaḍaṅgaṁca mūlavad dhyānaṁucyate || 2||

 

|| viniyogaḥ||

 

om asya śrīśūlinīsumukhī-karaa-stotra mahāmantrasya | dīrghatamāṛṣi| kakup chanda| śrīśūlinī-durgādevatā| śrīśūlinī-durgādevyāprasāda siddhyarthe tatprasādena samasta-pāpa-śāpa-doa-roga-pīā-kleśa-durita-ariṣṭa-samūhāā-sadya-apanodanārthe sarva-magalāvāpyarthcaturvidha-puruārtha-siddhyarthe jape viniyoga||

 

|| kara-nyāsa||

om hrāaugṣṭhābhyānama| om hrītarjanībhyānama| om hrūmadhyamābhyānama| om hraianāmikābhyānama| om hraukaniṣṭhikābhyānama| om hrakara-tala-kara-pṛṣṭhābhyānama||

 

|| hdayādi nyāsa||

om hrāhdayāya nama| om hrīśirase svā| om hrūśikhāyai vaa| om hraikavacāya hu| om hraunetra-trayāya vaua| om hraastrāya pha| om bhūrbhuvassuvaroiti digbandha||

 

|| dhyānam ||

dhyāyet hema-samujjvalāsana-vare kanyā-janā'lakte |pañca-brahma-mukhā-'marai-munivarai-sevye jaganmagale |āsīnāsmita-bhāiīśiva-sakhīkalyāa-veojjvalām |bhaktā'bhīṣṭa-vara-pradāna-niratāviśvātmikāṁ-śūlinīm ||

 

 || pañca-pūjā||

om lapthivyātmikāyai śrīśulinī-durgāyai gandhasamarpayāmi | om haākāśātmikāyai śrīśūlinī-durgāyai pupaipūjayāmi | om yavāyvātmikāyai śrīśūlinī-durgāyai dhūpa-āghrāpayāmi | om ravahnyātmikāyai śrīśūlinī-durgāyai dīpasamarpayāmi | om vaamtātmikāyai śrīśūlinī-durgāyai amta-mahāneivedyanivedayāmi | om sasarvātmikāyai śrīśūlinī-durgāyai sarvopacāra-pūjāsamarpayāmi ||

 

|| sumukhī-karaa stuti|

omkāra-mantra-pīhasthe oadhīśā'mtojjvale |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 1||

śrīpūre śrīpare śrīśe śrīmaye śrīvivardhane |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 2||

kāmeśīkāma-rasike kāmitā'rtha-phala-prade |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 3 ||

māyā-vilāsa-cature māye māyā'dhināyike |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 4||

cintāmae 'khilā'bhīṣṭa-siddhide viśva-magale |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 5||

sarva-bījādhipe sarva-siddhide siddha-rūpiī|aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 6||

jvalat-tejas trayānanta koi-koi-samadyute |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 7||

lasaccandrārdha-makue laya-janma-vimocake |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 8||

jvara-roga-mukhāpatti bhañjanaika-dhurandhare |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 9||l

akalakye layātīte lakmī-varga-varekae |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 10||

śūrāganā'nanta-koi vyāptā'śea-jālake |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 11 ||

lipe ligādi diksthāna niyatārādhana-priye |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 12||

 nirmale nirgue nitye nikale nirupadrave |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 13||

durge durita-sahāre duṣṭa-tūlānta-pāvake |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 14||

ramāmaye ramāsevyeramā-varghana-tattpare |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 15||

grasitā'śea-bhuvane granthi-sandhyara-śobhite |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 16||

hasa-tārkya-vṛṣārūhair ārādhita-pada-dvaye |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 17||

hukāra-kāla-dahana bhasmī-kta jagattraye |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 18||

phakāra-caṇḍa-pavanod bāsitākhila-vigrahe |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 19||

sīkta-svāmi-pādābja bhaktānā-svābhivddhide |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 20||

hālāhala-viā-kāre hāakārua-pīhake |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 21||

mūlādi-brahma-randhrānta mūla-jvālā-svarūpiī|aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 22||

vaaādi-kriyā-aka mahāsiddhi-prade pare |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 23||

sarva-vidvan mukhābhoja divākara-samadyute |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 24||

Jnānā-mahīpa-hdaya navanīta-dravā'nale |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 25||

aśea-jvara-sarpāgni candropala-śaśi-dyute |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 26||

mahāpāpaugha-kalua kālanāmta-vāhinī|aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 27||

aśea-kāya-sabhūta roga-tūlānala-kte |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 28||

oadhī-kūa-dāvāgni śānti-sapūra-variī|aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 29||

timirārāti-sahāra divānātha-śatākte |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 30||

sudhārdra-jihvā-vartyugra sudīpe viśva-vākprade |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 31||

arātyavanipānīka tūloccāa-mahānile |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 32||

samasta-mtyu-tuhina sahasra-kiraopame |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 33||

subhakta-hdayānanda sukha-savit-svarūpiī|aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 34||

jagat-saubhāgya-phalade jagama-sthāvarātmike |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 35||

dhana-dhānyābdhi savddhi candra-koi-samodaye |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 36||

sarva-jīvātma dhenvagra samuccālana-vatsake |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 37||

teja-kaa mahāvīra samāvītāntya-pāvake |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 38||

nānā-carācarāviṣṭa dāhopaśamanāmte |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 39||

sarva-kalyāa-kalyāe sarva-siddhi-vivardhane |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 40||

sarveśīsarvahdaye sarvākāre nirākte |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 41||

anantā'nanta-janake amte ātmanāyike |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 42||

rahasyā'tirahasyā'tma-rahasyā'gama-pālike |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 43||

 ācāra-karaātīte ācārya-karuāmaye |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 44||

sarva-rakākare bhadre sarva-śikākare 'tule |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 45||

sarvaloke sarvadeśe sarvakāle sadāmbike |aiśvarya-āyur-ārogyaiṣṭa-siddhica dehi me || 46||

ādye 'nādi-kalā-viśea-vivte 'nantā'khilātmākte |ācāryāghri-saroja-yugma-śirasāāpūritāśāmte |sasārārava tāraodyata kpāsapūra dṛṣṭyā'niśam |durge śūlinīśakarīsnapaya mātvad-bhāva-siddhaye || 47||

|| phalaśruti||

iti paramaśivāy āśūlinī-devatāyā|stutiatiśaya-saukhya-prāptaye yo'nuvāram |smarati japati vidvān savto 'śealokai|nikhila sukhaavāpya śrīśivākārameti || 48||

|| iti śrīśūlinī-kalpe śrīśūlinīsumukhī-karaa-stutisampūram ||

 

86 Sri Vishnu Stotram - Gauramukha – Sri Varaha Puranam

 

The

d his following is a rare hymn on on Lord Vishnu taken from Varha Puranam, and Chapter 11 by Sage Gauramukha and retold by Lord Varaha to Goddess Earth.

When King Durjaya visits the hermitage of Sage Gauramukha who invites him to have food in the hermitage, King Durjaya wondered how the sages could feearmy consisting of 5 battalions. At the same time, Sage Gauramukha also thought what he could possibly offer the King and immediately meditated on Lord Vishnu with this prayer. Pleased with this prayer,

Lord Narayana appeared before the sage in His cosmic form and granted the boon for feeding the king’s army.

 

śrīdharayuvāca -

katha gauramukho viṣṇu toayāmāsa bhūdhara |

etan me kautuka śrotu samyag icchā pravartate || 1 ||

śrīvarāha uvāca -

namo'stu viṣṇave nitya namaste pītavāsase |

namaste cā 'dyarūpāya namaste jala-rūpīe || 2 ||

namaste sarva-sasthāya namaste jala-śāyine |

namaste kiti-rūpāya namaste taijasātmane || 3 ||

namaste vāyu-rūpāya namaste vyoma-rūpie |

tva-deva-sarva-bhūtānā prabhus-tvamasi-hcchaya || 4 ||

tva-okāro vaakāra sarvatraiva-ca-sasthita |

tva-ādi-sarva-devānā tava-cā'dir-na-vidyate || 5 ||

tva-bhūs tvañca-bhuvo devas-tva janas-tva maha smta |

tva tapas tvañca-satyañca tvayi-deva-carācaram || 6 ||

tvatto-bhūta-ida-sarva viśva tvatta gādaya |

tvatta śāstrāi jātāni tvatto-yajñā-pratiṣṭhitā || 7 ||

tvatto-vkā-vīrudhaśca tvatta-sarva-vanauadhī |

paśava pakia sarpās tvatta-eva janārdana || 8 ||

 

|| iti śrīvārāha-mahāpurāe gauramukha-kta śrīviṣṇu-stuti

sampūram ||

 

 

85. Sri Rama Dhyanam – Sri Padma Puranam

 

The following is a rare Dhyanam onLord Rama taken from Padma Puranam, Patala  Khanda, and Chapter 36 as told by Sage Vatsyayana to Shesha. The Dhyanam is preceded by an elaborate account on greatness of Rama Nama, qualifications for chanting this hymn and benefits accrued:

 

There is no Deva beyond Lord Rama. There is no Vrata beyond performing archana to His Lotus Feet. There is no Mantra beyond chanting His name. There is no Shastra beyond meditating on Him.

One who meditates on Lord Rama with this hymn gets all wealth, prosperity, fulfillment of all desires, annihilation of all forms of sorrow and emancipation from

the ocean of Samsara.

This hymn should not be given to an atheist or one who does not have Shraddha or one who hates Bhakti. It should be given to a devotee of Lord Rama who has conquered desire/anger.

 

ārayaka uvāca -

śṛṇuvaikamanā vipra śraddhayā paramayāyuta || 1 ||

santi dānāni tīrthāni vratāni niyamā yamā |

yogā yajñās tathā 'neka vartante svarga-dāyakā || 2 ||

para-guhya pravakyāmi sarva-pāpa-praāśanam |

tacchṛṇuva mahābhāga sasārā'mbhodhi-tārakam || 3 ||

nāstikāya na vaktavya na cā'śraddhālavepuna |

nindakāya śahāyā'pi na deya bhakti-vairie || 4 ||

rāma-bhaktāya śāntāya kāma-krodha-viyogine |

vaktavya sarva-dukhasya nāśa-kāraka uttamam || 5 ||

rāmān-nāsti-paro-devo rāmān-nāsti-para-vratam |

na-hi-rāmāt-paro-yogo na-hi-rāmāt-paro-makha || 6 ||

ta smtvā caiva japtvā ca pūjayitvā nara param |

prāpnoti-paramā-ddhi aihikā'mumikī tathā || 7 ||

sasmto-manasā-dhyāta sarva-kāma-phala-prada |

dadāti-paramā-bhakti sasārā'mbhodhi-tāriīm || 8 ||

śvāpakopi hi sasmtya rāma yāti parāgatim |

ye-veda-śāstra-niratās tvādśās tatra ki puna || 9 ||

sarveā-veda-śāstrāā rahasya te prakāśitam |

samācara tathā tva vai yathā syāt te manīitam || 10 ||

eko-devo-rāmacandro vrata-eka-tadarcanam |

mantropyekaśca-tan-nāma śāstra-taddhyeva tat-stuti || 11 ||

tasmāt sarvātmanā rāma-candra bhaja manoharam |

yathā gopathavat tuccho bhavet sasāra-sāgara || 12 ||

śrutvā mayā tu tad vākya puna praśna akāriam |

katha vā dhyāyate deva katha vā pūjyate narai || 13 ||

kathayasva mahābuddhe sarvajña mama vistarāt |

yajjñātvā 'ha ktārtha syā trilokyā muni-sattama || 14 ||

etac chrutvā tu mad vākya vicārya sa tu lomaśa |

kathayāmāsa me sarva rāma-dhyāna pura saram || 15 ||

śruu viprendra vakyāmi yat pṛṣṭha tu tvayā 'nagha |

yathā tuyed ramānātha sasāra-jvara-dāhaka || 16 ||

|| śrīrāma dhyānam ||

ayodhyā-nagare-ramye citra-maṇḍapa-śobhite |

dhyāyet-kalpa-taror-mūle sarva-kāma-samddhide || 17 ||

mahamarakata svara nīla-ratnādi-śobhitam |

sihāsana citta-hara kāntyātāmiśra-nāśnam || 18 ||

tasyopari-samāsīna raghurāja manoharam |

dūrvā-dala-śyāma-tanu devadevendra-pūjitam || 19 ||

rākāyā-pūra-śītāśu kānti-dhikkāri-vakriam |

aṣṭamī candra śakala samabhālādhi-dhāriam || 20 ||

nīla-kuntala-śobhāhya kirīa-mai-rañjitam |

makarākāra saundarya kuṇḍalābhyā virājitam || 21 ||

vidrumacchavi satkānti radacchada virājitam |

tārāpati karākāra dvijarāji suśobhitam || 22 ||

japāpupābhayā mādhvyā jihvayā-śobhitānanam |

yasyā vasanti nigamā gādyā śāstra-sayutā || 23 ||

kambu-kānti-dhara-grīvā śobhayāsamalaktam |

sihavad uccakau skandhau māsalau bibhrata varam || 24 ||

bāhū dadhāna dīrghāgau keyūra-kaakākitau |

mudrikā hīra śobhābhir bhūitau jānu-lambinau || 25 ||

vako dadhāna vipula lakmī-vāsena-śobhitam |

śrīvatsādi-vicitrākair akita sumanoharam || 26 ||

mahodara mahānābhi śubha-kayā-virājitam |

kāñcyā vaimaimatyā ca viśeea-śriyānvitam || 27 ||

ūrubhyā vimalābhyā vai jānubhyā śobhita śriyā |

caraābhyā vajra-rekhāyavākuśa-surekhayā || 28 ||

yutābhyā yogi-dhyeyābhyā komalābhyā virājitam |

 

|| phalaśruti ||

dhyātvā smtvā ca sasāra-sāgara tva tariyasi || 29 ||

tameva pūjayan nitya candanādibhir icchayā |

prāpnoti paramā ddhi aihikā'mumikī parām || 30 ||

tvayā pṛṣṭha mahārāja rāmasya-dhyāna uttamam |

 

|| iti śrīpadma-purāe pātāla-khaṇḍe śea-vātsyāyana-savāde

rāmāśvamedhe ārayakopākhyāne śrīrāma dhyāna sampūram ||

 

84.  Roga Nashana Vaishnava Kavacham – Garuda Puranam

 

The following is a rare Kavacha Stotram (Amulet Prayer) on Lord Vishnu, titled Roga Nashana Vaishnava Kavacham. This Kavacham appears in Garuda Puranam, Chapter 194. The special title of the Kavacham lucidly explains the sole purpose and efficacy of this Kavacham – relief from diseases. Though there are dozens of Kavachams which also claim relief from diseases apart from other benefits, this is purely for relief from diseases which perhaps implies that this can be used for getting relief from chronic and incurablediseases.

This Kavacham does not include any Nyasa or Viniyoga. Just to facilitate Stotra

Sankalpa, a generic Viniyoga is included in the beginning. The chanters may modify the benefit as per individual needs.

The Kavacham is composed of three parts (though not explicitly separated in thatmanner) – a short Dhyanam, Kavacham and a prose-like Mala Mantram. Though not explicitly stated, it might be possible to use the Mala-Mantram part while performing Homas (Havans) (e.g. Sudarshana Homa or Lakshmi Nrusimha Homa or Dhanvantari Homa).

 

hariruvāca -

sarva-vyādhi-hara vakye vaiṣṇava kavaca śubham |

yena rakā ktā śabhor nātra kāryā vicāraā || 1 ||

 

|| viniyoga ||

om asya śrīroga-nāśana-vaiṣṇava kavaca stotra mahāmantrasya |

śrībrahmā ṛṣi | śrīgāyatrī chanda | śrīvaidyo-nārāyao devatā | śrīvaidyanārāyāa

prasāda siddhyartha tat-prasādena sarveā-janānā

varttamāna varttiyamāa samasta-rogāā samasta-jvarādīnā

nivttyartha - sarva-bādhā-praśamanārtha - sarveā śatāyu-

sapūratā-siddhyartha - kavaca-stotra pāhe viniyoga ||

|| dhyānam ||

 

praamya deva īśāna aja nitya anāmayam |

deva sarveśvara viṣṇu sarva-vyāpina avyayam || 2 ||

badhnāmyaha pratīkāra namasktya janārddanam |

amogha-pratima sarva sarva-dukha-nivāraam || 3 ||

 

2

|| pañca pūjā ||

 

om la pthivyātmane gandha samarpayāmi | om ya vāyvātmane

dhūpa āghrāpayāmi | om ra vahnyātmane dīpa darśayāmi | om va

amtātmane amta mahānaivedya nivedayāmi | om sa sarvatmane

sarvopacārān samarpayāmi ||

 

 

|| kavacam ||

 

viṣṇur-mā-agrata-pātu kṛṣṇo-rakatu-pṛṣṭhata |

harir-me rakatu-śiro hdayañca-janārddana || 4 ||

mano-mama-hṛṣīkeśo jihvā-rakatu-keśava |

pātu-netre-vāsudeva śrotre-sakarao-vibhu || 5 ||

pradyumna-pātu-me-ghrāa aniruddhastu-carma-ca |

vanamālī-galasyānta śrīvatso-rakatā-adha || 6 ||

pārśva-rakatu-me-cakra vāma-daitya-nivāraam |

dakia-tu-gadādevī sarvā'sura-nivāriī || 7 ||

udara-musala-pātu pṛṣṭha-me-pātu-lāgalam |

ūrdhva-rakatu-me-śārga jaghe-rakatu-nandaka || 8 ||

pārṣṇo-rakatu-śakhaśca padma-me-caraāvubhau |

sarva-kāryārtha-siddhyartha pātu-mā-garua sadā || 9 ||

varāho-rakatu-jale viameu-ca-vāmana |

aavyā-nārasihaśca sarvata-pātu-keśava || 10 ||

hirayagarbho-bhagavān hiraya-me-prayacchatu |

sākhyācāryyastu-kapilo dhātu-sāmya-karotu-me || 11 ||

śvetadvīpa-nivāsī ca śvetadvīpa-nayatvaja |

sarvān-śatrūn-sūdayatu madhu-kaiabha-sūdana || 12 ||

viṣṇu-sadā-cā'karatu kilbia-mama-vigrahāt |

haso matsyas tathā kūrma pātu-mā-sarvato-diśam || 13 ||

trivikramastu-me-deva sarvān-pāpān-nighatu |

tathā-nārāyao-devo buddhi-pālayatā-mama || 14 ||

śeo-me nirmala-jñāna karotvajñāna-nāśanam |

vaavāmukho-nāśayatu kalmaa-yat-kta-mayā || 15 ||

 

Roga Nashana Vaishnava Kavacham – Garuda Puranam

3

padbhyā-dadātu-parama sukha-mūrdhni-mama-prabhu |

dattātreya-kalayatu saputra-paśu-bāndhavam || 16 ||

sarvān-arīn-nāśayatu rāma-paraśunā-mama |

rakoghnastu dāśarathi-pātu nitya mahābhuja || 17 ||

śatrūn-halena-me-hanyād ramo-yādava-nandana |

pralamba keśi cāūra pūtanā kasa nāśana |

kṛṣṇasya-yo-bālabhāva sa-me-kāmān-prayacchatu || 18 ||

andhakāras tamo ghora purua kṛṣṇa pigalam |

paśyāmi bhaya-santrasta pāśa-hastamivāntakam || 19 ||

tato'ha puṇḍarīkāka acyuta śaraa-gata |

dhanyo'ha nirbhayo nitya yasya-me-bhagavān-hari || 20 ||

dhyātvā-nārāyaa-deva sarvopadrava-nāśanam |

vaiṣṇava-kavaca baddhvā vicarāmi mahītale || 21 ||

apradhṛṣyo'smi-bhūtānā sarva-deva-mayo hyaham |

smaraād-devadevasya viṣṇor-amita-tejasa || 22 ||

siddhir-bhavatu-me nitya yathā-mantra-udāhtam |

yo-mā-paśyati-cakurbhyo yañca-paśyāmi-cakuā || 23 ||

sarveā-pāpa-duṣṭānā viṣṇur-badhnāti-cakuī || 24 ||

vāsudevasya-yaccakra tasya-cakrasya-yeT Varaaha |

 te-hi-chindantu-pāpāni mama-hisantu-hisakān || 25 ||

rākaseu piśāceu kāntārevaavīu ca |

vivāde rāja-mārgeu dyūteu kalaheu ca || 26 ||

nadī santārae ghore saprāpte prāa-saśaye |

agni caura nipāteu sarva-graha-nivārae || 27 ||

vidyut-sarpa-viod vege roge ca vighna-sakae |

japya-etaj-japen-nitya śarīre-bhaya-āgate || 28 ||

aya-bhagavato-mantro mantrāā-paramo-mahān |

vikhyāta-kavaca-guhya sarva-pāpa-praāśanam || 29 ||

svamāyā-kta nirmāa kalpānta gahana mahat || 30 ||

Roga Nashana Vaishnava Kavacham – Garuda Puranam

4

|| mālā mantra ||

om anādyanta jagadbīja padmanābha namo'stu te | om kālāya svāhā

| om kāla-puruāya svāhā | om kṛṣṇāya svāhā | om kṛṣṇa-rūpāya svāhā |

om caṇḍāya svāhā | om caṇḍa-rūpāya svāhā | om pracaṇḍāya svāhā | om

pracaṇḍa-rūpāya svāhā | om sarvāya svāhā | om sarva-rūpāya svāhā | om

namo bhuvaneśāya - triloka-dhātre - iha vii - sivii sivii - svāhā | om

nama ayokhetaye - ye ye saāyāpātra - daitya - dānava - yaka -

rākasa - bhūta - piśāca - kūmāṇḍāntā 'pasmāra - kacchardana

durddharāā - ekāhika - dvitīya - ttīya - cāturthaka - mauhūrttika -

dina-jvara - rātri-jvara - sandhyā-jvara - sarva-jvarādīnā - lūtākīa -

kaṇṭaka - pūtanā - bhujaga - sthāvaran - jagama - viādīnā - ida

śarīra mama pathya tumburu - sphua sphua - prakoa - lapaa -

vikaa - daṁṣṭra pūrvato rakatu | om hai hai hai hai - dinakara -

sahasra-kāla samāhato jaya paścimato raka | om nivi nivi - pradīpta -

jvalana - jvālākāra - mahākapila uttarato raka | om vili vili - mili mili -

garui garui - gaurī - gāndhārī - viamoha viama viamā mohayatu

svāhā dakiato raka | mā paśya sarva-bhūta bhayopadravebhyo -

raka raka - jaya jaya - vijaya - tena hīyate - ripu trāsāhakta

vādyatobhaya rudaya vobhayo abhaya diśatu cyuta tad-udara-

akhila viśantu - yuga parivartta sahasra sakhyeyo 'stamalamiva

praviśanti raśmaya | vāsudeva sakaraa-pradyumnaś cā'niruddhaka |

sarva-jvarān-mama-ghnantu viṣṇur-nārāyao-hari || 31 ||

 

 

|| iti śrīgārue mahāpurāe śrīroga-nāśana-vaiṣṇava kavaca sampūram ||

 

83. Sri Mahadeva Stuti – Lord Krishna – Harivamsha Puranam

 

The following is a rare hymn on Lord Mahadeva by Lord Krishna taken from HarivamshaPuranam, Bhavishya Parva and Chapter 87. In the subsequent chapter, Lord Mahadeva, in turn, worships Lord Krishna.

 

śrībhagavān uvāca -

namaste śitikaṇṭhāya nīlagrīvāya vedhase |

namaste śocie astu namaste upavāsine || 1 ||

namaste mīhue astu namaste gadine hara |

namaste viśva-tanave vṛṣāya vṛṣa-rūpie || 2 ||

amūrtāya ca devāya namaste'stu pinākine |

nama kubjāya kūpāya śivāya śiva-rūpie || 3 ||

namas tuṣṭāya tuṇḍāya namas tuituāya ca |

nama śivāya śāntāya giriśāya ca te nama || 4 ||

namo harāya hiprāya namo hariharāya ca |

namo 'ghorāya ghorāya ghorāghora-priyāya ca || 5 ||

namo 'ghaṇṭāya ghaṇṭāya namo ghaighaāya ca |

nama śivāya śāntāya giriśāya ca te nama || 6 ||

namo virūpa-rūpāya purāya pura-hārie |

nama ādyāya bījāya śucaye 'ṣṭa-svarūpie || 7 ||

nama pināka-hastāya nama śūlāsidhārie |

nama khavāga-hastāya namaste kttivāsase || 8 ||

namaste devadevāya nama ākāśa-mūrtaye |

harāya harirūpāya namaste tigma-tejase || 9 ||

bhakta-priyāya bhaktāya bhaktānā-vara-dāyine |

namo 'bhra-mūrtaye deva jaganmūrti-dharāya ca || 10 ||

namaś candrāya devāya sūryāya ca namo nama |

nama pradhāna-devāya bhūtānā-pataye nama || 11 ||

karālāya ca muṇḍāya viktāya kapardine |

ajāya ca namastubhya bhūtabhāvana-bhāvana || 12 ||

namo'stu harikeśāya pigalāya namo nama |

namaste 'bhīu-hastāya bhīrubhīru-harāya ca || 13 ||

 harāya bhīti-rūpāya ghorāā-bhīti-dāyine |

namo daka-makhaghnāya bhaganetrā'pahārie || 14 ||

umāpate namastubhya kailāsa-nilayāya ca |

ādidevāya devāya bhavāya bhava-rūpie || 15 ||

nama kapāla-hastāya namo 'ja-mathanāya ca |

tryambakāya namastubhya tryakāya ca śivāya ca || 16 ||

varadāya vareyāya namaste candraśekhara |

nama idhmāya havie dhruvāya ca kśāya ca || 17 ||

namaste śakti-yuktāya nāga-pāśa-priyāya ca |

virūpāya surūpāya bhadra-pāna-priyāya ca || 18 ||

śmaśāna-rataye nitya jaya-śabda-priyāya ca |

khara-priyāya kharvāya kharāya khara-rūpie || 19 ||

bhadra-priyāya bhadrāya bhadra-rūpa-dharāya ca |

virūpāya surūpāya mahāghorāya te nama || 20 ||

ghaṇṭāya ghaṇṭa-bhūāya ghaṇṭa-bhūaa-bhūie |

tīvrāya tīvra-rūpāya tīvra-rūpa-priyāya ca || 21 ||

nagnāya nagna-rūpāya nagna-rūpa-priyāya ca |

bhūtāvāsa namastubhya sarvāvāsa namo nama || 22 ||

nama sarvātmane tubhya namaste bhūti-nāyaka |

namaste vāmadevāya mahādevāya te nama || 23 ||

kā nu vāk stuti-rūpā te ko nu stotu praśaknuyāt |

kasya vā sphurate jihvā stutau stutimatā vara || 24 ||

kamasva bhagavan deva bhakto'ha trāhi mā hara |

sarvātman sarva-bhūteśa trāhi mā satata hara || 25 ||

raka deva jagannātha lokān sarvātmanā hara |

trāhi bhaktān sadā deva bhakta-priya sadā hara || 26 ||

 

 

|| iti śrīmahābhārate khilabhāge harivaśe upa-purāe bhaviyaparvaiśrīviṣṇukta śrīmahādeva stuti sampūram ||

 

 

 

 

82. SRI MRITYUNJAYA ASHTOTTARA SATANAMAAVALEE

Maha Mrityunjaya Ashtothram is a very rare prayer dedicated to Lord Shiva. Also known as Sri Mrityunjaya Ashtottaram – Namavali, the prayer contains the 108 names of Lord Shiva associated with Maha Mrityunjaya Mantra.

 

The main benefit of chanting the prayer is escape from fear of death. It is chanted by those people who are facing serious life threatening illness.

 

The mantra should be chanted during the Pradosham  period (1.5 hours before sunset).

 

The person chanting the mantra should do intense meditation in such a way that the person should be able to visualize the light of Shiva in all animate and inanimate. The mantra should be chanted daily or on all Mondays.  

 

In almost all Ashtottra sata namavali we   chant the wrong mantra “Sacchid-aanada vigrahaaya namah” that should be Sacchidaandaaya namah as found in this mantra. It is wrong to pay obeisance to Sacchidananda as Vigraha. It pains me why this is not being corrected?

||

 

81.  Srīsūryasaptaka-śrīskandapurāam

 

The following is a rare Saptakam (7-stanza hymn) on Lord Surya taken from Sri Skanda Puranam, Vaishnava Khanda, AyodhyA Mahatmyaand Chapter 7. Lord Surya, pleased with the hymn, bestows a boon that one who recites this hymn will get all their rightful desires fulfilled.

 

rājovāca-

bhagavan devadeveśa namastubhyacidātmane |

namasavitre sūryāya jagadānanda-dāyine || 1 ||

prabhā-gehāya deva yatrayī-bhūtā yatenama|

vivasvate namastubhyayogajñāya sadātmane || 2 ||

parāya parameśāya trilokī timiracchide|

acintyāya sadātubhyanamo bhāskara-tejase || 3 ||

yoga-priyāya yogāya yogajñāya sadā nama|

omkārā yavaakāra-rūpie jñāna-rūpie || 4 ||

yajñāya yajñamānāya havietvije nama|

rogaghnāya svarūpāya kamalānanda-dāyine|| 5 ||

tisaumyā'titīkṣṇāya surāā-patayenama|

satrāsāya namastubhyabhakta-trāyapriyātmane|| 6 ||

prakāśakāya satatalokānā-hita kārie|

prasīda praatāyā'dyamahyabhakti-ktesvayam  || 7 ||

 

raviruvāca-

 

etatstotratvayoktamaye  pahiyanti mānavā||

tebhyastuṣṭapradāsyāmi sarvān kāmānnareśvara|| 8 || 

 

|| Phalaśruti||

 

tattatsthānaparākhyātitvannām nāyāsyatikitau|

sarvān kāmān avāpnoti yo'trasnānasamācaret|| 9 ||

mad-bhaktena sadā rājan karttavyasnānamatravai |

yayakāmaihecchetatatakāmaavāpnuyāt|| 10 ||||

 

 

|| iti śrīskānde-mahāpurāe vaiṣṇava-khaṇḍec ayodhyā-māhātmye śrīsūrya-saptakasampūram ||