Saturday, March 16, 2019

RARE SLOKAS FROM PURANAS--41-60




RARE SLOKAS FROM  PURANAS--41-60

     CONTENTS

       41. Sri Rudra Stuti – Devas – Sri Varaha Puranam
       42. Sri Saraswati Stuti – Skanda Puranam
       43. Sri Krishna Stuti – Akrura – Padma Puranam
       44. Sri Ekarna Ganesha Trishati – Sri Vinayaka Tantra
       45. Sri Saeradisa Ganapati Trisati—Vinayaka Tantra
       46. Sri Narayana Stuti – Aditi – Vamana Puranam
       47. Sri Bhagavat Stuti—Brahma Purana-Hayagriva
       48. Sri Mahishasura Mardini Stuti – Sri Varaha Pueranam
       49.  Sri Krishna Stotras—Brahma aivaerta Puranam
       50.  Sri Subrahmanya Siddha Nama Ashtottara Shata Namavali
       51. Sri Pavanajashtakam
      52. Sri Maarmana Dasaslokee Sthuti by Appayya Dikshitar
      53. Sri Surya Stotram—Sri Padma Puranam
      54. Sri Karunabhyudaya   Stotram—Matsya Puranam
      55.             Sri Sitarama Stotram – Sri Mahadeva – Padma Puranam
      56. Sri Madhaviya Stotram – Sri Matsya Puranam
      57. Narasimha dasakam
      58. Sri Kalki Stavam-Sri Kalki Puranam
      59.  Sri Kapardi Vinayaka Stotram – Skanda Puranam
      60.  Sri Vamana stuti—Sri Vamana Puranam
      



60. Sri Vamana Stuti – Sri Vamana Puranam
The following is a rare hymn on   Lord Vamana taken from Vamana Puranam, and Chapter 29 which explains Lord Vishnu’s greatness.
Lomaharṣaṇa uvāca –
devadevo jagadyonir ayonir jagadādijaḥ | anādir ādi viśvasya vareṇyo varado hariḥ || 1 ||
parāvarāṇāṁ-paramaḥ parāpara-satāṁ-gatiḥ | prabhuḥ pramāṇaṁ mānānāṁ sapta-loka-gurorguruḥ | sthitiṁ kartuṁ jagannāthaṁ so'cintyo garbhatāṁ gataḥ || 2 ||
prabhuḥ-prabhūṇāṁ paramaḥ-parāṇāṁ anādi-madhyo bhagavān anantaḥ | trailokyamaṁśena sanāthaṁ ekaḥ kartuṁ mahātmā 'ditijo 'vatīrṇaḥ || 3 ||
na-yasya-rudrā na-ca-padmayonir nendro na sūryendu marīcimiśrāḥ | jānanti daityādhipa yatsvarūpaṁ sa vāsudevaḥ kalayāvatīrṇaḥ || 4 ||
yaṁ-akṣaro-vedavido-vadanti viśanti-yaṁ-jñāna-vidhūta-pāpāḥ | yasmin-praviṣṭā-na-punarbhavanti taṁ-vāsudevaṁ-praṇamāmi-devam || 5 ||
 bhūtānyaśeṣāṇī-yato-bhavanti yathormayas-toyanidher-ajasram | layaṁ-ca-yasmin-pralaye-prayānti taṁ-vāsudevaṁ-praṇato'smyacintyam || 6 ||
 na-yasya-rūpaṁ na-balaṁ-prabhāvo na-ca-pratāpaḥ paramasya-puṁsaḥ | vijñāyate-sarva-pitāmahādyais taṁ-vāsudevaṁ-praṇamāmi-nityam || 7 ||
rūpasya-cakṣur grahaṇe-tvageṣā sparśa-grahitrī rasanā rasasya | ghrāṇaṁ-ca-gandha-grahaṇe niyuktaṁ na ghrāṇa-cakṣuḥ śravaṇādi tasya || 8 ||
svayaṁprakāśaḥ-paramārthato yaḥ sarveśvaro veditavyaḥ sa yuktyā | śakyaṁ tamīḍyaṁ anaghaṁ ca devaṁ grāhyaṁ nato'haṁ harimīśitāram || 9 ||
yenaika-daṁṣṭreṇa samuddhṛteyaṁ dharā calā dhārayatīha sarvam | śete grasitvā sakalaṁ jagad yas tamīḍyamīśaṁ praṇato'smi viṣṇum || 10 ||
aṁśāvatīrṇena ca yena garbhe hṛtāni tejāṁsi mahāsurāṇam | namāmi taṁ devaṁ anantamīśaṁ aśeṣa saṁsāra-taroḥ-kuṭhāram || 11 ||
devo jagadyoniriyaṁ mahātmā sa ṣoḍaśāṁśena mahā'surendrāḥ | surendra-mātur-jaṭharaṁ-praviṣṭo hṛtāni-vastena-balaṁ-vapūṁṣi || 12 || ||
||iti śrīvāmana-purāṇe śrīvāmanastotraṁ sampūrṇam ||




59.  Sri Kapardi Vinayaka Stotram – Skanda Puranam

The following is a rare hymn on Lord Vinayaka by Goddess Parvati taken from SkandaPuranamPrabhasa Khanda, and Chapter 39. In the brief Phalashruti at the end, it is the benefit of performing all Yajnas, the benefit of bathing in all holy waters, is removed of all obstacles and never faces defeat in all dharmic endeavors. One gets the boon of fulfilling one’s rightful wishes by chanting this hymn for 6 months and Siddhi of this hymn in one year.

śrībhagavatyuvāca -,
stotreṇā'nena deveśī sarva-vighnāntakena vai |
samārādhya gaṇādhyakṣaḥ prabhāsa-kṣetra-rakṣakaḥ || 1 ||
tatte'haṁ saṁpravakṣyāmi strotraṁ tadvighna-mardanam |
kapardino mahādevī sāvadhānāvadhāraya || 2 ||

|| stotram ||

om namo vighnarājāya namaste'stu kapardine |
namo mahogra-daṁṣṭrāya prabhāsa-kṣetra-vāsine || 3 ||
kapardinaṁ namaskṛtya yātrā-nirvighna-hetave |
stoṣye'haṁ vighnarājānaṁ siddhi-buddhi-priyaṁ śubham || 4 ||
mahāgaṇapatiṁ śūraṁ ajitaṁ jaya-varddhanam |
ekadantaṁ dvidantaṁ ca caturdantaṁ caturbhujam || 5 ||
tryakṣaṁ ca śūla-hastaṁ ca rakta-netraṁ vara-pradam |
ajeyaṁ śaṅkukarṇaṁ ca pracaṇḍaṁ daṇḍa-nāyakam || 6 ||
āyaskadaṇḍinaṁ caiva huta-vaktraṁ huta-priyam || 7 ||
anarcito-vighnakaraḥ sarva-kāryeṣu yo nṛṇām |
taṁ namāmi gaṇādhyakṣaṁ bhīmaṁ ugraṁ umā-sutam || 8 ||
madavantaṁ virūpākṣaṁ bhava-vaktra-sama-prabham |
dhruvaṁ ca niścalaṁ śāntaṁ taṁ namāmi vināyakam || 9 ||
tvayā pūrveṇa vapuṣā devānāṁ-kārya-siddhaye |
gajarūpaṁ samāsthāya trāsitāḥ sarva-dānavāḥ || 10 ||
 ṛṣīṇāṁ devatānāṁ ca nāyaka tvaṁ prakāśitam || 11 ||

|| phalaśrutiḥ ||

iti stutaḥ surair agre pūjyase tvaṁ bhavātmaja |
tvāṁ ārādhya gaṇādhyakṣaṁ bhavakartṛ-sama-prabham || 12 ||
dhruvaṁ ca niścalaṁ śāntaṁ parītaṁ vijayaśriyā |
kāryārthaṁ rakta-kusumai rakta-candana-vāribhiḥ || 13 ||
raktāmbaradharo-bhūtvā caturthyāṁ arcayet tu yaḥ |
ekakālaṁ dvikālaṁ vā niyato niyatāśanaḥ || 14 ||
rājānaṁ rājaputraṁ ca rājamantriṇaṁ eva ca |
rājyaṁ vā sarva-vighneśo vaśīkuryāt sarāṣṭrakam || 15 ||
yat-phalaṁ-sarva-tīrtheṣu sarva-yajñeṣu-yat-phalam |
sa tatphalaṁ avāpnoti smṛtvā devaṁ vināyakam || 16 ||
viṣamaṁ na bhavet tasya na sa gacchet parābhavam |
na ca vighnaṁ bhavet tasya jāto jātismaro bhavet || 17 ||
ya idaṁ paṭhati stotraṁ ṣaḍbhir māsair varaṁ labhet |
saṁvatsareṇa siddhiṁ ca labhate-nātra-saṁśayaḥ || 18 ||
prasādād darśanaṁ yāti tasya someśvaraḥ prabhuḥ |
kapardākāraṁ udaraṁ yato'sya samudāhṛtam || 19 ||
tato'sya nāma jānīhi kapardīti mahātmanaḥ || 20 ||

| iti śrīskānde-mahāpurāṇe prabhāsa-khaṇḍe
kapardivināyaka-māhātmya-varṇanaṁ-nāmādhyāye
śrīkapardivināyaka stotraṁ sampūrṇam ||

58. Sri Kalki Stavam – Sri Kalki Puranam

The following is a rare hymn on on Lord Kalki by Kings taken from Kalki Puranam, and
Chapter 3. It is essentially a hymn that extols the ten incarnations of Lord Vishnu.
rājā uvāca -
jaya jaya nija-māyayā kalpitā'śeṣa viśeṣa kalpanā pariṇāma |
jalāpluta lokatrayopakaraṇamākalayya manumaniśamya
pūritamavijanā'vijanā'virbhūta mahāmīna-śarīra | tvaṁ nija-kṛta
dharma-setu-saṁrakṣaṇa-kṛtāvatāraḥ || 1 ||
punariha-ditija-bala parilaṅghita-vāsava-sūdanādṛta-jitatribhuvana-
parākrama-hiraṇyākṣa-nidhana-pṛthivyuddharaṇasaṅkalpābhir-
niveśana dhṛta-kolāvatāraḥ pāhi naḥ || 2 ||
punariha jaladhi-mathanādṛta deva-dānava-gaṇa
mandarācalānayana-vyākulitānāṁ sāhāyyenādṛta-cittaḥ
parvatoddharaṇāmṛta-prāśana-racanāvatāraḥ kūrmākāraḥ prasīda
pareśa tvaṁ dīna-nṛpāṇām || 3 ||
punariha tribhuvana-jayino mahābala-parākramasya
hiraṇyakaśiporarditānāṁ devavarāṇāṁ bhaya-bhītānāṁ kalyāṇāya ditisuta-
vadha prepsur brahmaṇo varadānādavadhyasya na śastrā'stra rātri
divā svarga-martya-pātāla-tale deva gandharvā kinnara nara nāgairiti
vicintya narahari-rūpeṇa nakhāgra-bhinnoruṁ daṣṭa-dantacchadaṁ
tyaktāsuṁ kṛtavānasi || 4 ||
punariha trijagaj-jayino baleḥ satre śakrānujo vaṭu-vāmano daityasammohanāya
tripada-bhūmiyācñācchalena viśva kāyasta-dutsṛṣṭa jalasaṁsparśa
vivṛddha-mano'bhilāṣas tvaṁ bhūtale baler dauvārikatvaṁ
aṅgīkṛtaṁ ucitaṁ dāna-phalam || 5 ||
punariha haihayādi-nṛpāṇāṁ-amita-bala-parākramāṇāṁ
nānāmadollaṅghita maryādā vartmanāṁ-nidhanāya bhṛgu-vaṁśajo
jāmadagnayaḥ pitṛ-homa dhenu-haraṇa pravṛddha-manyu-vaśāstrisapta-
kṛtvo niḥkṣatriyāṁ pṛthivīṁ kṛtavānasi paraśurāmāvatāraḥ || 6 ||
punariha pulastya-vaṁśāvataṁsasya viśravasaḥ putrasya
niśācarasya rāvaṇasya lokatraya-tāpanasya nidhana-murarīkṛtya ravikula-
jāta daśarathātmajo viśvāmitrādastrāṇyupalabhya vane sītāSri


haraṇa-vaśāt-pravṛddha-manyunā ambudhiṁ vānarair-nibadhyasagaṇaṁ
daśa-kandharaṁ hatavānasi rāmāvatāraḥ || 7 ||
punariha yadu-kula-jaladhi-kalānidhiḥ sakala-suragaṇa-sevitapadāravinda-
dvandvaḥ vividha dānava daitya dalana loka-traya-duritatāpano
vasudevātmajo rāmāvatāro balabhadrastvamasi || 8 ||
punariha vidhi-kṛta veda-dharmānuṣṭhāna vihita nānā-darśana
saṁghṛṇaḥ saṁsāra-karma-tyāga-vidhinā brahmābhāsa-vilāsa-cāturī
prakṛti-vimāna-nāma-saṁpādayan buddhāvatārastvamasi || 9 ||
adhunā kali-kula-nāśāvatāro bauddha-pākhaṇḍa-mlecchādīnāñca
veda-dharma-setu-paripālanāya kṛtāvatāraḥ kalki-rūpeṇā'smān
strītvanirayāduddhṛtavānasi tavānukampāṁ kimiha kathayāmaḥ || 10 ||
kva te brahmādīnāṁ avidita vilāsāvataraṇaṁ
kva naḥ kāmā vāmākulita mṛga tṛṣṇārtta-manasām |
suduṣprāpyaṁ yuṣmañ-caraṇa-jalajālokanamidaṁ
kṛpā-pārāvāraḥ pramudita-dṛśāśvāsaya nijān || 11 ||

|| iti
śrīkalki-purāṇe 'nubhāgavate bhaviye dvitīyāṁse npāṇāṁ
stavo nāmādhyāye śrīkalki-stavasampūram ||


57. NARASIMHA DASAKAM

The following is a rare hymn on on Lord Nrusimha by Prahlada taken from Matsya Puranam, and Chapter 162.

prahlāda uvāca -
mahābāho mahārāja daityānā-ādi-sabhava |
na śruta na ca no dṛṣṭa nārasiha ida vapu || 1 ||
avyakta-prabhava divya kimida rūpa āgatam |
daityānta-karaa ghora saśatīva mano mama || 2 ||
asya devā śarīrasthā sāgarā saritaśca yā |
himavān pāriyātraśca ye cānye kulaparvatā || 3 ||
candramāśca sanakatrair ādityair vasubhi saha |
dhanado varuaścaiva yama śakra śacīpati || 4 ||
maruto deva gandharvā ṛṣayaśca tapodhanā |
nāgā yakā piśācāśca rākasā bhīma-vikramā || 5 ||
brahmā deva paśupatir lalāasthā bhramanti vai |
sthāvarāi ca sarvāi jagamāni tathaiva ca || 6 ||
bhavāśca sahito 'smābhi sarvair daitya-gaair vta |
vimāna-śata-sakīrā tathaiva bhavata sabhā || 7 ||
sarve tribhuvana rajan lokadharmāśca śāśvatā |
dśyante nārasihe 'smis tatheda akhila jagat || 8 ||
prajāpatiścātra manur mahātmā
grahāśca yogāśca mahīruhāśca |
utpāta-kālaśca dhtir matiśca
ratiśa satya ca tapo damaśca || 9 ||
sanatkumāraśca mahānubhāvo
viśve ca devā ṛṣayaśca sarve |
krodhaśca kāmaśca tathaiva haro
dharmaśca mohaśca pitaraśca sarve || 10 ||

|| śrīmātsye mahāpurāe nārasiha-prādurbhāvo nāmādhyāye
prahlāda-kta śrīnsiha-daśaka sampūram |


56. Sri Madhaviya Stotram – Sri Matsya Puranam

The following is a rare hymn on on Lord Varaha by Goddess Earth taken from MatsyaPuranam, and Chapter 248 as told to Sage Shaunaka.The brief Phalashruti at the end of the hymn by Lord Narayana mentions that one who recites this hymn never faces defeat in any of his endevors, becomes a blemishless Vaishnavite and Vedic Pundits and Sages become pleased with him.

Pthivyuvāca -

Trivikramāyā 'mitavikramāya mahāvarāhāya surottamāya |
śrīśārga-cakrāsi-gadādharāya namo'stu te devavara prasīda ||1||
tava-dehāj-jagaj-jāta pukara-dvīpamutthitam |
brāhmaa iha lokānā bhūtānā śāśvata vidu || 2 ||
tava prasādād devo'ya diva bhukte purandara |
tava krodhāddhi balavān janārdana jito bali || 3 ||
dhātā vidhātā sahartā tvayi sarva pratiṣṭhitam |
manu ktānto 'dhipatir jvalana pavano ghana || 4 ||
varāścāśrama-dharmāśca sāgarāstaravo 'calā |
nadyo dharmaśca kāmaśca yajñā yajñasya ca kriyā || 5 ||
vidyā vedya ca sattva ca hrī śrī kīrtir dhti kamā |
purāa veda vedāga sākhya yogau bhavābhavau || 6 ||
jagama sthāvara caiva bhaviya ca bhavacca yat |
sarva tacca trilokeu prabhāvopahita tava || 7 ||
tridaśodāra phalada svargastrī cārupallava |
sarva-loka-mana-kānta sarva-sattva-manohara || 8 ||
vimānāneka viapas toyadāmbu madhusrava |
divyaloka mahāskandha satyaloka-praśākhavān || 9 ||
sāgarākāra-niryāso rasātala-jalāśraya |
nāgendra-pādapopedo jantu-paki-nievita || 10 ||
 śīlācārārya gandhas tva sarvalokamayodruma |
dvādaśā 'rkamayadvīpo rudraikādaśa-pattana || 11 ||
vasvaṣṭācala-sayuktas trailokyāmbho mahodadhi |
siddha sādhyormikalila suparā'nila-sevita || 12 ||
daitya-loka-mahāgrāho rakoraga jhaākula |
pitāmaha mahādhairya svarga-strīratna-bhūita || 13 ||
dhī-śrī-hrī-kāntibhir nitya nadībhir upaśobhita |
kālayoga mahāparva prayāga gativegavān || 14 ||
tva-svayoga-mahāvīryo nārāyaa mahārava |
kālo bhūtvā prasannābhir adbhir hlādayase puna || 15 ||
tvayā sṛṣṭās trayo lokās tvayaiva pratisahtā |
viśanti yogina sarve tvāmeva pratiyojitā || 16 ||
yuge yuge yugāntāgni kālamegho yuge yuge |
mama bhārāvatārāya deva tva hi yuge yuge || 17 ||
tva-hi-śukla-ktayuge tretāyā-campaka-prabha |
dvāpare-rakta-sakāśa kṛṣṇa-kaliyuge-bhavān || 18 ||
vaivarya abhidhatse tva prāpteu yuga-sandhiu |
vaivarya sarva-dharmāā utpādayasi vedavit || 19 ||
bhāsi vāsi pratapasi tva ca pāsi viceṣṭase |
kruddhyasi kāntimāyāsi tva dīpayasi varasi || 20 ||
tva hāsyasi na niryāsi nivārpayasi jāgrasi |
niśeayasi bhūtāni kālo bhūtvā yuga-kaye || 21 ||
śeamātmāna ālokya viśeayasi tva puna |
yugāntāgnyavalīheu sarva-bhūteu kiñcana || 22 ||
yāteu śeo bhavasi tasmāc cheo'si kīrtita |
cyavanotpatti yukteu brahmendra-varuādiu || 23 ||
yasmān na cyavase sthānāt tasmāt sakīrtyase 'cyuta |
brahmāa indra ca yama rudra varua eva ca || 24 ||
 nighya harase yasmād tasmād harir ihocyase |
santānayasi bhūtāni vapuā yaśasā śriyā || 25 ||
parea vapuā deva tasmāc cāsi sanātana |
yasmād brahmādayo devā munayaś cogra-tejasa || 26 ||
na te'nta tvadhigacchanti tenā 'nantas tvamucyase |
na-kīyase na-karase kalpa-koi-śatairapi || 27 ||
tasmāt tva akaratvācca akaraśca prakīrtita |
viṣṭabdha yat tvayā sarva jagat sthāvara jagamam || 28 ||
jagad viṣṭambhanāc caiva viṣṇur eveti kīrtyase |
viṣṭabhya tiṣṭase nitya trailokya sacarācaram || 29 ||
yaka gandharva nagara sumahad bhūta pannagam |
vyāpta tvayaiva viśatā trailokya sacarācaram || 30 ||
tasmād viṣṇur iti prokta svaya eva svayabhuvā |
nārā-ityucyate hyāpo hyṛṣibhis tattva-darśibhi || 31 ||
ayana tasya tā pūrva tena nārāyaa smta |
yuge yuge pranaṣṭā gā viṣṇo vindasi tattvata || 32 ||
govindeti tato nāmnā procyase ṛṣibhis tathā |
hṛṣīkāīndriyāyāhus tattva-jñāna-viśāradā || 33 ||
īśitā ca tva eteā hṛṣīkeśas tathocyase |
vasanti tvayi bhūtāni brahmādīni yuga-kaye || 34 ||
tva vā vasasi bhūteu vāsudevas tathocyase |
sakarayasi bhūtāni kalpe kalpe puna puna || 35 ||
tata sakaraa proktas tattva-jñāna-viśāradai |
prativyūhena tiṣṭhanti sadevā 'sura rākasā || 36 ||
pravidyu sarva-dharmāā pradyumnas tena cocyase |
niroddhā vidyate yasmān na te bhūteu kaścana || 37 ||
aniruddhas tata prokta pūrvameva maharibhi |
yat tvayā dhāryate viśva tvayā sahriyate jagat || 38 ||
 tva dhārayasi bhūtāni bhuvana tva bibhari ca |
yat tvayā dhāryate kiñcit tejasā ca balena ca || 39 ||
mayā hi dhāryate paścān nādhta dhāraye tvayā |
na hi tad vidyate bhūta tvayā yan nātra dhāryate || 40 ||
tvameva kurue deva nārāyaa yuge yuge |
mama bhārāvataraa jagato hita-kāmyayā || 41 ||
tavaiva tejasā 'krāntā rasātala-tala-gatām |
trāyasva mā suraśreṣṭha tvāmeva śaraa gatām || 42 ||
dānavai pīyamānā'ha rākasaiśca durātmabhi |
tvāmeva śaraa nitya upayāmi sanātanam || 43 ||
tāvan me'sti bhaya deva yāvan na tvā kakudminam |
śaraa yāmi manasā śataśo 'pyupalakaye || 44 ||
upamāna na te śaktā kartu sendrā divaukasa |
tattva tvameva tat vetsi niruttaramata param || 45 ||
|| Phalaśruti ||

Saunaka uvāca -
tata prīta sa bhagavān pthivyai śārga-cakra-dhk |
kāma asyā yathā kāma abhipūritavān hari || 46 ||
abravīc ca mahādevī mādhavīya stavottamam |
dhārayiyati yo martyo nāsti tasya parābhava || 47 ||
lokān nikalmaāścaiva vaiṣṇavān pratipatsyate |
etad āścarya sarvasva mādhavīya stavottamam || 48 ||
adhītaveda puruo muni prītamanā bhavet || 49 ||


|| iti śrīmātsye-mahāpurāe varāha-prāturbhāvonāmādhyāye śrīmādhavīya-stotra sampūram ||

                                                     
           
55. Sri Sitarama Stotram – Sri Mahadeva – Padma Puranam

The following is a rare hymn on on Lord Sitarama by Lord Mahadeva taken from Padma Puranam, Uttara Khanda, and Chapter 243. Lord Mahadeva prays to Lord Rama and Goddess Sita as being present in various forms (and deities) and are the quintessence of this universe. At the end of the prayer, Lord Rama mentions that the following benefits accrue to
the devotee who recites this hymn:

Complete eradication of all sins, divine vision of Lord Rama, victory in wars, progeny,
spouse, wealth, character, etc.
One who recites this hymn before starting any work will see no obstacles in
completing the deed.
One who chants this for 6 months will see all rightful desires fulfilled without any
doubt.
This hymn accrues benefit of Punya one who will accrue by performing all Yajnas
and bathing all sacred waters but multiplied by crore times.

śrīmahādeva uvāca -
namo mūla-praktaye nityāya paramātmane |
saccidānanda-rūpāya viśva-rūpāya vedhase || 1 ||
namo nirantarānanta kanda-mūlāya viṣṇave |
jagatraya-ktānanda-mūrtaye divya-mūrtaye || 2 ||
namo brahmendra-pūjyāya śakarā'bhayadāya ca |
namo viṣṇu-svarūpāya sarvarūpa namo nama || 3 ||
utpatti-sthiti-sahāra-kārie triguātmane |
namo'stu nirgatopādhi-svarūpāya mahātmane || 4 ||
anayā vidyayā devyā sītāyopādhi-kārie |
nama pu-praktibhyā ca yuvābhyā jagatā kte || 5 ||
jaganmātā-pitbhyā ca jananyai rāghavāya ca |
nama-prapañca-rūpiyai niprapañca-svarūpie || 6 ||
namo dhyāna-svarūpiyai yogi-dhyeyātma-mūrtaye |
pariāmā'parīāma-riktābhyā ca namo nama || 7 ||
 kūastha-bīja-rūpiyai sītāyai rāghavāya ca |
sītālakmīr-bhavān-viṣṇu sītā-gaurī-bhavān-śiva || 8 ||
sītā-svaya-hi-sāvitrī bhavān brahmā-caturmukha |
sītā-śacī-bhavān-śakra sītā-svāhā'nalo-bhavān || 9 ||
sītā-sahāriī-devī yama-rūpa-dharo-bhavān |
sītā-hi-sarva-sapatti kuberastva-raghūttama || 10 ||
sītā-devī-ca-rudrāī bhavān rudro-mahābala |
sītā-tu-rohiī-devī candras-tva loka-saukhyada || 11 ||
sītā-saā-bhavān-sūrya sītā-rātrir-divā-bhavān |
sītā-devī-mahākālī mahākālo-bhavān sadā || 12 ||
strī-ligeu trilokeu yattat sarva hi jānakī |
punnāma-lāñchita yattu tat sarva hi bhavān prabho || 13 ||
sarvatra-sarva-deveśa sītā-sarvatra-dhāriī |
tadātvamapi ca trātu tacchaktir viśva-dhāriī || 14 ||
tasmāt koi gua puya yuvābhyā paricihnitam |
cihnita śiva-śaktibhyā carita tava śāntidam || 15 ||
āvā rāma jagat-pūjyau mama-pujyau sadā yuvām |
tvannāma-jāpinī-gaurī tvan-mantra-japavān-aham || 16 ||
mumūror maikaryāntu arddhodaka-nivāsina |
aha diśāmi te mantra tāraka brahma-dāyakam || 17 ||
atastva jānakīnātha parabrahmāsi niścitam |
tvan-māyā-mohitās sarve na tvā jānanti tattvata || 18 ||

|| phalaśruti ||

śrīrāmacandra uvāca -
śṛṇudhva devatā yo mā pratyaha sastuviyati |
stavena śabhunoktena devatulyo bhaven nara || 19 ||
vimukta-sarva-pāpebhyo mat-svarūpa-samaśnute |
rae-jaya-avāpnoti na kvacit pratihanyate || 20 ||
 bhūta-vetāla-ktyābhir grahaiścāpi na bādhyate |
aputro-labhate-putra pati-vindati-kanyakā || 21 ||
daridra-śriya-āpnoti sattvavān śīlavān bhavet |
ātma-tulya bala śrīmān jāyate nātra saśaya || 22 ||
nirvighna-sarva-kāryeu sarvārambheu vai nṛṇām |
ya ya kāmayate martya sudurlabha manoratham || 23 ||
amāsāt-siddhi-āpnoti stavasyāsya prasādata |
yat-puya-sarva-tīrtheu sarva-yajñeu-yat-phalam || 24 ||
tat-phala-koi-guita stavenānena labhyate || 25 ||

|| iti śrīpādme-mahāpurāe uttara-khaṇḍe umā maheśvara savāde śrīmahādeva-kta śrīsītārāma stotra sampūram ||


54. Sri Karunabhyudaya Stotram – Sri Matsya Puranam

The following is a rare hymn titled Karunabhyudaya Stotram on Lord Shiva by Sage Bhrigu taken from Matsya Puranam, Narmada Mahatmyam and Chapter 193. The brief Phalashruti  mentions that Lord Shiva becomes very pleased with the one who recites this hymn with due devotion  as Sage Bhrigu became pleased.

The gist of the prayer is as below:
O Lord! You are the Lord of all beings, the root of this universe, devoid of birth and death and I wish to submit something at your Lotus Feet. Even if a person gets thousands of tongues like Vasuki, he will not be able to describe your divine characteristics but I am trying to submit this prayer to you and may You be pleased with my prayer and forgive my mistakes. You are the creator, protector and destroyer of this universe and the manifestation of three Gunas (Sattva, Rajas, Tamas). There is no Deva beyond you. The eight-fold path sucas Yama, Niyama won’t even match a fraction of devotion to you. You bestow wealth to those who offer true devotion to you and sorrow to those who crave for the wealth/spouses of others! Please redeem me fast from all desirous pursuits including the attachment to material body, unrighteous path and bestow me with immutable wealth!


Bhguruvāca -
praipatya bhūtanāthabhavodbhavatvāmahadivyarūpam |
bhavātīto bhuvanapate prabho tu vijñāpaye kiñcit || 1 ||
tvad guanikarān vaktukaḥ śakto bhavati mānuo nāma |
vāsukirapi hi kadācid vadana-sahasrabhaved yasya || 2 ||
bhaktyā tathāpi śakara bhuvanapate tvat stutau mukhara|
vadatakamasva bhagavan prasīda me tava caraapatitasya || 3 ||
sattva-rajas-tamas-tvasthityutpattyor-vināśane deva |
tvāṁ muktvā bhuvanapate bhuvaneśvara naiva daivatakiñcit || 4 ||
yama niyama yajña dāna vedābhyāsāśca dhāraṇā yoga|
tvad bhaktesarvaidanārhati hi kalā-sahasrāṁśam || 5 ||
ucchiṣṭa rasa rasāyana khagā 'ñjana pādukā vivarasiddhir vā |
cihnabhava vratānāṁ dṛśyati ceha janmani prakaam || 6 ||
śāṭhyena namati yadyapi dadāsi tvabhūtimicchato deva |
bhaktir bhava bhedakarī mokṣāya vinirmitā nātha || 7 ||
paradāra parasvarataparapari bhava-dukha-śoka-santaptam |
paravadana vīkaaparaparameśvara māṁ paritrāhi || 8 ||
mithyābhimāna-dagdhakaa-bhagura deha vilasitakrūram |
kupathyābhimukhapatitatvamāṁ pāpāt paritrāhi || 9 ||
dīne dvija-gaa-sārthe bandhu-janenaiva dūṣitā hyāśā |
tṛṣṇā tathāpi śakara kimūḍhamāṁ viambayati || 10 ||
tṛṣṇāṁ-harasva-śīghralakmīṁ-pradatsva yāvadāsinīṁ nityam |
chindhi mada-moha-pāśān uttāraya-māṁ mahādeva || 11 ||


phalaśruti ||

karuṇābhyudayanāma stotraidasarva-siddhidadivyam |
yapahati bhakti-yuktas tasya tuyed bhgor yathā ca śiva|| 12 ||

|| iti śrīmatsya-mahāpurāe narmadā-māhātmye
śrīkaruābhyudaya-stotra sampūram ||


53. Sri Surya Stotram – Sri Padma Puranam

The following is a rare hymn on Lord Surya by Lord Shiva as narrated to Lord Subrahmanya and taken from Padma Puranam, Srishti Khanda, and Chapter 195 titled Sri Surya Shanti (Appeasement of Lord Surya). This contains a short prayer on Lord Surya, two sets of 12 important names of Lord Surya, Lord Surya’s Moola Mantra and Surya Gayatri. The gist of the long Phalashruti is as below:
One who recites this hymn and especially the 12 important names will have not fear from diseases (even the deadlies of diseases)
One who performs due worship to Lord Surya on a water (presumably in a pot filled with water) and recites the following prayer, Moola mantra Japa and sprinkles or drinks the holy water 
One who recites this hymn once in the morning will get absolved of all deadliest sins like killing a cow and bestow wealth, health, progeny, knowledge, etc.
One who recites this hymn in holy places will get the benefits multiplied by crores of times and one who recites this hymn in front of saints and Devas will reach the abode of Lord Surya.

śrīśiva uvāca -
mahāmantraṁ pravakṣyāmi sarva-prītikaraṁ param || 1 ||
om namaḥ sahasrabāhave ādityāya namo namaḥ |
namaste padmahastāya varuṇāya namo namaḥ || 2 ||
namastimira-nāśāya śrīsūryāya namo namaḥ |
namaḥ sahasra-jihvāya bhānave ca namo namaḥ || 3 ||
tvaṁ-ca-brahmā tvaṁ-ca-viṣṇūr rudrastvaṁ-ca namo namaḥ |
tvamagniḥ-sarva-bhūteṣu vāyustvaṁ ca namo namaḥ || 4 ||
sarvagaḥ-sarva-bhūteṣu nahi kiñcit tvayā vinā |
carācare jagatyasmin sarva-dehe-vyavasthitaḥ || 5 ||
iti japtvā labhet kāmaṁ svarga-bhogyādikaṁ kramāt |
ādityo bhāskaraḥ sūryo arko bhānur divākaraḥ || 6 ||
suvarṇaretā mitraśca pūṣā tvaṣṭā ca te daśa |
svayaṁbhūs timirāśaśca dvādaśaḥ parikīrtitaḥ || 7 ||
nāmānyetāni sūryasya śucir yastu paṭhen naraḥ |
sarva-pāpācca rogācca mukto yāti parāṁ-gatim || 8 ||
 punaranyat pravakṣyāmi bhāskarasya mahātmanaḥ |
raktākhyāye raktanibhāṁs sindūrāruṇa-vigrahāḥ || 9 ||
yāni nāmāni mukhyāni tac chṛṇuṣva ṣaḍānana |
tapanas tāpanaś caiva karttā hartā graheśvaraḥ || 10 ||
lokasākṣī trilokeṣu vyomādhipo divākaraḥ |
agni-garbho mahāvigraḥ svargaḥ saptāśva-vāhanaḥ || 11 ||
padmahastas tamobhedī ṛgvedo yujussāmagaḥ |
kālapriyaṁ puṇḍarīkaṁ mūlasthānaṁ ca bhāvitaṁ || 12 ||
yaḥ smarecca sadā bhaktyā tasya rogabhyaṁ kutaḥ || 13 ||

|| mūlamantraṁ ||

mūlamantraṁ pravakṣyāmi sarva-kāmārtha-sādhakam |
bhukti-mukti-pradaṁ nityaṁ bhāskarasya mahātmanaḥ || 14 ||
om hrāṁ hrīṁ saḥ sūryāya namaḥ |

Srīsūrya gāyatrī mantram ||

Om ādityāya vidmahe bhāskarāya dhīmahi | tanno bhānuḥ pracodayāt ||

|| phalaśrutiḥ ||

anena-mantreṇa sadā sarva-siddhir bhaved dhruvam || 15 ||
vyādhayo vai na bādhante na cāniṣṭaṁ bhayaṁ bhavet |
sūryāvartodakaṁ yastu gṛhītvā tu krameṇa tu || 16 ||
tasya prāśana mātreṇa naro rogāt pramucyate |
na dātavyaṁ na khyātavyaṁ japtavyaṁ ca prayatnataḥ || 17 ||
abhakteṣva na patyeṣu pāpaṇḍalau kikeṣu ca |
kaṭu-taila samāyuktaṁ nasyepāne ca dāpayet || 18 ||
sūryāvarta-jalaṁ putra sarva-rogād-vimucyate |
mūlamantrastu japtavyaḥ sandhyāyāṁ homa karmasu || 19 ||
japyamāne tu naśyanti rogāḥ krūra-grahās tathā |
kiṁ anyaiḥ bahubhiḥ śāstrair mantrair vā bahu-vistaraiḥ || 20 ||
 sarva-śāntir iyaṁ vatsa sarvārtha prati-sādhikā |
nāstikāya na dātavyā deva-brāhmaṇa-nindake || 21 ||
guru-bhaktāya-dātavyā nānyebhyopi kadācana |
prātarutthāya yo nityaṁ kīrtayiṣyati mānavaḥ || 22 ||
goghnaḥ kṛtaghnakaścaiva mucyate-sarva-pātakaiḥ |
śarīrārogya-kṛc caiva dhana-vṛddhi yaśaskaraḥ || 23 ||
jāyate nātra sandeho yasya tuṣyed divākaraḥ |
ekakālaṁ dvikālaṁ vā trikālaṁ nityameva ca || 24 ||
yaḥ paṭhed ravi-sānnidhye so'bhīṣṭaṁ phalaṁ āpnuyāt |
putrārthī-labhate-putraṁ kanyārthī-kanyakāṁ-labhet || 25 ||
vidyārthī-labhate-vidyāṁ dhanārthī-labhate-dhanam |
śṛṇuyāt saṁyuto bhaktyā śuddhācāra-samanvitaḥ || 26 ||
sarva-papa-vinirmuktas sūryalokaṁ vrajatyapi |
bhāskarasya-vrate yacca vratācāra makheṣu ca || 27 ||
puṇya-sthāneṣu tīrtheṣu paṭhet koṭi-guṇaṁ bhavet |
grahe bhojyeṣu pūjāyāṁ brahmabhojye dvijāgrataḥ || 28 ||
ya idaṁ paṭhate vipras tasyā 'nantaṁ phalaṁ labhet |
tapasvināṁ ca viprāṇāṁ devānāṁ agrataḥ sudhīḥ || 29 ||
yaḥ paṭhet pāṭhayed vāpi suraloke mahīyate || 30 ||

|| iti śrīpādma-purāṇe sṛṣṭi-khaṇḍe sūrya-śāntir nāmādhyāyeśrīsūrya-stotra sampūram ||



      

52. Sri Maaramanam Dasha Shloki Stuti – Sri Appayya Dikshitar

The following is a rare Dashakam (10 Stanza prayer) on Lord Nataraja and Lord Govindaraja of Chidambaram in Tamil Nadu by the great saint Sri Appayya Dikshita. It is said that Sri Appayya Dikshitar, who held no difference between Lord Hari and Lord Hara, sung this beautiful hymn (rightly titled as HariharAbheda Stuti) when Lord Govindaraja shrine wasreopened for prayers at Chidambaram by Sri Ramaraya, a king from Vijayanagar Empire.


Mā-ramaṇaṁ umā-ramaṇaṁ phaṇadhara-talpaṁ phaṇādharākalpam |
mura-mathanaṁ pura-mathanaṁ vande bāṇāriṁ asamabāṇārim || 1 ||

go-nayanaṁ ilā-nayanaṁ ravi-śaśi-nayanaṁ ravīndu-vahnyakṣam |
smara-tanayaṁ guha-tanayaṁ vande vaikuṇṭhaṁ uḍupa-mūrdhānam || 2 ||

kṛṣṇa-tanuṁ umārdha-tanuṁ jalanidhi-śayanaṁ sumeru-śṛṅgastham |
daśa-vapuṣaṁ vasu-vapuṣaṁ vande bhūjāniṁ acalabhūjānim || 3 ||

kudhra-dharaṁ udagni-dharaṁ jalajā-kāntaṁ jaḍāgajā-kāntam |
garuḍa-rathaṁ vṛṣabha-rathaṁ vande pañcāstraṁ akhila-digvastram || 4 ||

brahma-sutaṁ ṛgādi-nutaṁ gaja-giri-vāsaṁ gajendra-carmāṅgam |
sura-śaraṇaṁ hari-śaraṇaṁ vande bhūdāraṁ akhila-bhūteśam || 5 ||

pārtha-sakhaṁ upātta-makhaṁ jaladhara-kāntiṁ jalandharārātim |
vidhi-vinutaṁ hari-vinutaṁ vande nīlābhaṁ sugala-nīlābham || 6 ||

pīta-paṭaṁ aruṇa-jaṭaṁ parimala-dehaṁ pavitra-bhūtyaṅgam |
jalaja-karaṁ ḍamaru-karaṁ vande gopālaṁ akhila-go-nātham || 7 ||

cakra-karaṁ abhaya-karaṁ maṇimaya-bhūṣaṁ phaṇāmaṇī-bhūṣam |
śārṅga-dhanuṣaṁ giri-dhanuṣaṁ vande govindaṁ anagha-govāham || 8 ||

nara-sūtaṁ nārī-sūtaṁ jalaja-padābhaṁ jaleśa-pāpaghnam |
dhvaja-garuḍaṁ dhvaja-vṛṣabhaṁ vande vāmāṅgamihira-dakṣāṅgam || 9 ||

khaḍga-dharaṁ uru-kaṭakaṁ kamala-karābhaṁ kaleśa-vastrābham |
smita-vadanaṁ suma-vadanaṁ vande rakṣoghnaṁ aruṇa-dantaghnam ||10||

nidrātu vā nṛtyatu vā 'dhigaṅgaṁ garutmatā yātu kakudmatā vā |
na vastu bheda pratipattirasti me tathāpi bhaktis taruṇendu-śekhare || 11 ||

|| iti śrīappayya-dīkitaktahariharā'bheda stutisampūram ||


51. Sri Pavanajashtakam

The following is a rare Ashtakam (8 Stanza prayer) on Lord Hanuman. The brief Phalashruti mentions that one who recites this hymn will see Punya, Comfort and knowledge enhanced and eradication of sins.

bhavabhayā'pahaṁ bhāratīpatiṁ bhajaka-saukhyadaṁ bhānu-dīdhitim |
bhuvana-sundaraṁ bhūtidaṁ hariṁ bhajata sajjanā mārutātmajam || 1 ||

amita-vikramaṁ hyañjanā-sutaṁ bhaya-vināśanaṁ tvabja-locanam |
asura-ghātinaṁ hyabdhi-laṅghinaṁ bhajata sajjanā mārutātmajam || 2 ||

para-bhayaṅkaraṁ pāṇḍu-nandanaṁ patita-pāvanaṁ pāpa-hāriṇam |
parama-sundaraṁ paṅkajānanaṁ bhajata sajjanā mārutātmajam || 3 ||

kali-vināśakaṁ kauravāntakaṁ kaluṣa-saṁharaṁ kāmita-pradam |
kuru-kulodbhavaṁ kumbhiṇī-patiṁ bhajata sajjanā mārutātmajam || 4 ||

mata-vivardhanaṁ māyi-mardanaṁ maṇi-vibhañjanaṁ madhva-nāmakam |
mahita-sanmatiṁ māna-dāyakaṁ bhajata sajjanā mārutātmajam || 5 ||

dvija-kulodbhavaṁ divya-vigrahaṁ ditija-hāriṇaṁ dīna-rakṣakam |
dinakara-prabhaṁ divya-mānasaṁ bhajata sajjanā mārutātmajam || 6 ||

kapi-kulodbhavaṁ kesarī-sutaṁ bharata-paṅkajaṁ bhīma-nāmakam |
vibhuda-vanditaṁ vipra-vaṁśajaṁ bhajata sajjanā mārutātmajam || 7 ||

|| phalaśrutiḥ ||

paṭhati yaḥ pumān pāpa-nāśakaṁ pavanajāṣṭakaṁ puṇya-vardhanam |
parama-saukhyadaṁ jñānamuttamaṁ bhuvi suvirmalaṁ yāti sampadam || 8 ||

|| iti śrīpavanajāṣṭakaṁ sampūrṇam ||



50. Sri Subrahmanya Siddha Nama Ashtottara Shata Namavali
By Sri Atmananda Yati of Sringeri Sharada Peetham

The following is a rare Ashtottaram (108 names) on Lord Subrahmanya by Sri Atmanandanatha Swamy who belonged to the Sringeri Sharada Peetha lineage.

om hrīṁ subrahmaṇyāya namaḥ | jñānaśaktaye | acintyāya |
daharālayāya | cicchivāya | ciddhanāya | cidākāra-mahādvīpamadhya-
deśa-sadālayāya | cidabdhi-mathanotpanna-citsāramaṇi-
maṇḍalāya | cidānanda-mahāsindhu-madhya-ratnaśikhāmaṇaye
| vijñāna-kośa-vilasad-ānandāmṛta-maṇḍalāya |
vācāmagocarānanta-śuddha-caitanya-vigrahāya | mūlakandastha-
ciddeśa-mahātāṇḍava-paṇḍitāya | ṣaṭkoṇa-mārgavilasat-
paramaṇḍala-maṇḍitāya | dvādaśāra-mahāpadma-sthitacidvayoma-
bhāsurāya | trikoṇākhya-mahāpīṭha-sthita-cidbindunāyakāya
| bindu-maṇḍala-madhyastha-cidvilāsa-prakāśakāya |
ṣaṭkoṇa-mandirodbhāsi-madhya-staṁbha-śiromaṇaye |
prathamākṣara-nirdiṣṭa-paramārthārtha-vigrahāya | akārādikṣakārānta-
mātṛkākṣara-saṅgatāya namaḥ || 20 ||
om hrīṁ hakārākhya-vimarśātma-mahālakṣmyārthavigrahāya
namaḥ | granthi-traya-mahābheda-caturāya |
sadgurave | hṛdayāmbuja-madhyastha-viraja-vyoma-nāyakāya |
śāntādri-nilayāya | akhaṇḍākāraka-jñāna-lakṣaṇāya | sajātīyavijātīya-
svagata-bheda-rahitāya | brahmavidyā-svarūpahaimavatī-
tanūjāya | cidagni-saṁbhūtāya | bhūmānandaparipūrṇācala-
virājitāya | mahāvākyopadeṣṭre | śiva-gurave |
mūlādhāra-mukotpanna-brahma-randra-cidālayāya |
madhyanāḍī-mahāmārga-sthita-maṇḍala-madhyagāya | haṁsamārgaika-
nirata-jñāna-maṇḍala-cidrasāya | sadoditamahāprajñākārāya
| sahasrāra-kamalāntastha-bindu-kūṭamahāgurave
| svātmanyāropita-samasta-jagadādhārāya |
sarvādhiṣṭhāna-cinmātra-sthāna-madhya-virājitāya |
sarvopaniṣad-udghuṣṭa-mahākīrtidharāya namaḥ || 40 ||
 om hrīṁ svasāmrājya-sukhāsīna-svayaṁjyotiḥ-svarūpāya
namaḥ | kārya-sahita-māyā-vidhvaṁsakāya | sarva-vedāntasiddhānta-
mahāsāmrājya-dīkṣitāya | sālambana-nirālamba-vṛttimadhyastha-
rūpakāya | mokṣalakṣmī-pradātre | śuddhacaitanya-
kāntāra-siddhāya | bhānu-kūṭa-pratīkāśa-citparvataśikhāmaṇaye
| bhāvā'bhāva-kalātīta-śūnya-grāma-maheśvarāya |
kalpita-pañcakṛtyādhipataye | brahmavidyāmaya-grāmacidālaya-
mahāprabhave | pratyag-bhūta-mahāmauna-gocarāya |
śuddha-cidrasāya | hṛdaya-granthi-bheda-vidyā-viśāradāya |
kāmādyari-ṣaḍvarga-nāśakāya | sarvajñatvādi-guṇamūrti-kṛta-
ṣaḍānanāya | karma-brahma-svarūpa-veda-vilasita-caraṇāya |
atyanta-nirmalākāra-caitanya-giri-madhyakāya | advaitaparamānanda-
cidvilāsa-mahānidhaye | maṇḍala-trayabhāsakāya
| aneka-koṭi-brahmāṇḍa-dhāriṇe namaḥ || 60 ||
om hrīṁ sarvātmakāya namaḥ | tattvamasyādi-mahāvāklakṣyārtha-
svarūpāya | avimukta-mahāpīṭha-sthita-cidrūpavigrahāya
| amitānanda-bodhānta-nādānta-sthita-maṇḍalāya |
akhaṇḍa-śuddha-caitanya-svarūpāya | lokā'loka-kalaikamatyaparamārtha-
svarūpāya | ādi-madhyānta-rahita-brahmānandanidhaye
| ādhāra-mārga-sīmānta-vāsine | nistaraṅgasukhārṇavāya
| avāṅ-manasa-gocarāya | nitya-śuddha-buddhamukta-
satya-svarūpāya | cidvīpa-maṅgala-jyotiḥ-svarūpāya |
ṣaṭcakra-nagara-vibhaveśvarāya | sakala-lokaika-netre |
niṣprapañcāya | nirādhārāya | sakalādhāra-svarūpāya | bhaktamānasa-
rañjakāya | bāhyanuviddha-samādhi-niṣṭhātma-gocaravṛtti-
svarūpa-devasenā-sametāya | āntarānuviddha-samādhiniṣṭhātma-
gocara-vṛtti-svarūpa-vallīpataye namaḥ || 80 ||
om hrīṁ anāhata-mahācakra-sthitāya namaḥ | avasthā-trayasākṣiṇe
| sahasra-koṭi-tapana-saṅkāśāya | saṁsāra-māyāduḥkhaugha-
bheṣajāya | śuddha-citta-svarūpamayūrādhiṣṭhānāya
| carācara-sthūla-sūkṣma-kalpakāya |
 brahmādi-kīṭa-paryanta-vyāpakāya | samasta-loka-gīrvāṇaśaraṇyāya
| sanakādi-samāyukta-prajñāna-ghana-vigrahāya |
ananta-veda-vedānta-saṁvedyāya | dharmārtha-kāma-kaivalyadāyakāya
| sakala-veda-sāra-praṇava-lakṣyārtha-nijasvarūpāya |
aprākṛta-mahādivya-puruṣāya | ajñāna-timira-dhvāntabhāskarāya
| avyayānanda-vijñāna-sukhadāya | acintya-divyamahimā-
rañjitāya | parānanda-svarūpārtha-bodhakāya |
ṣaḍamburuha-cakrānta-sphūrti-saudāmanī-prabhāya |
ṣaḍvidhaikyānusandhāna-parahṛd-vyoma-saṁsthitāya |
nistraiguṇya-mahāmārga-gāmine namaḥ || 100 ||
om hrīṁ nitya-pūrṇa-cidākāśa-sthita-cinmaṇḍalāya namaḥ |
kārya-kāraṇa-nirmuktāya | nāda-bindu-kalātītāya | śivābdhimatanotpannānanda-
pīyūṣa-vigrahāya | paripūrṇa-parānandaprajñāna-
ghana-lakṣaṇāya | akhaṇḍaika-rasa-sphūrtipravāhāśrayāya
| nāma-rūpa-vivarjitāya | śrīparabrahmaṇe namaḥ  || 108 ||


|| iti śrīmatparamahaṁsa parivrārajakācāryavarya śrīmadātmānandanātha yati praṇīta śrīsubrahmaṇya siddhanāmāṣṭottara-śata-nāmāvaliḥ sampūrṇam ||


49. Sri Krishna Stotras – Brahma Vaivarta Puranam

The following is a collection of rare, short and sweet prayers on Lord Krishna by Lord Shiva, Lord Brahma, Lord Dharma and Goddess Sarasvati taken from Brahma Vaivarta Puranam, Brahma Khandam, and Chapter 3.

Phalashruti for Stotra By Lord Shiva - One who recites the hymn by Lord Shambhu attains Siddhi in all his deeds and victory in every step. He also begets the increase in wealth, friendship and decrease in enmity, sorrows and miseries.

Phalashruti for Stotra By Lord Brahma – One who recites the hymn by Lord Brahma with devotion in the morning will get all his sins and ill-fame destroyed and begets Bhakti on Lord Govinda and fame.

Phalashruti for Stotra by Lord Dharma – One who recites the sacred 24 names of LordKrishna that came out from the face of Lord Dharma in the mornings will live in comfort andbe victorious and he does not develop taste in doing unrighteous deeds. He is bestowed withthe rare capacity to chant the name of Lord Hari at the time of his soul leaving the body and reach the abode of and perform devotional services to Lord Hari.

Phalashruti For Stotra By Goddess Sarasvati – One who chants the hymn by Goddess Vani attains erudition, intellect and wealth.

Srī Sambhu-kṛta Srīkṛṣṇa stotram

Srīmahādeva uvāca -
jaya-svarūpaṁ jayadaṁ jayeśaṁ jaya-kāraṇam |
pravaraṁ jayadānāṁ ca vande taṁ aparājitam || 1 ||
viśvaṁ viśveśvareśaṁ ca viśveśaṁ viśva-kāraṇam |
viśvādhāraṁ ca viśvasthaṁ viśva-kāraṇa-kāraṇam || 2 ||
viśva-rakṣā-kāraṇaṁ ca viśvaghnaṁ viśvajaṁ param |
phala-bījaṁ phalādhāraṁ phalaṁ ca tatphala-pradam || 3 ||
tejaḥ-svarūpaṁ tejodaṁ sarva-tejasvināṁ-varam || 4 ||

Phalaśrutiḥ:

iti śambhu-kṛtaṁ stotraṁ yo janaḥ saṁyataḥ paṭhet |
sarva siddhir bhavet tasya vijayaṁ ca pade pade || 5 ||
santataṁ vardhate mitraṁ dhanaṁ aiśvaryaṁ eva ca |
śatru-sainyaṁ-kṣayaṁ-yāti duḥkhāni duritāni ca || 6 ||

 
Srī Brahma kṛta Srīkṛṣṇa stotram 

Brahmovāca -
kṛṣṇaṁ vande guṇātītaṁ govindaṁ ekamakṣaram |
avyaktaṁ avyayaṁ vyaktaṁ gopa-veṣa-vidhāyinam || 1 ||
kiśoravayasaṁ śāntaṁ gopīkāntaṁ manoharam |
navīna-nīrada-śyāmaṁ koṭi-kandarpa-sundaram || 2 ||
vṛndāvana vanābhyarṇe rāsa-maṇḍala-saṁsthitam |
rāseśvaraṁ rāsavāsaṁ rāsollāsa-samutsukam || 3 ||

Phalaśrutiḥ

iti brahma-kṛtaṁ stotraṁ prātarutthāya yaḥ paṭhet |
pāpāni-tasya-naśyanti duḥsvapnaḥ-susvapno-bhavet || 4 ||
bhaktir bhavati govinde śrī-putra-pautra-vardhanī |
akīrtiḥ-kṣayaṁ-āpnoti satkīrtir vardhate ciram || 5 ||

Srīdharma kṛta Srīkṛṣṇa stotram

Śrīdharmovāca kṛṣṇaṁ:
viṣṇuṁ vāsudevaṁ paramātmānaṁ īśvaram |
govindaṁ paramānandaṁ ekamakṣaraṁ acyutam || 1 ||
gopeśvaraṁ ca gopīśaṁ gopaṁ gorakṣakaṁ vibhum |
gavāmīśaṁ ca goṣṭhasthaṁ go-vatsa-puccha-dhāriṇam || 2 ||
go-gopa-gopī-madhyasthaṁ pradhānaṁ puruṣottamam |
vande anavadyaṁ anaghaṁ śyāmaṁ śāntaṁ manoharam || 3 ||

Phalaśrutiḥ

caturviṁśati nāmāni dharma vaktrodgatāni ca |
yaḥ paṭhet prātarutthāya sa sukhī sarvato jayī || 4 ||
mṛtyu-kāle harer nāma tasya sādhyaṁ bhaved dhruvam |
sa yātyante hareḥ sthānaṁ hari-dāsyaṁ-bhaved-dhruvam || 5 ||

nityaṁ dharmastaṁ ghaṭate nā'dharma-tad-ratir-bhavet |
caturvarga-phalaṁ tasya śaśvat karagataṁ bhavet || 6 ||
taṁ dṛṣṭvā sarva-pāpāni palāyante bhayena ca |
bhayāni caiva duḥkhāni vainateyaṁ ivoragāḥ || 7 ||

Srīsarasvatī kṛta Srīkṛṣṇa stotram ||

Srī sarasvatyuvāca:
rāsa-maṇḍala-madhyasthaṁ rāsollāsa-samutsukam |
ratna-siṁhāsanasthaṁ ca ratna-bhūṣaṇa-bhūṣitam || 1 ||
rāseśavaraṁ rāsakaraṁ varaṁ rāseśvaraṁ īśvaram |
rāsādhiṣṭātṛ devaṁ ca vande rāsa-vinodinam || 2 ||
rāsāyāsa-pariśrāntaṁ rāsa rāsa-vihāriṇam |
rāsotsukānāṁ gopināṁ kāntaṁ śāntaṁ manoharam || 3 ||

Phalaśrutiḥ:
iti vāṇī-kṛtaṁ stotraṁ prātarutthāya yaḥ paṭhet |
buddhimān dhanavān so'pi vidyāvān putravān sadā || 4 ||

|| iti śrībrahmavaivarte mahāpurāṇe brahma-khaṇḍe
Srīkṛṣṇa-stotrāṇi sampūrṇam ||
aha Puranam


48. Sri Mahishasura Mardini Stuti – Sri Varaha Puranam

The following is a rare hymn on Goddess Mahisharamardini by Devas immediately after the slaying of Mahishasura by Devi and taken from Varaha Puranam, and Chapter 95. TheDevas pray to and seek a boon from Devi that one who recites this Stotra with devotion should escape from ferocious animals like the tiger, from robbers, and displeasure of kings, get release from fetters, get all the desires fulfilled and live happily. Goddess Mahishasuramardini grants the boon as desired.
devā ūcuḥ -
namo devī mahābhāge gaṁbhīre bhīmadarśane |
jayasthe sthiti-siddhānte trinetre viśvatomukhī || 1 ||
vidyāvidyai jape jāpye mahiṣāsura-mardinī |
sarvage sarva-deveśī viśvarūpiṇī vaiṣṇavī || 2 ||
vītaśoke dhruve devī padma-patra-śubhekṣaṇe |
śuddha-sattva-vratsthe ca caṇḍarūpe vibhāvarī || 3 ||
ṛddhi-siddhi-prade devī vidye 'vidye 'mṛte śive |
śāṅkarī vaiṣṇavī brāhmī sarva-deva-namaskṛte || 4 ||
ghaṇṭā-haste triśūlāstre mahāmahiṣa-mardinī |
ugrarūpe virūpākṣī mahāmāye 'mṛtasrave || 5 ||
sarva-sattva-hite devī sarva-sattva-maye dhruve |
vidyā-purāṇa-śilpānāṁ-jananī bhūta-dhāriṇī || 6 ||
sarva-veda-rahasyānāṁ sarva-sattva-matāṁ śubhe |
tvameva śaraṇaṁ devī vidye'vidye śriye 'mbike || 7 ||
virūpākṣī tathā kṣāntiḥ kṣobhitāntarjale 'male |
namo'stu te mahādevī namaste parameśvarī || 8 ||
śaraṇaṁ tvāṁ prapadyante ye devī parameśvarī |
na teṣāṁ jāyate kiñcid aśubhaṁ raṇa-śaṅkaṭe || 9 ||

|| phalaśrutiḥ ||
yaśca vyāgra-bhaye ghore cora-rāja-bhaye tathā |
stavamena sadā devī paṭhiṣyati yatātmavān || 10 ||
nigaḍastho'pi yo devī tvāṁ smariṣyati mānavaḥ |
so'pi bandhair vimuktastu sumukhaṁ vasate sukhī || 11 ||
devī stotraṁ idaṁ ye hi paṭhiṣyanti tavā 'naghe |
sarva-kāma-śamāpannān kuru devī parāparā || 12 ||

|| iti śrīvārāha-mahāpurāṇe triśakti-māhātmye mahiṣāsura-vadho-nāmādhyāye śrīmahiṣāsuramardinīstutiḥ sampurnam ||



47. SRI BHAGAVAT STUTI—BRAHMA PURANAM

The following is a rare hymn on Lord Narayana by Akrura taken from Brahma Puranam and Chapter 192.
Akroora Uvacha:
Tanmaatra roopine achintya mahimne paramaatmane |
Vyaapine naikarupaika svaroopaaya namo namah || 1 ||
Sabda-roopaaya te achintya havirbhootaaya te namah |
Namo vijnaana roopaaya paraaya prakriteh prabho || 2 ||
Bhootaatma chendriyaatmaa cha prabhaanaatma tathaa bhavaan |
Aatmaa cha paramaatmaa cha tvamekah panchadhaa stithih || 3 ||
Praseeda sarve dharmaatmaa ksharaakshara mahesvara |
Brahma Vishnu sivaadyaabhih kalpanaabhirudheeratih || 4 ||
Anaakhyeya svaroopaatman anaakhyeya prayojana |
Anekhyabhidhaana tvaam naato-aatmaa paramesvaram || 5 ||
Na yatra naatha vidyante naama-jaatyaadi kalpanaah |
Tad brahma paramam nityam avikaari bhavaan ajah || 6 ||
Na kalpanaamrite athooya sarvsyaadhigamo yatih |
Tatah krishna-achyuta-anata Vishnu-sanjyaatabhir eedhyase || 7 ||
Sarvantmamsa tvam-aja vikalpanabhir |
Etair devaastvam jagadakhilam visvam ||8 ||
Visvatam vitata vikaara bheda heenah |
Sarvaasminna hi bhavatosti kinchidanyat || 9 ||
Tvam brahma-pasupatir aryamaa vidhaataa |
Tvam dhaataaa tridaspatih sameerano-agnih |
Toyeso dhanapatir antakastvameko|
Bhinnaatmaa jagadapi paasi saktibhedaibhih || 9 ||
Visvam bhavaan srijati hanta gabhasti roopo |
Visvam cha te gunamayo ayam–aja prapanchih |
Roopam param saditivaachakam aksharam |
Yajjnaanaatmane sadasate pranatosmi tasmai || 10 ||
Om namo Vaasudevaya namo Sankarshanaaya cha |
Prdyumnaaya namastubhyam Aniruddhaaya te  namah || 11 ||

II Iti Brahmapurane Bhagavat stuti Sampoornam ||


46. SRI NARAYANA STUTI BY ADITI IN VAMANA PURANAM

The following is a rare hymn on Lord Narayana by Aditi taken from Vamana Puranam, and Chapter 27 seeking a boon that Lord Narayana be born as a child to her.

aditiruvāca -
nama-ktyārti-nāśāya nama-pukara-māline |
nama-parama-kalyāṇa kalyāṇāyādi-vedhase || 1 ||
nama-pakaja-netrāya nama-pakaja-nābhaye |
nama-pakaja-sabhūti sabhavāyātma-yonaye || 2 ||
śriya-kāntāya dāntāya dānta-dṛśyāya cakrie |
nama-padmāsi-hastāya nama-kanaka-retase || 3 ||
tathā 'tma-jñāna-yajñāya yogi-cintyāya yogine |
nirguṇāya viśeṣāya haraye brahma-rūpie || 4 ||
jagacca tiṣṭhate yatra jagato yo na dṛśyate |
nama-sthūlā 'tisūkmāya tasmai devāya śārgie || 5 ||
yana paśyanti paśyanto jagad apyakhilanarāḥ |
apaśyadbhir jagadyaśca dṛśyate hdi-sasthita|| 6 ||
bahir-jyotir-alakyo yo lakyate-jyotia-para|
yasmin eva yataścaiva yasyaitad akhilajagat || 7 ||
tasmai samasta-jagatāṁ amarāya namo nama|
ādyaprajāpatiso'pi pitṝṇāṁ-parama-pati|
pati-surāṇāṁ yastasmai namakṛṣṇāya vedhase || 8 ||
yapravttair nivttaiśca karmabhistu virajyate |
svargā'pavarga-phalado namastasmai gadābhte || 9 ||
yastu sañcintyamāno'pi sarva-pāpa-vyapohati |
namastasmai viśuddhāya parasmai hari medhase || 10 ||
ye paśyantyakhilādhāraṁ īśānaajaavyayam |
na punarjanma maraaprāpnuvanti namāmi tam || 11 ||
 yo yajño yajña-paramair ijyate yajña-sasthita|
tayajña-puruaviṣṇunamāmi prabhuṁ īśvaram || 12 ||
gīyate-sarva-vedeu vedavidbhir vidāṁ gati|
yastasmai veda-vedyāya nityāya viṣṇave nama|| 13 ||
yato viśvasamudbhūtayasmin pralayameyati |
viśvodbhava-pratiṣṭhāya namastasmai mahātmane || 14 ||
ābrahmastamba paryantavyāptayena carācaram |
māyājāla-samunnaddhataupendranamāmyaham || 15 ||
yo'tra toya svarūpastho bibhartyakhilamīśvara|
viśvaviśvapativiṣṇutanamāmi prajāpatim || 16 ||
mūrtatamo 'suramayatadvidho vinihanti ya|
rātrijasūrya-rūpī ca taupendranamāmyaham || 17 ||
yasyākiṇī candra-sūryau sarva-loka-śubhā'śubham |
paśyata-karma-satatataupendranamāmyaham || 18 ||
yasmin sarveśvare sarvasatyaetan mayoditam |
nāntataajaviṣṇunamāmi prabhavāvyayam || 19 ||
yadyetat satya yuktame bhūyaścāto janārddana |
satyena tena sakalāḥ pūryantāṁ me manorathāḥ || 20 ||

|| iti vāmana purāe aditi-kta śrībhagavatstuti sampūram ||


45. SARADESA  GANAPATI TRISATI

The following is a rareS hymn on Lord Sharadesha (Lord Vinayaka) as told by Lord Shiva taken from Vinayaka Tantram. The brief Phalashruti declares that one who recites this hymn with devotion gets all enjoyments and wealth of this world and education, intellect, wisdom, fame and emancipation.
śrīdevyuvāca –
triśatīṁ śāradeśasya kṛpayā vada śaṅkara | śrīśiva uvāca - sahasranāma mantravad ṛṣi dhyānādhikaṁ smṛtam || 1 ||
|| śrīśāradeśa triśatī ||
oṁkāra-vācya oṁkāra oṁkāra-mukharājitaḥ | oṁkāra-mātṛge oṁkāra-śūnya-pada-saṁsthitaḥ || 2 ||
oṁkāra-bindugo nityaṁ oṁkāra-nāda-kāraṇam | oṁkāra-mātrā-janakaḥ oṁkāra-pūrṇa-vigrahaḥ || 3 ||
oṁkāra-cakra-madhyastha oṁkāra-śakti-nāyakaḥ | śrīṁkāraś śrīdharaś śrīdaḥ śrīpatiś śrīniketanaḥ || 4  
śrīnivāsaś śrīdharaś śrīmān śrīṁkāra-deva-pūjitaḥ | śrīṁkāra-deva-pūrvāṅgaḥ śrīṁkāra-yugma-sevitaḥ || 5 ||
hrīṁkāra-lakṣya hrīṁkāra-śaktīśa hrīṁ-manu-priyaḥ | hrīṁkāra-māyā-janako hrīṁkāra-śakti-pūjitaḥ || 6
 hrīṁkāreśa-dakṣiṇāṅgo hrīṁkāra-manu-toṣitaḥ | hrīṁkāra-japa-suprīto hrīṁkāra-śakti-lokagaḥ || 7 ||
hrīṁkāra-śakti-malajo hrīṁkāra-śakti-nandanaḥ | klīṁkāra-manu-saṁvedyaḥ klīṁkāra-manu-toṣitaḥ || 8 ||
klīṁkāreśa-paścimāṅgaḥ klīṁkāra-deva-sevitaḥ | klīṁkāreṇa-viśva-moha-karaḥ klīṁkāra-kāraṇam || 9
klīṁkāreṇa-vaśyadātā klīṁkāreśvara-pūjitaḥ | klīṁkāra-śakti-patidaḥ klīṁkāra-śakti-harṣadaḥ || 10 ||
klīṁkāreṇa-viśva-sraṣṭā klīṁkāra-maya-viśvagaḥ | klīṁkāreṇa-viśva-vṛddhi-karaḥ aiṁkāra-pīṭhagaḥ || 11   aiṁkāra-japa-suprīta aiṁkāra-deva-vanditaḥ | aiṁkāreśvara-vāmāṅgaḥ aiṁkāra-śakti-nāyakaḥ || 12 ||
aiṁkāra-śakti-janaka aiṁkāreṇa-vibhūtidaḥ | aiṁkāra-maya-vedeḍya aiṁkāra-śabda-kāraṇam || 13 ||
gaṁ-bījo gaṁ-bīja-deho gaṁ-bījātmā gaṁ-sthiti-pradaḥ | gaṁkāra-mantra-saṁvedyo gaṁkāreṇa-gati-pradaḥ || 14 ||
gaṁkāreṇa-viśva-sraṣṭā gaṁkāreṇa-sumuktidaḥ | gaṁkāreṇa-kāma-dātā gaṁkāreṇā'rtha-dāyakaḥ || 15 
gaṁkāreṇa-brahma-bhūya-dāyako gaṇanāyakaḥ | gaṇeśvaro gaṇakrīḍo gaṇanātho gaṇādhipaḥ || 16 ||
gaṇamūrtir gaṇapatir gaṇatrātā gaṇañjayaḥ | gaṇajyeṣṭho gaṇaśreṣṭho gaṇagoptā gaṇaprathaḥ || 17 ||
naradeho nāgamukho nārāyaṇa-samarcitaḥ | nārāyaṇa-śrī-pūrvāṅgo nāda-madhye-pratiṣṭhitaḥ || 18 ||
nandyo nandī-priyo nāda-janako naṭanapriyaḥ | nagarāja-sutā-sūnur naṭarāja-supūjitaḥ || 19 ||
paramātmā paraṁdhāma paśu-pāśa-vimocakaḥ | paraṁjyotiḥ parākāśaḥ purāṇa-puruṣottamaḥ || 20 ||
puruṣaḥ praṇavākāraḥ puruṣātīta-vigrahaḥ | padmanābha-sutā-nāthaḥ padmanābha-samarcitaḥ || 21  
tattvānāṁ-paramaṁ-tattvaṁ tattvaṁ-pada-nirūpitaḥ | tattvātītas tattvamayas tattvāṣṭaka-susaṁsthitaḥ || 22 ||
tattvamasyākṛti-dharas tattvamasyārtha-bodhakaḥ | tārakāntara-saṁsthānas tārakas tārakānanaḥ || 23  
tārakāsura-saṁhartā tārakāntaka-pūrvajaḥ | yajño yajñapatir yajña-phalado yajña-rakṣakaḥ || 24 ||
yajña-mūrtir yajña-bhoktā yajñeśāna-varapradaḥ | yajña-kartā yajña-dhartā yajña-hartā yamīśvaraḥ  -25 
vināyako vighnarājo vaināyaka-pravālakaḥ | vighna-hartā vighna-kartā viśvādhāro virāṭpatiḥ || 26 ||
vāgīśvarī-patir vāṇī-nāyako vāmanārcitaḥ | rakṣākaro rākṣasaghno rameśo rāvaṇārcitaḥ || 27 ||   r
ramā-priyo rameśāna-pūjito rādhikārcitaḥ | ramā-rameśa-pūrvāṅgo rākā-candra-sama-prabhaḥ || 28 ||
ratna-garbho ratnadātā rakto rājya-sukha-pradaḥ | viśvanātho virāṇṇātho viśvo viṣṇu-prapūjitaḥ || 29 |
 viśvātīto viśvamayo vītihotra-samarcitaḥ | viśvaṁbharo viśvapātā viśvadhartā vimānagaḥ || 30 ||
rāmārcitāṅghri-yugalo raghunātha-varapradaḥ | rāma-priyo rāma-nātho rāma-vaṁśa-prapālakaḥ || 31
rāmeśvara-kṣetra-vāsī rāma-setu-phala-pradaḥ | rāma-bhakti-susantuṣṭaḥ rāmābhīṣṭa-phala-pradaḥ--32 
rāma-vighna-praśamano rāmāya-siddhi-dāyakaḥ | dakṣa-yajña-pramathano daitya-vāraṇa dhāraṇaḥ--33 
 dvaimāturo dvivadano dvandvātīto dvayātigaḥ | dvipāsyo devadeveśo devendra-paripūjitaḥ || 34 ||
daharākāśa-madhyastho deva-dānava-mohanaḥ | vāmārāmo vedavedyo vaidyanātho vareṇyajaḥ || 35 
vāsudeva-samārādhyo vāsudeveṣṭa-dāyakaḥ | vibhāvasu-maṇḍalastho vibhāvasu-vara-pradaḥ || 36 ||
vasudhāreśa-varado varo vasumatīśvaraḥ | dayāvān divya-vibhavo daṇḍa-bhṛd daṇḍa-nāyakaḥ || 37 ||
dāḍimī-kusuma-prakhyo dāḍimī-phala-bhakṣakaḥ | ditijārir divo dāsa-varado divya-lokagaḥ || 38 ||
daśa-bāhur dīna-dainya-mocako dīna-nāyakaḥ | pramāṇa-pratyayātītaḥ parameśaḥ purāṇa-kṛt || 39 ||
padmapatiḥ padmahastaḥ pannagāśana-vāhanaḥ | pannageśaḥ pannagajaḥ pannagābharaṇojvalaḥ--40 
pārvatī-tanayaḥ pārvatī-nātha-prapūjitaḥ | jñānaṁ jñānātmako jñeyo jñānado jñāna-vigrahaḥ || 41 ||
jñānāmbā-tanayo jñāna-śaktīśo jñāna-śāstra-kṛt | jñāna-kartā jñāna-bhartā jñānī jñāna-surakṣakaḥ || 42
dharmo dharma-prado dharma-rājo dharma-prapūjitaḥ | dharma-vāho dharma-bāhur dharmoṣṭho dharma-pālakaḥ || 43 || 
dharma-kartā dharma-dhartā dharma-bhartā dhana-pradaḥ | yaśaskaro yoga-gamyo yoga-mārga-prakāśakaḥ || 44 ||
yogado yoginī-nātho yoga-śānti-pradāyakaḥ | yoga-kartā yoga-dhartā yoga-bhūmi-prapālakaḥ || 45 ||
yoga-vighna-praśamano yoga-siddhi-pradāyakaḥ | medhā-prado māyikeśo medheśo mukti-dāyakaḥ -46 
māyī mādhava-saṁpūjyo mādhavo mādhavātmajaḥ | mandākinī-tīra-vāsī maṇikarṇigaṇeśvaraḥ || 47 ||
dhanado dhānyado dhīro dhairyado dharaṇīdharaḥ | dharmaputra-dharma-tuṣṭo dharmaputrepsita-pradaḥ || 48 ||
dharmaputra-dharma-dātā dharmaputrārtha-dāyakaḥ | dharmavyādha-jñāna-dātā dharmavyādhepsita-pradaḥ || 49 ||
 datta-priyo dānaparo dattātreyeṣṭa-dāyakaḥ | dattātreya-yoga-dātā dattātreya-hṛdi-sthitaḥ || 50 ||
dākṣāyaṇī-suto dakṣa-varado dakṣa-muktidaḥ | dakṣarāja-roga-haro dakṣarājepsita-pradaḥ || 51 ||
haṁso hasti piśācīśo hādi-vidyā-sutoṣitaḥ | harir hara-suto hṛṣṭo harṣado havya-kavya-bhuk || 52 ||
hutapriyo harīśāno harīśa-vidhi-sevitaḥ | svassvānandas svasaṁvedyo svānandeśas svayaṁprabhuḥ -53  
svayaṁjyotiḥ svarāṭ-pūjyas svasvānanda-pradāyakaḥ | svātmārāma-varas svarga svānandeśas svadhā-priyaḥ || 54 ||
svasaṁvedya yogagamyas svasamvedyatva-dāyakaḥ | haryaṅgavīna-hṛdayo himācala-nivāsa-kṛt 
|| 55 ||

|| phalaśrutiḥ ||
aimavatīśa-tanayo hemāṅgada-vibhūṣaṇaḥ
śāradeśa-mantra-bhūtaṁ triśatīṁ yaḥ paṭhen naraḥ || 56 ||
iha bhuktvā'khilān-bhogān śāradeśa-prasādataḥ |
vidyāṁ buddhiṁ dhiyaṁ kīrtiṁ labdhvā mokṣaṁ-avāpnuyāt || 57 ||
|| iti vaināyaka-tantre śāradeśa triśatī stotraṁ sampūrṇam ||




44. Sri Ekarna Ganesha Trishati – Sri Vinayaka Tantram

The following is a very rare Trishati (300 names) on Lord Ekarna Ganesha (LordVinayaka) taken from Vinayaka Tantram. The brief Phalashruti mentions that one whorecites this hymn on Lord Ganapati with due devotion thrice on Chaturthi (4th Lunar day) orTuesday will get all rightful wishes fulfilled – e.g. spouse, progeny, wealth, knowledge and liberation.

śrīdevyuvāca -
ekārasya triṁśatīṁ brūhi gaeśasya maheśvara ||
śrīśiva uvāca -

|| viniyoga||
hariom | asya śrīekāragaeśa triśatī stotra mahāmantrasya |
śrīgaako ṛṣi| anuṣṭup chanda| brahmaaspatir devatā | gabīja|
śryoṁ śakti| śrīekāra-gaeśa prasāda siddhyarthe jape viniyoga||

|| dhyānam ||
dhyāyen nityagaeśaparamaguayutadhyāna-sasthatrinetram |
ekadevatvanekaparamasukhayutadevadevaprasannam |
śuṇḍā daṇḍa pracaṇḍa galitamadajalollola mattāli jālam |
śrīmantavighnarājasakala-sukhakaraṁ śrīgaeśanamāmi ||

|| pañcapūjā ||
om lapthivyātmane gandhasamarpayāmi | om ha
ākāśātmane pupaipūjayāmi | om yavāyvātmane dhūpa
āghrāpayāmi | om ravahnyātmane dīpadarśayāmi | om va
amtātmane amtamahāneivedyanivedayāmi | om sasarvātmane
sarvopacāra pūjāṁ samarpayāmi ||

|| ekaragaeśa triśatī ||
gabīja-mantra-nilayo gabījo gasvarūpavān || 1 ||
gakāra-bīja-savedyo gakāro ga-japa-priya|| 2 ||
gakārākhya-parabrahma gakāra-śakti-nāyaka|
gakāra-japa-santuṣṭo gakāra-dhvani-rūpaka|| 3 ||
gakāra-vara-madhyastho gakāra-vtti-rūpavān |
gakāra-pattanādhīśo gavedyo gapradāyaka|| 4 ||
 gajāpaka-dharma-dātā gajāpī-kāma-dāyaka|
gajāpīnāṁ-artha-dātā gajāpī-bhāgya-varddhana|| 5 ||
gajāpaka-sarva-vidyā-dāyako ga-sthiti-prada|
gajāpaka-vibhavado gajāpaka-jaya-prada|| 6 ||
gajapena-santuṣṭya bhukti-mukti-pradāyaka|
gajāpaka-vaśya-dātā gajāpī-garbha-doahā || 7 ||
gajāpaka-buddhi-dātā gajāpī-kīrti-dāyaka|
gajāpaka-śoka-hārī gajāpaka-sukha-prada|| 8 ||
gajāpaka-dukha-hartā gamānanda-pradāyaka|
ganāma-japa-suprīto gajāpī-jana-sevita|| 9 ||
gakāra-deho gakāra-mastako gapadārthaka|
gakāra-śabda-santuṣṭo gandha-lubhyan-madhuvrata|| 10 ||
gayogaika-susalabhyo gabrahma-tattva-bodhaka|
gabhīro gandha-mātago gandhāṣṭaka-virājita|| 11 ||
gandhānulipta-sarvāṅgo gandha-puṇḍra-virājita|
garga-gīta-prasannātmā garga-bhīti-harasadā || 12 ||
gargāri-bhañjako nityagarga-siddhi-pradāyaka|
gajavācyo gajalakyo gajarāṭ ca gajānana|| 13 ||
gajāktir gajādhyako gajaprāṇo gajājaya|
gajeśvaro gajeśāno gajamatto gajaprabhu|| 14 ||
gajasevyo gajavandyo gajedaścāpi gajaprabhu|
gajānando gajamayo gaja-gañjaka-bhañjaka|| 15 ||
gajātmā gajamantrātmā gajajñāna-pradāyaka|
gajākāra-prāṇa-nātho gajānanda-pradāyaka|| 16 ||
gajako gajayūthastho gajasāyujya-kāraka|
gajadanto gajasetugajadaitya-vināśaka|| 17 ||
gajakubho gajaketugajamāyo gajadhvani|
gajamukhyo gajavaro gajapuṣṭi-pradāyaka|| 18 ||
gajamayo gajotpattigajāmayaharasadā |
gajahetur gajatrātā gajaśrīḥ gajagarjita|| 19 ||
 gajādhāro gajakula-pravaro himajādhipa|
gajāsyaśca gajādhīśo gajāsura-jayoddhura|| 20 ||
gajabrahmā gajapatigajajyotir gajaśravāḥ |
gueśvaro guṇātīto guamāyāmayo guṇī || 21 ||
guapriyo guṇāṁbhodhigua-traya-vibhāga-kt |
guapūro guamayo guṇāktidharasadā || 22 ||
guabhag guamālī ca gueśo guadūraga|
guajyeṣṭho'tha guabhūḥ guahīna-parāṅmukha|| 23 ||
guapravaa-santuṣṭo guaśreṣṭho guaikabhūḥ |
guapraviṣṭo guarāṭ guṇīkta-carācara|| 24 ||
guamukhyo guaśraṣṭhā guakd guamaṇḍita|
guasṛṣṭi jagatsagho guabhd guapāradk || 25 ||
guṇā'guavapur guo gueśāno guaprabhu|
guipraata-pādābjo guṇānandita-mānasa|| 26 ||
guajño gua-sapanno guṇā'gua-viveka-kt |
guasañcāra-caturo guapravaa-varddhana|| 27 ||
gualayo guṇādhīśo gua-dukha-sukhodaya|
guahārī guakalo guatattva-vivecaka|| 28 ||
guotkao guasthāyī guadāyī guaprabhu|
guagoptā guaprāṇo guadhātā guṇālaya|| 29 ||
guavat-pravaa-svānto guavad-gaurava-prada|
guavat-poaakaro guavacchatru-sūdana|| 30 ||
gurupriyo guruguo gurumāyo gurustuta|
guruvakṣā gurubhujo gurukīrtigurupriya|| 31 ||
guruvidyo guruprāṇo guruyoga-prakāśaka|
gurudaitya-prāṇa-haro gurubāhu-balocchraya|| 32 ||
gurulakaa-sapanno gurumānya-pradāyaka|
gurudaitya-gaacchettā gurudhārmika-ketana|| 33 ||
gurujagho guruskandho guruśuṇḍo guruprada|
gurupālo gurugao gurupraaya-lālasa|| 34 ||
 guruśāstra-vicārajño gurudharma-dhurandhara|
gurusasāra-sukhado gurumantra-phala-prada|| 35 ||
gurutantro guruprajño gurudg guruvikrama|
granthageyo granthapūjyo grantha-granthana-lālasa|| 36 ||
granthaketugranthahetugranthā'nugraha-dāyaka|
granthāntarātmā granthārtha-paṇḍito grantha-sauhda|| 37 ||
granthapāragamo grantha-guavid granthavigraha|
granthaketur granthasetugrantha-sandeha-bhañjaka|| 38 ||
grantha-pārāyaaparo grantha-sandarbha-śodhaka|
gītakīrtir gītaguo gītā-tattvārtha-kovida|| 39 ||
gītā-saṁśaya-sachettā gītā-sagīta-śāsana|
gatāhakāra-sañcāro gatāgata-nivāraka|| 40 ||
gatāsuhd gatāāno gata-duṣṭa-viceṣṭita|
gatadukho gatatrāso gatasasāra-bandhana|| 41 ||
gatagalpanirgatabhavo gatatattvārtha-saṁśaya|
gayānātho gayāvāso gayāsura-varaprada|| 42 ||
gayā-tīrtha-phalādhyako gayāvāsī-namaskta|
gayāmayo gayāketro gayā-yātrā-phalaprada|| 43 ||
gayāvāsī-stuta-guo gayā-ketra-nivāsa-kt |
gāyaka-praayī gātā gāyakeṣṭa-phalaprada|| 44 ||
gāyako gāyakeśāno gāyakā'bhaya-dāyaka|
gāyaka-pravaa-svānto gāyakotkaa-vighnahā || 45 ||
gandhānulipta-sarvāṅgo gandharva-samarakama|
gacchadhātā gacchabhartā gacchapriya-ktodyama|| 46 ||
gīrvāṇa-gīta-carito gtsamā'bhīṣṭadāyaka|
gīrvāṇa-sevita-pado gīrvāṇa-phala-dāyaka|| 47 ||
gīrvāṇa-gaa-sapattigīrvāṇa-gaa-pālaka|
grahatrātā grahāsādhyo graheśāno graheśvara|| 48 ||
gadādharārcitapado gadā-yuddha-viśārada|
guhāgrajo guhāśāyī guhaprītikarasadā || 49 ||
 girivraja-vana-sthāyī girirāja-jayaprada|
girirāja-sutā-sūnugirirāja-prapālaka|| 50 ||
garga-gīta-prasannātmā gargānandakarasadā |
garga-varga-paritrātā garga-siddhi-pradāyaka|| 51 ||
gaaka-pravaa-svānto gaaka-praayotsuka|
gaa-lagna-mahānādo gadya-padya-vivecaka|| 52 ||
gaa-kuṣṭha-vyadhā-hartā gaatkuṣṭhi-sukhaprada|
garbha-santoa-janako garbhāmaya-nivāraka|| 53 ||
guru-santāpa-śamano guru-rājya-sukhaprada|

|| phalaśrutiḥ ||
itthadevī gajāsyasya nāmnāṁ triśatamīritam || 54 ||
gakārādijagī vandyagopanīyaprayatnata|
nāstikāya na vaktavyaṁ śahāya guruvidvie || 55 ||
vaktavyabhakti-yuktāya śiyāya guaśāline |
caturthyāṁ bhaumavāre vā yapahed bhakti-bhāvata|| 56 ||
yayakāmasamuddiśya trisandhyavā sadā pahet |
tatakāmaavāpnoti satyaetan na saṁśaya|| 57 ||
naro vā puruo vāpi sāyaprātar dine dine |
pahanti niyamenaiva dīkitā gāṇapottamāḥ || 58 ||
tebhyo dadāti vighneśapuruṣārtha catuṣṭayam |
kanyārthī labhate rūpa gua yuktāṁ tu kanyakām || 59 ||
putrārthī labhate putrān guino bhaktimattarān |
vittārthī labhate rāja-rājendra sadṛśadhanam || 60 ||
vidyārthī labhate vidyāścaturdaśamitāvarāḥ |
nikāmastu japen nityayadi bhaktyā dṛḍhavrata|| 61 ||
sa tu svānanda bhavanakaivalyavā samāpnuyāt || 62 ||

|| Iti Sri  Ekarna ganesha trishati Sampurnam ||



43. Sri Krishna Stuti – Akrura – Padma Puranam

 Akrūra uvāca -
kālātmane namastubhyaṁ anādinidhanāya ca |
avyaktāya namastubhyaṁ avikārāya te namaḥ || 1 ||
bhūta-bhartre namastubhyaṁ bhūta-vyāghra namo namaḥ |
namaste sarva-bhūtānāṁ-niyantre paramātmane || 2 ||
vikārāyā 'vikārāya pratyakṣa-puruṣāya ca |
guṇa-bhartre namastubhyaṁ niyamāya namo namaḥ || 3 ||
deśa-kālādi-nirbheda rahitāya paramātmane |
anantāya namastubhyaṁ acyutāya namo namaḥ || 4 ||
govindāya namastubhyaṁ trayīnāthāya śārṅgiṇe |
nārāyaṇāya viśvāya vāsudevāya te namaḥ || 5 ||
viṣṇave puru-rūpāya śāśvatāya namo namaḥ |
padmanetrāya nityāya śaṅkha-cakra-dharāya ca || 6 ||
uadyat-koṭi-ravi-prakhya bhūṣaṇāñcita varcase |
haraye sarva-lokānāṁ-īśvarāya namo namaḥ || 7 ||
savitre sarva-jagatāṁ-bījāya paramātmane |
saṅkarṣaṇāya kṛṣṇāya pradyumnāya namo namaḥ || 8 ||
aniruddhāya dhātre ca vidhātre viśva-yonaye |
sahasra-mūrttaye tubhyaṁ bahu-mūrdhāṅghri-bāhave || 9 ||
sahasra-nāmne nityāya puruṣāya namo namaḥ |
namaste nāga-paryaṅka-śāyine saumya-rūpiṇe || 10 ||
keśavāya namastubhyaṁ pīta-vastra-dharāya ca |
lakṣmī ghana-kucāśleṣa vimardojjvala varcase |
śrīdharāya namastubhyaṁ śrīśāyā 'nanta-rūpīṇe || 11 ||

Phalasruti

īśvara uvāca -
snāna-kāle paṭhed yastu devaṁ dhyāyan sanātanam |
imaṁ stavaṁ naro bhaktyā mahadbhir mucyate hyadhaiḥ || 12 ||
sarva-tīrtha-phalaṁ-prāpya viṣṇu-sāyujyaṁ-āpnuyāt |
evamantarjale devaṁ stutvā bhāgavatottamaḥ || 13 ||
arcayāmāsa sa jalaiḥ kusumaiśca sugandhibhiḥ |
kṛtakṛtyas tadākruro nirgatya yamunā jalāt || 14 ||
sametya rāmakṛṣṇau tu praṇanāma śubhānvitaḥ |
taṁ dṛṣṭvā prāha govindo vinītaṁ vismitaṁ hariḥ || 15 ||

|| iti pādme-mahāpurāṇe pañcapañcāśat-sāhasryāṁ-saṁhitāyāṁ uttara-khaṇḍe umā-maheśvara-saṁvāde śrīkṛṣṇa-carite kaṁsa-vadho-nāmādhyāye akrūra-kṛta rīkṛṣṇa-stutiḥ sampūrṇam ||

42. Sri Saraswati Stuti – Skanda Puranam

The following is a rare hymn on Goddess Saraswati by Sage Suta taken from Sri Skanda Purana, Nagara Khanda and Chapter 46 titled Sarasvati Tirtha Mahatmyam. Goddess Saraswati mentions that one who takes holy dip in Saraswati River (in Hatakeshvara Kshetram) and prays to Goddess Saraswati on the 8th or 14th lunar days (Ashtami or  Chaturdashi) get all wishes fulfilled by Her grace.

sūta uvāca -

|| dhyānam ||

cakāra bhāratīṁ devīṁ svayameva caturbhujām || 1 ||
dadhatīṁ dakṣiṇe haste kamalaṁ sumanoharam |
akṣamālāṁ tathā 'nyasmiñ jita-tāraka-varcasam || 2 ||
kamaṇḍaluṁ tathā 'nyasmin divya-vāri-prapūritam |
pustakaṁ ca tathā vāme sarva-vidyā-samudbhavam || 3 ||

|| stotram ||

sadasad devī yatkiñcid bandha mokṣātmakaṁ padam |
tatsarvaṁ guptayā vyāptaṁ tvayā kāṣṭhaṁ yathā 'gninā || 4 ||
sarvasya-siddhi-rūpeṇa tvaṁ-janasya-hṛdi-sthitā |
vācā-rūpeṇa-jihvāyāṁ jyotī-rūpeṇa-cakṣuṣī || 5 ||
bhakti-grāhyāsi deveśī tvamekā bhuvana-traye |
śaraṇāgata dīnārta paritrāṇa parāyaṇe || 6 ||
tvaṁ-kīrtis tvaṁ-dhṛtir medhā-tvaṁ bhaktis-tvaṁ prabhā-smṛtā |
tvaṁ-nidrā tvaṁ-kṣudhā kīrtiḥ sarva-bhūta-nivāsinī || 7 ||
tuṣṭiḥ puṣṭir vapuḥ prītiḥ svadhā svāhā vibhāvarī |
ratiḥ prītiḥ kṣitir gaṅgā satyaṁ dharmo manasvinī || 8 ||
lajjā śāntiḥ smṛtir dakṣā kṣamā gaurī ca rohiṇī |
sinīvālī kuhū rākā devamātā ditis tathā || 9 ||
brahmāṇī vinatā lakṣmīḥ kadrūr dākṣāyaṇī śivā |
gāyatrī cā'tha sāvitrī kṛṣir vṛṣṭiḥ śrutiḥ kalā || 10 ||
balānāḍī tuṣṭi kāṣṭhā rasanā ca sarasvatī |
yatkiñcit triṣu lokeṣu bahutvādyatra kīrtitam || 11 ||
 iṅgitaṁ neṅgitaṁ tacca tadrūpaṁ te sureśvarī |
gandharvāḥ kinnarā devāḥ siddha-vidyādharoragāḥ || 12 ||
yakṣa guhyaka bhūtāśca daityā ye ca vināyakāḥ |
tvat-prasādena te sarvaṁ saṁsiddhiṁ paramāṁ gatāḥ || 13 ||
tathā'nye'pi bahutvādye na mayā parikīrtitāḥ |
ārādhitāstu kṛcchreṇa pūjitāśca suvistaraiḥ || 14 ||
harantu devatāḥ pāpaṁ anye tvaṁ kīrtitā 'pi ca || 15 ||
sarasvatyuvāca -
yo māṁ atra sthitāṁ nityaṁ snātvā 'tra salile śubhe |
aṣṭamyāṁ ca caturdaśyāṁ pūjayiṣyati mānavaḥ |
tasyā'haṁ vāñchitān kāmān saṁpradāsyāmi pārthiva || 16 ||

|| iti śrīskānde mahāpurāṇe nāgara-khaṇḍe hāṭakeśvara kṣetramāhātmye sarasvatī-tīrtha-māhātmya-varṇanaṁ-nāmā'dhyāye sarasavati stuti sampurnam ||





41. Sri Rudra Stuti – Devas – Sri Varaha Puranam

The following is a rare hymn on Lord Rudra by Lord Brahma and Devas when they beseech Lord Shiva for a commander for their army at the behest of Lord Brihaspati to protect themselves from the torment of demons. Pleased with this prayer, Lord Shiva originated Lord Skanda and made him the commander of the divine army.

Devā ūcuḥ -
namāma sarve śaraṇārthino vayaṁ maheśvaran tryambaka bhūta-bhāvanam |
umāpate viśvapate marutpate jagatpate śaṅkara pāhi naḥ svayam || 1 ||
jaṭākalāpā'gra śaśāṅka dīdhiti prakāśitā'śeṣa jagattrayā 'mala |
triśūlapāṇe puruṣottamā 'cyuta prapāhi no daitya-bhayād-upasthitāt || 2 ||
tvaṁ ādidevaḥ puruṣottamo harir bhavo maheśas tripurāntako vibhuḥ |
bhagākṣahā daitya-ripuḥ purātano vṛṣadhvajaḥ pāhi surottamottama || 3 ||
girīśajā-nātha giripriyāpriya prabhuḥ samastā-'mara-loka-pūjitaḥ |
gaṇeśa bhūteśa śivākṣayāya prapāhi no daityavarāntakā 'cyuta || 4 ||
pṛthvyādi-tattveṣu-bhavān-pratiṣṭhito dhvani-svarūpo-gagane-viśeṣataḥ |
līno dvidhā-tejasi sa tridhā-jale catuḥ-kṣitau pañca-guṇa-pradhānaḥ || 5 ||
agni-svarūpo'si-tarau tathophale satya-svarūpo'si tathā 'nileṣvapi |
taila-svarūpo'si bhagavan maheśvaraḥ prapāhi no daitya-gaṇārdditān hara ||6 ||
nā'sīd yadā kāṇḍamidan trilocana prabhākarendrendu vināpi vā kutaḥ |
tadā bhavān eva viruddha-locana pramāṇa-bādhādi-vivarjitaḥ sthitaḥ || 7 ||
kapāla-mālin śaśi-khaṇḍa-śekhara śmaśāna-vāsin smita-bhasma-guṇḍitaḥ |
phaṇīndra-saṁvīta-tano 'ntakāya prapāhi no dakṣadhiyā sureśvara || 8 ||
bhavān-pumān śaktiriyaṁ-gireḥ-sutā sarvāṅga-rūpā bhagavaṁs tathā tvayi |
triśūla-rūpeṇa-jagad-bhayaṅkare sthitaṁ-trinetreṣu-makhā'gnas-trayaḥ || 9 ||
jaṭā-svarūpeṇa-samasta-sāgarāḥ kulācalāḥ sindhuvahāśca sarvaśaḥ |
śarīrajaṁ jñānaṁ idantvavasthitantadeva paśyanti kudṛṣṭayo janāḥ || 10 ||
nārāyaṇas-tvaṁ-jagatāṁ-samudbhavas bhavān-eva-caturmukho-mahān |
sattvā'gni-bhedena-tathā'gni-bhedato yugādi-bhedena ca saṁsthitas tridhā || 11 ||
bhavantaṁ ete suranāyakāḥ prabho bhavārthino 'nyasya vadanti toṣayan |
yatas tato no bhava-bhūti-bhūṣaṇa prapāhi viśveśvara rudra te namaḥ || 12 ||

|| iti śrīvārāhe mahāpurāṇe sarvadevaiḥ-kṛtaṁ śrīrudra stutisampūram ||


No comments:

Post a Comment