Saturday, March 16, 2019

RARE SLOKAS FROM PURANAS FROM 21 TO 40





RARE SLOKAS FROM PURANAS FROM 21 TO 40

       21. Sri Vamana Dwishati Namavali - Vamana Puranam 
      22. Sri Surya Stuti – By Shiva & Vishnu – Bhavishya Puranam
       23. Sri Vighneshwara Stotram – Brahma Puranam
       24. Sri Krishna Seva Vidhanam – By Sage Vyasa – Sri Garga Samhita
       25. Sri Savitri Stotram – Lord Vishnu – Skanda Puranam
      26. Sri Svarna Mahalakshmi Trishati Namavali
        27. Sri Kumara Stuti – Sri Shiva Purana
       28. Goddess Godavari Stotras – Brahma Puranam
       29. Ahnika Stotram – Harivamsha Puranam
       30. Sri Guru Stavarajam – Vyasa – Brihad-Dharma Purana
       31. Sri Sudarshana Stotram – By Durdama – Skanda Purana
       32. Paratattva of Lord Siva in Kurma Puranam
       33. Sri Ganga Shatkam – Brihad Dharma Puranam
       34. Sri Somanatha Stuti - Skanda Puranam
       35. Sri Nrusimha Panchakam – Sri Vishnu Puranam
       36. Sri Mahalakshmi Ashtakam – Agastya krita– Skanda Purana
       37. Sri Chidambaresha Dasha Shloki – By Sage Upamanyu
       38. Sri Rama Stuti – By Devas – Padma Puranam
      39. Sri Bhagavati Stuti – By Devas – Sri Vamana Puranam
       40. Sri Vishnu Stuti – Sage Narada - Brihannaradiya Pur
       

40. Sri Vishnu Stuti – Sage Narada - Brihannaradiya Puranam

The following is a rare hymn on Lord Vishnu taken from Brihannaradiya Puranam and Chapter 2 recited by Sage Narada and told to Sage Shaunaka. The brief Phalashruti mentions that one who recites this hymn in the morning reaches the abode of Lord Vishnu after getting cleansed of all sins.
śrīnārada uvāca -
namaḥ parāya devāya parasmāt paramāya ca |
parāvara-nivāsāya saguṇāyā'guṇāya ca || 1 ||
jñānā'jñāna-svarūpāya dharmā'dharma-svarūpiṇe |
vidyā'vidyā-svarūpāya svasvarūpāya te namaḥ || 2 ||
amāyāyātma-saṁjñāya māyine viśva-rūpiṇe |
yogīśvarāya yogāya yoga-gamyāya viṣṇave || 3 ||
jñānāya jñāna-gamyāya sarva-jñānaika-hetave |
jñāneśvarāya jñeyāya jñātre vijñāna-saṁpade || 4 ||
dhyānāya dhyāna-gamyāya dhyātṛ pāpa-harāya ca |
dhyāneśvarāya sudhiye dhyeya-dhyātṛ-svarūpiṇe || 5 ||
āditya candrā'gni vidhātṛ devāḥ siddhāśca yakṣā'sura nāga saṅghāḥ |
yacchakti-yuktās taṁ ajaṁ purāṇaṁ satyaṁ stutīśaṁ satataṁ nato'smi || 6 ||
yan-nāma-saṅkīrtana-puṇya-śīlāḥ svapne'pi paśyanti na yaṁ munīndrāḥ |
jānanti nādyāpi viriñci mukhyās taṁ īśaṁ ādyaṁ satataṁ nato'smi || 7 ||
yo brahma-rūpī jagatāṁ vidhātā sa eva pātā hari-rūpa-bhāg yaḥ |
kalpānta rudrā'khya-tanuḥ sa devaḥ śete'ṅghripānas taṁ ajaṁ bhajāmi || 8 ||
yan-nāma-saṅkīrtanato gajendro grāhogra bandhān mumuce sa devaḥ |
virājamānaḥ svapade parākhye taṁ viṣṇuṁ ādyaṁ śaraṇaṁ prapadye || 9 ||
śiva-svarūpī-śiva-bhāvitānāṁ hari-svarūpī-hari-bhāvitānāṁ |
saṅkalpa-pūrvātmaka-mūrti-hetuṁ varaṁ vareṇyaṁ śaraṇaṁ prapadye || 10 ||
yaḥ keśi-hantā narakāntakaśca bālo bhujāgreṇa dadhāra-gotram |
bhū-bhāra-viccheda-vinoda-kāmaṁ namāmi devaṁ vasudeva-sūnum || 11 ||
lebhe'vatīr yo nṛsiṁha-rūpī yo daitya-vakṣaḥ kaṭhinaṁ śilāvat |
vidārya saṁrakṣitavān svabhaktaṁ prahlādaṁ īśaṁ taṁ ajaṁ namāmi || 12 ||
vyomādibhir-bhūṣitaṁ ātma-saṁjñaṁ nirañjanaṁ nityaṁ ameya-tattvam |
jagad-vidhātāraṁ akarmakaṁ ca paraṁ purāṇaṁ puruṣaṁ nato'smi || 13 ||
 brahmendra rudrā'nila vāyu martya gandharva yakṣā'sura deva saṅghaiḥ |
svamūrti-bhedaiḥ sthita eka īśas taṁ ādiṁ ātmānaṁ ahaṁ bhajāmi || 14 ||
yato bhinnaṁ idaṁ sarvaṁ samudbhūtaṁ sthitaṁ ca vai |
yasmin neṣyati paścācca tamasmi śaraṇaṁ gataḥ || 15 ||
yaḥ sthito viśva-rūpeṇa saṅgīvātra pratīyate |
asaṅgī paripūrṇaśca tamasmi śaraṇaṁ gataḥ || 16 ||
hṛdi-sthito'pi yo devo māyayā mohitātmanām |
na jñāyeta paraḥ śuddhas tamasmi śaraṇaṁ gataḥ || 17 ||
sarva-saṅga-nivṛttānāṁ dhyāna-yoga-ratā'tmanām |
sarvatra bhāti jñānātmā tamasmi śaraṇaṁ gataḥ || 18 ||
dadhāra mandaraṁ pṛṣṭhe nirode 'mṛta-manthane |
devatānāṁ hitārthāya taṁ kūrmaṁ śaraṇaṁ gataḥ || 19 ||
daṁṣṭrā'ṅkureṇa yo 'nantaḥ samuddhṛtyārṇavāddharām |
tasthāvidaṁ jagat kṛtsnaṁ vārāhaṁ taṁ nato'smyaham || 20 ||
prahlādaṁ gopayan daityaṁ śilāti kaṭhinorasam |
vidārya hatavān yo hi taṁ nṛsiṁhaṁ nato'smyaham || 21 ||
labdhvā vairocaner bhūmiṁ dvābhyāṁ padbhyāṁ atītya yaḥ |
ābrahma bhuvanaṁ prādāt surebhyas taṁ nato 'jitam || 22 ||
haihayasyā 'parādhena hyeka-viṁśati-saṅkhyayā |
kṣatriyānvaya-bhettā yo jāmadagnyaṁ nato'smi tam || 23 ||
āvirbhūtaś caturddhā yaḥ kapibhiḥ parivāritaḥ |
hatavān rākṣasānīkaṁ rāmacandraṁ nato'smyaham || 24 ||
mūrti-dvayaṁ samāśritya bhūbhāraṁ apahṛtya ca |
saṁjahāra kulaṁ svaṁ yas taṁ śrīkṛṣṇaṁ ahaṁ bhaje || 25 ||
bhūmyādi-loka-tritayaṁ saṁtṛptātmānamātmani |
paśyanti nirmalaṁ śuddhaṁ taṁ īśānaṁ bhajāmyaham || 26 ||
yugānte pāpino śuddhān bhittvā tīkṣṇa sudhārayā |
sthāpayāmāsa yo dharmaṁ kṛtādau taṁ namāmyaham || 27 ||
evamādīnyanekāni yasya rūpāṇi pāṇḍavāḥ |
na śakyaṁ te saṅkhyātuṁ koṭyabdair api taṁ bhaje || 28 ||
mahimānaṁ tu yan nāmnaḥ paraṁ gantuṁ munīśvarāḥ |
devā'surāśca manavaḥ kathaṁ taṁ kṣullako bhaje || 29 ||
yannāma śravaṇenā'pi mahāpātakino narāḥ |
pavitratāṁ prapadyante taṁ kathaṁ staumi cā'lpa-dhīḥ || 30 ||
 yathā kathaṁ cidyannāmni kīrtite vā śrute'pi vā |
pāpinas tu viśuddhāḥ syuḥ śuddhā mokṣaṁ avāpnuyuḥ || 31 ||
ātmanyātmānamādhāya yogino gata-kalmaṣāḥ |
paśyanti yaṁ jñāna-rūpaṁ tamasmi śaraṇaṁ gataḥ || 32 ||
sāṅkhyāḥ sarveṣu paśyanti paripūrṇātmakaṁ harim |
taṁ ādidevaṁ ajaraṁ jñāna-rūpaṁ bhajāmyaham || 33 ||
sarva-sattva-mayaṁ śāntaṁ sarva-draṣṭāraṁ īśvaram |
sahasra-śīrṣakaṁ devaṁ vande bhāvātmakaṁ harim || 34 ||
yadbhūtaṁ yacca vai bhāvyaṁ sthāvaraṁ jaṅgamaṁ jagat |
daśāṅgulaṁ yo 'tyatiṣṭhat taṁ īśaṁ ajaraṁ bhaje || 35 ||
aṇor aṇīyāṁsaṁ ajaṁ mahataśca mahattaram |
guhyād guhyatamaṁ devaṁ praṇamāmi punaḥ punaḥ || 36 ||
dhyātaḥ smṛtaḥ pūjito vā śrutaḥ praṇamito 'pi vā |
svapadaṁ yo dadātīśas taṁ vande puruṣottamam || 37 ||

|| phalaśrutiḥ ||

iti stuvantaṁ paramaṁ pareśaṁ harṣāṁbu saṁruddha vilocanāste |
muniśvarā nārada saṁyutāstu sanandanādyāḥ pramudaṁ prajagmuḥ || 38 ||
ya idaṁ prātarutthāya paṭhed vai pauruṣaṁ stavam |
sarva-pāpa-viśuddhātmā viṣṇu-lokaṁ sa gacchati || 39 ||

|| iti śrībṛhannāradīya mahāpurāṇe pūrva-bhāge prathama-pāde sanatkumāra-nārada-saṁvāde śrīnārada-kṛta śrīviṣṇu-stutiḥ sampūrṇam ||


39. Sri Bhagavati Stuti – By Devas – Sri Vamana Puranam

The following is a rare hymn on Goddess Bhagavati taken from Vamana Puranam and Chapter 56 recited by Devas upon the slaying of demons like Shumbha and Nishumbha.

Devā ūcuḥ -
namo'stu te bhagavatī pāpa-nāśinī
namo'stu te sura-ripu-darpa-śātanī |
namo'stu te hari-hara-rājya-dāyinī
namo'stu te makha-bhuja-kārya-kāriṇī || 1 ||
namo'stu te tridaśa-ripu-kṣayaṅkarī
namo'stu te śata-makha-pāda-pūjite |
namo'stu te mahiṣa-vināśa-kāriṇī
namo'stu te hari-hara-bhāskara-snute || 2 ||
namo'stu te 'ṣṭādaśa-bāhu-śālinī
namo'stu te śuṁbha-niśuṁbha-ghātinī |
namo'stu te lokārti-hare triśūlinī
namo'stu nārāyaṇī cakra-dhāriṇī || 3 ||
namo'stu vārāhī sadā dharādhare
tvāṁ nārasiṁhī praṇatā namo'stu te |
namo'stu te vajradhare gaja-dhvaje
namo'stu kaumārī mayūra-vāhinī || 4 ||
namo'stu paitāmaha haṁsa-vāhane
namo'stu mālā-vikaṭe sukeśinī |
namo'stu te rāsabha-pṛṣṭha-vāhinī
namo'stu sarvārti-hare jaganmaye || 5 ||
namo'stu viśveśvarī pāhi viśvaṁ
niṣūdayārīn-dvija-devatānām |
namo'stu te sarvamayī trinetre
namo namaste varade prasīda || 6 ||
 brahmāṇī tvaṁ mṛḍānī vara-śikhi-gamanā
śakti-hastā kumārī |
vārāhī tvaṁ suvaktrā khaga-pati-gamanā
vaiṣṇavī tvaṁ saśārṅgī || 7 ||
durdṛśyā nārasiṁhī ghura-ghuritaravā
tvaṁ tathaindrī savajrā |
tvaṁ mārī carma-muṇḍā śava-gamana-ratā
yoginī yoga-siddhā || 8 ||
namaste trinetre bhagavatī tava caraṇānuṣitā
ye aharahar vinata śiraso 'vanatāḥ |
nahi nahi paribhavamastya-śubhaṁ ca
stuti bali kusuma-karāḥ satataṁ ye || 9 ||

|| iti śrīvāmana-purāṇe śrīdevaiḥ-kṛtaṁ śrībhagavatī stutiḥ sampūrṇam ||



38. Sri Rama Stuti – By Devas – Padma Puranam

The following is a rare hymn on Lord Rama taken from Padma Puranam, Patala Khanda\and Chapter 5 recited by Devas. Lord Rama mentions that one who recites this hymn in the morning and evening never faces troubles from enemies, poverty and diseases and lives happily.

Devā ūcuḥ -
jaya dāśarathe surārtihañ jaya dānava-vaṁśa-dāhaka |
jaya deva varāṅganā gaṇa grahaṇa vyagra karāri dāraka || 1 ||
tava yaddanujendra nāśanaṁ kavayo varṇayituṁ samutsukāḥ |
pralaye jagatāṁtatīḥ punar grasase tvaṁ bhuvaneśa līlayā || 2 ||
jaya janma jarādi duḥkhaiḥ parimukta prabaloddharoddhara |
jaya dharmakarānvayā 'mbudhau-kṛta janman na jarāmarā 'cyuta || 3 ||
tava deva varasya nāmabhir bahu-pāpā 'pite pavitritāḥ |
kimusādhu dvija varya pūrvakāḥ sutanuṁ mānuṣa tāmupāgatāḥ || 4 ||
hara viriñci nutaṁ tava pādayor yugalaṁ īpsita-kāma-samṛddhidam |
hṛdi pavitrayavādika cihnitaiḥ sura cinta manasā spṛhayāmahe || 5 ||
yadi bhavān na dadhātyabhayaṁ bhuvo madana mūrti tiraskara-kānti-bhṛt |
sura-gaṇā hi kathaṁ sukhinaḥ punar nanu bhavanti ghṛṇāmaya pāvana || 6 ||
yadā yadā 'smān danujā hi duḥkhadās tadā tadā tvaṁ bhuvi janma vāgbhaveḥ |
ajo 'vyayopīśavaropisan vibho svabhāvamāsthāyanijaṁ nijārcitaḥ || 7 ||
mṛta-sudhā-sadṛśair agha-nāśanaiḥ sucaritair avakīrya mahītalam |
amanujair guṇa śaṁsibhir īḍitaḥ praviśa cā'śu punar hi svakaṁ padam || 8 ||
anādirādyo jara-rūpa-dhārī hārī kirīṭī makara-dhvajābhaḥ |
jayaṁ karotu prasabhaṁ hatāriḥ smarāri saṁsevita pāda-padmaḥ || 9 ||

|| phalaśrutiḥ ||
śrīrāma uvāca -
stotraṁ paṭhiṣyati muhuḥ prātar niśi sakṛn naraḥ |
tasyair vairi parābhūtir na bhaviṣyati dāruṇā || 10 ||
na ca dāridrya saṁyogo na ca vyādhi parabhavau |
madīya caraṇa dvandve bhaktis teṣāṁ tu bhūyasī || 11 |
bhaviṣyati mudā yukte svānte puṁsāṁ tu pāṭhataḥ || 12 ||

|| iti śrīpādme mahāpurāṇe pātāla-khaṇḍe śeṣa-vātsyāyana-saṁvāde devaiḥ-kṛta śrīrāma stutiḥ sampūrṇam ||


37. Sri Chidambaresha Dasha Shloki – By Sage Upamanyu

The following is a rare 10-stanza hymn on Lord Chidambaresha (Nataraja) by Sage Upamanyu. One who chants this hymn daily attains the immaculate state by the blessings of Lord Nataraja.

kṛpā-samudraṁ sumukhaṁ trinetraṁ jaṭādharaṁ pārvatī-vāma-bhāgam |
sadāśivaṁ rudraṁ ananta-rūpaṁ cidambareśaṁ hṛdi bhāvayāmi || 1 ||
kalyāṇa-mūrtiṁ kanakādri-cāpaṁ kāntā-samākrānta-nijārdha-deham |
kālāntakaṁ kāma-ripuṁ purāriṁ cidambareśaṁ hṛdi bhāvayāmi || 2 ||
viśāla-netraṁ paripūrṇa-gātraṁ gaurī-kalatraṁ danujāri-bāṇam |
kubera-mitraṁ sura-sindhu-śīrṣaṁ cidambareśaṁ hṛdi bhāvayāmi || 3 ||
vedānta-vedyaṁ bhuvanaika-vandyaṁ māyā-vihīnaṁ karuṇārdra-cittam |
jñāna-pradaṁ jñāni-niṣevitāṅghriṁ cidambareśaṁ hṛdi bhāvayāmi || 4 ||
diagambaraṁ śāsita-dakṣa-yajñaṁ trayīmayaṁ pārtha-vara-pradaṁ tam |
sadādayaṁ vahni-ravīndu-netraṁ cidambareśaṁ hṛdi bhāvayāmi || 5 ||
viśvādhikaṁ viṣṇu-mukhair upāsyaṁ trikoṇagaṁ candrakalāvataṁsam |
umāpatiṁ pāpa-haraṁ praśāntaṁ cidambareśaṁ hṛdi bhāvayāmi || 6 ||
karpūra-gātraṁ kamanīya-netraṁ kaṁsāri-vandyaṁ kanakābhirāmam |
kṛśānu ḍhakkādharaṁ aprameyaṁ cidambareśaṁ hṛdi bhāvayāmi || 7 ||
kailāsa-vāsaṁ jagatāṁ-adhīśaṁ jalandharāriṁ puruhūta-pūjyam |
māhānubhāvaṁ mahimābhirāmaṁ cidambareśaṁ hṛdi bhāvayāmi || 8 ||
janmāntarārūḍha-mahāgha-paṅkila prakṣālanodbhūta vivekataśca yam |
paśyanti dhīrāḥ svayaṁ ātma-bhāvāt cidambareśaṁ hṛdi bhāvayāmi || 9 ||
anantaṁ advaitaṁ ajasra-bhāsuraṁ hyatarkyaṁ ānanda-rasaṁ parātparam |
yajñādidaivaṁ yamināṁ-vareṇyaṁ cidambareśaṁ hṛdi bhāvayāmi || 10 ||

|| phalaśrutiḥ ||
vaiyāghrapādena maharṣiṇā kṛtāṁ cidambareśa stutiṁ ādareṇa |
paṭhanti ye nityaṁ umā-sakhasya prasādato yānti nirāmayaṁ padam || 11 ||

|| iti śrī upamanyu maharṣi praṇītaṁ śrīcidambareśa daśa-ślokī sampūrṇam ||




36. Sri MahalakshmI Ashtakam - Agasti – Skanda Puranam

The following is a rare hymn on Goddess Lakshmi by Agasti from Skanda Puranam, Kashi Khanda and Chapter 5. In the brief Phalashruti, Goddess Lakshmi that one who
Recites this hymn will not experience poverty and will be bestowed with success in all endeavors.

Agastiruvāca -
mātar namāmi kamale kamalāyatākṣī
śrīviṣṇu-hṛtkamala-vāsinī viśvamātaḥ |
kṣīrodaje kamala komala garbha gaurī
lakṣmī prasīda satataṁ namatāṁ śaraṇye || 1 ||
tvaṁ śrīr upendra sadane madanaika-mātar
jyotsnāsi candramasi candra-manoharāsye |
sūrye prabhā'si ca jagattritaye prabhāsi
lakṣmī prasīda satataṁ namatāṁ śaraṇye || 2 ||
tvaṁ jātavedasi sadā dahanātma-śaktir
vedhās tvayā jagadidaṁ vividhaṁ vidadhyāt |
viśvambharo'pi bibhṛyād akhilaṁ bhavatyā
lakṣmī prasīda satataṁ namatāṁ śaraṇye || 3 ||
tvat tyaktametad amale harate haropi
tvaṁ pāsi haṁsi vidadhāsi paravarāsi |
īḍyo babhūva harirapyamale tvadāptyā
lakṣmī prasīda satataṁ namatāṁ śaraṇye || 4 ||
śūraḥ sa eva sa guṇī sa budhaḥ sa dhanyo
mānyaḥ sa eva kulaśīla kalā kalāpaiḥ |
ekaḥ śuciḥ sa hi pumān sakalepi loke
yatrāpatet tava śubhe karuṇā-kaṭākṣaḥ || 5 ||
yasmin vaseḥ kṣaṇamaho puruṣe gaje 'śve
straiṇe tṛṇe sarasi devakule gṛhe 'nne |
ratne patattriṇi paśau śayane dharāyāṁ
sa śrīkameva sakale tadihā'sti nā'nyat || 6 ||
tvat spṛṣṭameva sakalaṁ śucitāṁ labheta
tvat tyaktameva sakalaṁ tvaśucīha lakṣmī |
tvan nāma yatra ca sumaṅgalameva tatra
śrīviṣṇu-patnī kamale kamalālaye 'pi || 7 ||
 lakṣmīṁ śriyañca kamalāṁ kamalālayāñca
padmāṁ ramāṁ nalina-yugma-karāñca māñca |
kṣīrodajāṁ amṛta-kumbha-karāmirāñca
viṣṇu-priyāṁ iti sadā japatāṁ kva duḥkham || 8 ||
|| phalaśrutiḥ ||
śrīruvāca -
ye paṭhiṣyanti ca stotraṁ tvad-bhaktyā matkṛtaṁ sadā |
teṣāṁ kadācit santāpo mā'stu mā'stu daridratā || 9 ||
mā'stu ceṣṭa-viyogaśca mā'stu sampatti saṁkṣayaḥ |
sarvatra vijayaś cā'stu vicchedo mā'stu santateḥ || 10 ||

||iti śrīskānda mahāpurāṇe kāśīkhaṇḍe agastya-kṛta  mahalakshmyashtakam sampurnam ||


35. Sri Nrusimha Panchakam – Sri Vishnu Puranam

The following is a rare hymn on Lord Nrusimha by Prahlada from Vishnu Puranam andChapter 20. This hymn was recited by Prahlada when he was subjected to extreme tribulation such as being hurled to the bottom of ocean with rocks piled on top by his fatherHiranyakashipu for worshipping Lord Vishnu instead of him. Pleased with this hymn, LordNrusimha appeared before him and requested Prahlada to seek a boon. Prahalada soughtforgiveness for his father which was duly granted along with liberation for Prahlada.

Prahlāda uvāca -
om namaḥ paramārthārtha sthūla sūkṣma kṣarā 'kṣara |
vyaktā 'vyakta kalātīta sakaleśa nirañjana || 1 ||
guṇāñjana guṇādhāra nirguṇātman guṇasthira |
mūrtā 'mūrta mahāmūrte sūkṣmamūrte sphuṭā 'sphuṭa || 2 ||
karāla saumya rūpātman vidyā vidyālayā 'cyuta |
sadasad-rūpa-sadbhāva sadasad-bhāva-bhāvana || 3 ||
nityā 'nitya prapañcātman niṣprapañcāmalāśrita |
ekā'neka namastubhyaṁ vāsudevādi-kāraṇa || 4 ||
yaḥ sthūla sūkṣamaḥ prakaṭaḥ prakāśo
yaḥ sarvabhūto na ca sarvabhūtaḥ |
viśvaṁ yataścaitad viśvahetor
namo'stu tasmai puruṣottamāya ||

|| iti śrīviṣṇu mahāpurāṇe prathamāṁśe prahlāda kṛta śrīnṛsiṁha pañcakaṁ sampūrṇam ||


34. Sri Somanatha Stuti - Skanda Puranam

The following is a rare hymn on Lord Somanatha (Lord Shiva) from Skanda Puranam, Prabhasa Khanda, and Chapter 290. This hymn appears as part of Nyankumati Mahatmya within Prabhasa Mahatmya and the installation of Lord Somanatha by Kubera in Kubera Nagara. Though there is no separate Phalashruti for this hymn, one who worships Lord Somanatha begets all wealth.

Mūrtiḥ kvā'pi maheśvarasya mahatī yajñasya mūlodayā |
tumbī tuṅga phalāvatī ca śataśo brahmāṇḍa-koṭistatha |
yanmānaṁ na pitāmaho na ca harir brahmāṇḍa-madhya-sthito|
jānātyanya-sureṣu kā ca gaṇanā sā santataṁ vo 'vatāt ||
namāmyahaṁ devaṁ ajaṁ purāṇaṁ upendraṁ indrāvararāja juṣṭam |
śaśāṅka-sūryāgni-samāna-netraṁ vṛṣendra-cihnaṁ pralayādi-hetum || 1 ||
sarveśvaraika tribalaika-bandhuṁ yogādhigamyaṁ jagato 'dhivāsam |
taṁ vismayādhāraṁ ananta-śaktiṁ jñānodbhavaṁ dhairya-guṇādhikam ca || 2 ||
pināka-pāśāṅkuśa-śūla-hastaṁ kapardinaṁ megha-samāna-ghoṣam |
sakālakaṇṭhaṁ spaṭikāvabhāsaṁ namāmi śambhuṁ bhuvanaikanātham || 3 ||
kapālinaṁ mālinaṁ ādidevaṁ jaṭādharaṁ bhīma bhujaṅga-hāram |
prasāsitāraṁ ca sahasramūrtiṁ sahasraśīrṣaṁ puruṣaṁ viśiṣṭam || 4 ||
yadakṣaraṁ nirguṇaṁ aprameyaṁ sajyotirekaṁ pravadanti santaḥ |
dūraṅgamaṁ vedyaṁ anindya-vandyaṁ sarveṣu hṛtsthaṁ paramaṁ pavitram || 5 ||
tejonibhaṁ bāla-mṛgāṅka-mauliṁ namāmi rudraṁ sphurad ugra-vaktram |
kālendhanaṁ kāmadamasta-saṅgaṁ dharmāsanasthaṁ prakṛti-dvaya-stham || 6 ||
atīndriyaṁ viśvabhujaṁ jitāriṁ guṇa-trayātītaṁ ajaṁ nirīham |
tamomayaṁ vedamayaṁ cidaṁśaṁ prajāpatīśaṁ puruhūtaṁ indram || 7 ||
anāgataika-dhvani-rūpaṁ ādyaṁ dhyāyanti yaṁ yogavido yatīndrāḥ |
saṁsāra-pāśacchiduraṁ vimuktaḥ punaḥ punas tvāṁ praṇamāmi devam || 8 ||
nirūpamāsyaṁ ca bala-prabhāvaṁ na ca svabhāvaṁ paramasya puṁsaḥ |
vijñāyate viṣṇu-pitāmahādyais taṁ vāmadevaṁ praṇamāmyacintyam || 9 ||
śivaṁ samārādhya taṁ ugra-mūrtiṁ papau samudraṁ bhagavān agastyaḥ |
lebhe dilīpo 'pyakhilāṁśca kāmāṁs taṁ viśvayoniṁ śaraṇaṁ prapadye || 10 ||
devendra-vandyo uddhara-māṁ-anāthaṁ śambho kṛpā-kāruṇikaḥ kila tvam |
duḥkhārṇave magnaṁ umeśa dīnaṁ samuddhara tvaṁ bhava śaṅkaro'si || 11 ||
sampūjayanto divi devasaṅghā brahmendra rudrā viharanti kāmam |
taṁ staumi naumīha japāmi śarvaṁ vande 'bhivandyaṁ śaraṇaṁ prapannaḥ || 12 ||

|| iti śrīskānde mahāpurāṇe prabhāsa khaṇḍe prabhāsa kṣetra māhātmye
śrīsomanātha stutiḥ sampūrṇam ||


33. Sri Ganga Shatkam – Brihad Dharma Puranam

The following is a rare hymn on Goddess Ganga Devi taken from Brihad Dharma Puranam, Chapter 42 titled “Ganga Janma Kathanam (Story of Ganga’s birth)”. This was given to Sage Narada by Lord Shiva and told by Sage Shuka.

śuka uvāca -
tvāṁ namasyāmahe devīṁ satīṁ sajjana-sevitām |
mahāprabhāvāṁ deveśīṁ nityāṁ ākāśa-vāsinīm || 1 ||
ajāṁ ādyāṁ anantāñca prakṛtīṁ parameśvarīm |
durgamāṁ sugamāṁ gaṅgāṁ koṭi-brahmāṇḍa-vāsinīm || 2 ||
ādiśaktiṁ mahāśaktiṁ śuklāṁ satya-svarūpiṇīm |
taruṇīṁ rūpa-sampannāṁ sevanīyāṁ kalāvatīm || 3 ||
gītāṁ gaṇeśvarīṁ vandyāṁ vandya-vandyāṁ trilocanām |
triguṇāṁ aguṇāṁ śuddhāṁ paramāṁ pāpa-nāśinīm || 4 ||
pavitra-nāmnīṁ puṇyākhyāṁ puṇyakīrtiṁ anāmayām |
avyayāṁ pāvanīṁ rāmāṁ vāmāṅgīṁ vīra-rūpiṇīm || 5 ||
varadāṁ īśvarīṁ bālāṁ trijagad-rūpa-rūpiṇīm || 6 ||

|| iti śrībṛhaddharma-purāṇe madhya-khaṇḍe śuka-jaiminisaṁvāgaṅgā-janma-kathanaṁ-nāmādhyāye śrīgaṅgā ṣaṭkaṁ sampūrṇam ||





32. Paratattva of Lord Siva in Kurma Puranam

Kurma Puranam contains just one hymn on Lord Kurma at the end of the Purana, if my memory serves me right. In fact Kurma Purana contains many hymns on Lord Shiva and elaborates on the Paratattva of Lord Shiva, with the constant rider that there is no difference between the two. In fact, Lord Shiva mentions that He Himself is Lord Narayana in this Purana. Another quote from Kurma Purana, Chapter 14 Verses 86-90:


manyante ye jagadyoniM vibhinnaM viShNuM IshvarAt | mohAd Aveda-niShThadvAt te yAnti narakaM narAH || 87 ||

vedAnuvarttino rudraM devaM nArAyaNaM tathA | ekI-bhAvena pashyanti mukti-bhajo bhavanti te || 88 ||

yo viShNuH sa svayaM rudro yo rudraH sa janArdanaH | iti matvA yajed devaM sa yAti paramAM gatim || 89 ||

Meaning : One who sees the difference between Lord Vishnu and Lord Rudra due to ignorance and meditation on non-Vedic texts enters into the hell. Those who follow Vedic Marga see both Lord Narayana and Lord Rudra as one and the same and attain emancipation. He who is Vishnu is Lord Rudra Himself and He who is Lord Rudra Himself is Lord Janardana.


For the three Vishnu Avatars that happen concomitantly viz. Kurma, Dhanvantari and Mohini - there are very few hymns on these forms in Purans. Perhaps we might have lost those sections of the Purans which contain them.



31. Sri Sudarshana Stotram – By Durdama – Skanda Puranam

The following is a rare hymn on on Lord Sudarshana by Durdama taken from Skanda Puranam, Brahma Khanda, Setu Mahatmya and Chapter 4. Durdama is said to have attained redemption from all his sins after worshipping Lord Sudarshana with this hymn and bathing in the holy water titled Chakra Tirtha in Setu (presumably Chakra Tirtha in Thirupullani near Rameswaram).

Durdama uvāca -
sudarśana namaste'stu viṣṇu-hastaika-bhūṣaṇa |
namaste 'sura-saṁhartre sahasrāditya-tejase || 1 ||
kṛpāleśenabhavatas tyaktvā 'haṁ rākṣasīṁ tanum |
svarūpamabhajaṁ viṣṇoś cakrāyudha namo'stu te || 2 ||
anujānīhi māṁ gantuṁ tridivaṁ viṣṇu-vallabha |
bhāryāmepariśocanti virahātura cetasaḥ || 3 ||
tvan manasko bhaviṣyāmi yāvaj jīvaṁ yathāhyaham |
tathā kṛpāṁ kuruṣva tvaṁ mayi cakra namo'stu te || 3 ||
cakrāyudha namāmi tvāṁ mahā'sura-vimardana |
devī pattana paryantaṁ dharma-tīrthe hyanuttame || 4 ||
sannidhānaṁ kuruṣva tvaṁ sarva-pāpa-vināśanam |
tvat-sannidhānāt sarveṣāṁ snātānāṁ pāpināṁ iha || 5 ||
pāpa-nāśaṁ kuruṣva tvaṁ mokṣaṁ ca kuru śāśvatam |
cakratīrtaṁ iti khyātiṁ loke'sya parikalpaya || 6 ||
tvat sannidhānādatratya munīnāṁ bhaya-nāśanam |
itaḥ paraṁ bhavatvārya cakrāyudha namo'stu te || 7 ||
bhūta-preta-piśācebhyo bhayaṁ mā bhavatu prabho || 8 ||

|| iti śrīskānde mahāpurāṇe brahma-khaṇḍe setu-māhātmye durdama-kṛta śrīsudarśana stotraṁ sampūrṇam ||

 3O. Sri Guru Stavarajam– Vyasa – Brihad-Dharma Puranam

The following is a rare royal hymn consisting of 27 names of Lord Guru by Sage Vyasa taken from Brihad-Dharma Puranam, Uttara Khanda, and Chapter 11. In the brief Phalashruti, it is mentioned that one who chants this hymn will be bestowed with enhanced intellect, expertise in Vedas and auspicious travels.

śrīvyāsa uvāca -
atha vakṣye guru-stotraṁ jābāle śṛṇu kathyate || 1 ||
devācāryo gurur jīvaḥ kamanīyaḥ sureśvaraḥ |
vācaspatiḥ paṇḍitaśca sarva-śāstra-varaḥ suraḥ || 2 ||
dhiṣaṇo gīṣpatir brahmā brāhmaṇaśca bṛhaspatiḥ |
śrīmān āṅgirasas tārā-vallabho jīvana-pradaḥ || 3 ||
jyeṣṭho jyeṣṭha-graho vijño dhanurmīnā'dhipo jayaḥ |
śubha-graho yajña-kartā kṛtī citraśikhaṇḍijaḥ || 4 ||
|| phalaśrutiḥ ||

nāmānyetāni jīvasya pādyāni saptaviṁśatiḥ |
buddhi-vṛddhi-karāṇyāhuḥ prasādena bṛhaspateḥ || 5 ||
brāhmaṇo-vedavijñaḥ-syād anyeṣāṁ svocitaṁ phalam |
yātrāyāṁ maṅgalaścāpi stavarājo bṛhaspateḥ || 6 ||

|| śrīguruḥ nāmāvaliḥ ||

om devācāryāya namaḥ | gurave | jīvāya | kamanīyāya |
sureśvarāya | vācaspataye | paṇḍitāya | sarva-śāstra-varāya | surāya |
dhiṣaṇāya | gīṣpataye | brahmaṇe | brāhmaṇāya | bṛhaspataye |
śrīmate | aṅgirase | tārā-vallabhāya | jīvana-pradāya | jyeṣṭhāya |
jyeṣṭha-grahāya | vijñāya | dhanurmīnā'dhipāya | jayāya | śubhagrahāya
| yajña-kartre | kṛtine | citraśikhaṇḍijāya namaḥ || 27 ||

|| iti śrībṛhaddharma purāṇe śrīvyāsa-kṛta śrīguroḥ stavarājaḥ sampūrṇam ||



29. Ahnika Stotram – Harivamsha Puranam

The following is a rare hymn titled Ahnika Stotram as initiated by Lord Balarama to Prdyumna (Lord Krishna and Devi Rukmini’s son) but narrated by Sage Vaishampayana to King Janamejaya and taken from Harivamsha Paranam and Chapter 109. The brief Phalashruti mentions the following benefits for those who recite or listen to this hymn:

One who recites this hymn embedded with 108 sacred names becomes victorious over bondage, diseases and sorrow.
This hymn, which is in consonance with Vedas, is capable of bestowing auspiciousness in either world including wealth, comforts, long life, abode in
Svarga, increase of Punya, progeny, intellect, fame and clan, etc.
One who recites this hymn with devotion gets absolved of all sins and attains salvation.

śrīvaiśampāyana uvāca -
atrā'ścaryātmakaṁ stotraṁ āhnikaṁ jayatāṁ vara |
pradyumne dvārakāṁ prāpte hatvā taṁ kālaśambaram || 1 ||
baladevena rakṣārthaṁ proktaṁ āhnikaṁ ucyate |
yajjaptvā tu nṛpa-śreṣṭha sāyaṁ pūtātmatāṁ vrajet || 2 ||
kīrtitaṁ baladevena viṣṇunā caiva kīrtitam |
dharma-kāmaiśca munibhir ṛṣibhiścāpi kīrtitam || 3 ||
karhicid rukmiṇī-putro halinā saṁyuto gṛhe |
upaviṣṭaḥ praṇamyā'tha taṁ uvāca kṛtāñjaliḥ || 4 ||
pradyumna uvāca -
kṛṣṇā'nuja mahābhāga rohiṇī-tanaya prabho |
kiñcit stotraṁ mama brūhi yajjaptvā nirbhayo 'bhavam || 5 ||
śrībaladeva uvāca -
surā'sura-gurur brahmā pātu māṁ jagataḥ-patiḥ |
athoṅkāra vaṣaṭkarau sāvitrī vidhayas trayaḥ || 6 ||
ṛco yajūṁṣi sāmāni chandāṁsyā 'tharvaṇāni ca |
catvārastvakhilā vedāḥ sarahasyāḥ savitastarāḥ || 7 ||
purāṇaṁ itihāsaśca akhilānyupakhilāni ca |
aṅgānyupāṅgāni tathā vyākhyātāni ca pāntu mām || 8 ||
 pṛthivī vāyur ākāśaṁ āpo jyotiśca pañcamam |
indriyāṇi mano buddhis tathā sattvaṁ rajas tamaḥ || 9 ||
vyānodānau samānaśca prāṇo 'pānaśca pañcamaḥ |
vāyavaḥ sapta caivā'nye yeṣvāyattamidaṁ jagat || 10 ||
marīcir aṅgirā 'triśca pulastyaḥ pulahaḥ kratuḥ |
bhṛgur vasiṣṭho bhagavān pāntu te māṁ maharṣayaḥ || 11 ||
kaśyapādyāśca munayaś caturdaśa diśo daśa |
nara-nārāyaṇau devau sagaṇau pāntu māṁ sadā || 12 ||
rudrāścaikādaśa proktā ādityā dvādaśaiva tu |
aṣṭau ca vasavo devā aśvinau dvau prakīrtitau || 13 ||
hrīḥ śrīr lakṣmīḥ svadhā puṣṭir medhā tuṣṭiḥ smṛtir dhṛtiḥ |
aditir ditir danuścaiva siṁhikā daitya-mātaraḥ || 14 ||
himavān hemakūṭaśca niṣadhaḥ śveta-parvataḥ |
ṛṣabhaḥ pāriyātraśca vindhyo vaiḍūrya-parvataḥ || 15 ||
sahyodayaśca malayo meru mandara durdarāḥ |
krauñca kailāsa mainākāḥ pāntu māṁ dharaṇīdharāḥ || 16 ||
śeṣaśca vāsukiścaiva viśālākṣaśca takṣakaḥ |
elāpatraḥ śukla-varṇaḥ kambalā 'śvatarāvubhau || 17 ||
hastibhadraḥ piṭarakaḥ karkoṭaka dhanañjayau |
tathā pūraṇakaścaiva nāgaśca karavīrakaḥ || 18 ||
sumanāsyo dadhimukhas tathā śṛṅgāra-piṇḍakaḥ |
maṇināgaśca bhagavāṁs triṣu lokeṣu viśrutaḥ || 19 ||
nāgarāḍ adhikarṇaśca tathā hāridrako 'paraḥ |
ete cā'nye ca bahavo ye cā'nye nānukīrtitāḥ || 20 ||
bhūdharāḥ satyadharmaṇaḥ pāntu māṁ bhujageśvarāḥ |
samudrāḥ pāntu catvāro gaṅgā ca saritāṁ varā || 21 ||
sarasvatī candrabhāgā śatadrur devikā śivā |
dvārāvatī vipāśā ca sarayūr yamunā tathā || 22 ||
kalmāṣī ca rathoṣmā ca bāhudā ca hiraṇyadā |
plakṣā cekṣumatī caiva sravantī ca bṛhadrathā || 23 ||
khyātā carmaṇvatī caiva puṇyā caiva vadhūsarā |
etāś cā'nyāśca sarito yāścā'nyā nānukīrtitāḥ || 24 ||
 uttarā-patha-gāminyaḥ salilaiḥ snapayantu mām |
veṇī godāvarī sītā kāverī kauṅkaṇāvatī || 25 ||
kṛṣṇā veṇā śuktimatī tamasā puṣpavāhinī |
tāmraparṇī jyotirathā utphalodumbarāvatī || 26 ||
nadī vaitaraṇī puṇyā vidarbhā narmadā śubhā |
vitastā bhīmarathyā ca ailā caiva mahānadī || 27 ||
kālindī gomatī puṇyā nadaḥ śoṇaśca viśrutaḥ |
etāścā'nyāśca vai nadyo yāścā'nyā na tu kīrtitāḥ || 28 ||
dakṣiṇā-patha-vāhinyaḥ salilaiḥ snapayantu mām |
kṣiprā carmaṇvatī puṇyā mahī śubhravatī tathā || 29 ||
sindhur vetravatī caiva bhojāntā vanamālikā |
pūrvabhadrā parābhadrā ūrmilā ca paradrumā || 30 ||
khyātā vetravatī caiva cāpadāsīti viśrutā |
prasthāvatī kuṇḍanadī nadī puṇyā sarasvatī || 31 ||
citraghnī cendumālā ca tathā madhumatī nadī |
umā gurunadī caiva tāpī ca vimalodakā || 32 ||
vimalā vimalodā ca mattagaṅgā payasvinī |
etāścā'nyāśca vai nadyo yāścā'nyā nānukīrtitāḥ || 33 ||
tā māṁ samabhiṣiñcantu paścimāṁ āśritāḥ diśam |
bhāgīrathī puṇyajalā prācyāṁ diśi samāśritā || 34 ||
sā tu dahatu me pāpaṁ kīrtitā śambhunā śrutā |
prabhāsaṁ ca prayāgaṁ ca naimiṣaṁ puṣkarāṇi ca || 35 ||
gaṅgātīrthaṁ kurukṣetraṁ śrīkaṇṭhaṁ gautamāśramam |
rāmahradaṁ vinaśanaṁ rāmatīrthaṁ tathaiva ca || 36 ||
gaṅgādvāraṁ kanakhalaṁ somo vai yatra cotthitaḥ |
kapāla-mocanaṁ tīrthaṁ jambūmārgaṁ ca viśrutam || 37 ||
suvarṇavinduṁ vikhyātaṁ tathā kanaka-piṅgalam |
daśāśvamedhikaṁ caiva puṇyāśrama-vibhūṣitam || 38 ||
badarī caiva vikhyātā nara-nārāyaṇāśramaḥ |
vikhyātaṁ phalgutīrthaṁ ca tīrthaṁ candravaṭaṁ tathā || 39 ||
kokāmukhaṁ puṇyatamaṁ gaṅgāsāgarameva ca |
magadheṣu tapodaśca gaṅgodbhedaśca viśrutaḥ || 40 ||
 tīrthānyetāni puṇyāni sevitāni maharṣibhiḥ |
māṁ plāvayantu salilaiḥ yāni me kīrtitāni vai || 41 ||
sūkaraṁ yogamārgaṁ ca śvetadvīpaṁ tathaiva ca |
brahmatīrthaṁ rāmatīrthaṁ vājimedha śatopamam || 42 ||
dhārā saṁpāta saṁyuktā gaṅgā kilbiṣa-nāśinī |
gaṅgā vaikuṇṭha kedāraṁ sūkarodbhedanaṁ param |
tacchāpa-mocanaṁ tīrthaṁ punantvetāni kilbiṣāt || 43 ||
dharmā'rtha-kāma viṣayo yaśaḥ prāptiḥ śamo damaḥ |
varuṇeśo'tha dhanado yamo niyama eva ca || 44 ||
kālo nayaḥ sannatiśca krodho mohaḥ kṣamā dhṛtiḥ |
vidyuto 'bhrāṇyathauṣadhyaḥ pramādonmāda-vigrahāḥ || 45 ||
yakṣāḥ piśācā gandharvāḥ kinnarāḥ siddhacāraṇāḥ |
naktaṁcarāḥ khecariṇo daṁṣṭriṇaḥ priyavigrahāḥ || 46 ||
lambodarāśca balinaḥ piṅgākṣā viśvarūpiṇaḥ |
marutaḥ sahaparjanyāḥ kalātruṭilavāḥ kṣaṇāḥ || 47 ||
nakṣatrāṇi grahāścaiva ṛtavaḥ śiśirādayaḥ |
māsāhorātrayaścaiva sūrya candramasau tathā || 48 ||
āmodaśca pramodaśca praharṣaḥ śoka eva ca |
rajas tamas tapaḥ satyaṁ śuddhir buddhir dhṛtiḥ śrutiḥ || 49 |
rudrāṇī bhadrakālī ca bhadrā jyeṣṭhā ca vāruṇī |
bhāsī ca kālikā caiva śāṇḍilī ceti viśrutāḥ || 50 ||
āryā kuhūḥ sinīvālī bhīmā citrarathī ratiḥ |
ekānaṁśā ca kūṣmāṇḍī devī kātyāyanī ca yā || 51 ||
lohityā janamātā ca devakanyās tu yā smṛtāḥ |
gonandā devapatnī ca māṁ rakṣantu sabāndhavam || 52 ||
nānā'bharaṇa-veśāśca nānā-rūpāṅkitā'nanāḥ |
nānā-deśa-vicāriṇyo nānā-śastropaśobhitāḥ || 53 ||
medo majjāpriyāścaiva madyamāṁsavasāpriyāḥ |
mārjāra dvīpi vaktrāśca gaja-siṁha-nibhānanāḥ || 54 ||
kaṅkavāyasa gṛdhrāṇāṁ krauñca-tulyānanās tathā |
vyāla-yajñopavitāśca carma-prāvaraṇās tathā || 55 ||
 kṣatajokṣita vaktrāśca kharabherī samasvanāḥ |
matsarāḥ krodhanāścaiva prāsādā rucirālayāḥ || 56 ||
mattonmatta pramattāśca praharantyaśca dhiṣṭhitāḥ |
piṅgākṣāḥ piṅgakeśāśca tato 'nyā lūnamūdhajāḥ || 57 ||
ūrdhvakeśyaḥ kṛṣṇkeśyaḥ śvetakeśyas tathāvarāḥ |
nāgāyuta balāścaiva vāyuvegās tathāparāḥ || 58 ||
ekahastā ekapādā ekākṣāḥ piṅgalā matāḥ |
bahuputrā 'lpaputrāśca dviputrāḥ putra-maṇḍikāḥ || 59 ||
mukhamaṇḍī biḍālī ca pūtanā gandhapūtanā |
śītavātoṣṇa vetālī revatī graha-saṁjñitāḥ || 60 ||
priyahāsyāḥ priyakrodhāḥ priyavāsāḥ priyaṁvadāḥ |
sukhapradāścā 'sukhadāḥ sadā dvija-jana-priyāḥ || 61 ||
naktaṁcarāḥ sukhodarkāḥ sadā parvaṇi dāruṇāḥ |
mātaro mātṛvat putraṁ rakṣantu mama nityaśaḥ || 62 ||
pitāmaha mukhodbhūtā raudrā rudrāṅga-sambhavāḥ |
kumāras vedajāścaiva jvarā vai vaiṣṇavādayaḥ || 63 ||
mahābhīmā māhāvīryā darpodbhūtā mahābalāḥ |
krodhanā 'krodhanāḥ krūrāḥ sura-vigraha-kāriṇaḥ || 64 ||
naktaṁcarāḥ kesariṇo daṁṣṭriṇaḥ priyavigrahāḥ |
lambodarā jaghaninaḥ piṅgākṣā viśvarūpiṇaḥ || 65 ||
śaktyṛṣṭi śūla parigha prāsa carmāsipāṇayaḥ |
pināka vajra musala brahma-daṇḍāyudha-priyāḥ || 66 ||
daṇḍinaḥ kuṇḍinaḥ śūrā jaṭā-mukuṭa-dhāriṇaḥ |
veda vedāṅga kuśalā nitya-yajñopavītinaḥ || 67 ||
vyālāpīḍāḥ _kuṇḍalino vīrāḥ keyūra-dhāriṇaḥ |
nānāvasana saṁvītāś citrmālyā'nulepanāḥ || 68 ||
gajāśvoṣṭrarkṣamārjāra siṁha vyāgra nibhānanāḥ |
varāholūka gomāyu mṛgākhu mahiṣānanāḥ || 69 ||
vāmanā vikaṭāḥ kubjāḥ karālā lūna-mūrdhajāḥ |
sahasra śataścā 'nye sahasra-jaṭa-dhāriṇaḥ || 70 ||
śvetāḥ kailāsa saṅkāśāḥ kecid dinakara-prabhāḥ |
kecij jalada-varṇābhā nīlāñjanacayopamāḥ || 71 ||
 ekāpādā dvipādāśca tatho dvi-śiroso 'pare |
nirmāṁsāḥ sthūlajaṅghāśca vyāditāsyā bhayaṅkarāḥ || 72 ||
vāpī taḍāka kūpeṣu samudreṣu saritsu ca |
śmaśāna śaila vṛkṣeṣu śūnyāgāra-nivāsinaḥ || 73 ||
ete grahāśca satataṁ rakṣantu mama sarvataḥ |
mahāgaṇapatir nandī mahākālo mahābalaḥ |
māheśvaro vaiṣṇavaś ca jvarau loka bhayāvahau || 74 ||
grāmaṇīścaiva gopālo bhṛṅgarīṭir gaṇeśvaraḥ |
devaśca vāmadevaśca ghaṇṭākarṇaḥ karandhamaḥ || 75 ||
śvetamodaḥ kapālī ca jambhakaḥ śatru-tāpanaḥ |
majjanonmajjanau cobhau santāpana vilāpanau || 76 ||
nijaghāso 'ghasaścaiva sthūṇākarṇaḥ praśoṣaṇaḥ |
ulkāmālī dhamadhamo jvālāmālī pramardanaḥ || 77 ||
saṅgaṭṭanaḥ saṅkuṭanaḥ kāṣṭhabhūtaḥ śivaṅkaraḥ |
kūṣmāṇḍaḥ kumbhamūrdhā ca rocano vaikṛto grahaḥ || 78 ||
aniketaḥ surārighnaḥ śivaścā'śiva eva ca |
kṣemakaḥ piśitāśī surārir harilocanaḥ || 79 ||
bhīmako grāhakaścaiva tathaivā 'gramayo grahaḥ |
upagraho 'ryakaścaiva tathā skanda-graho 'paraḥ || 80 ||
capalo 'samavetālas tāmasaḥ sumahākapiḥ |
hṛdayodvartanaścaiḍaḥ kuṇḍāśī kaṅkaṇa-priyaḥ || 81 ||
hariśmaśrur garutmanto manomāruta raṁhasaḥ |
pārvatyā roṣa-saṁbhūtāḥ sahasrāṇi śatāni ca || 82 ||
śaktimanto dhṛtimanto brahmaṇyāḥ satyasaṅgarāḥ |
sarva-kāmā'pahantāro dviṣatāṁ ca mṛdhe mṛdhe || 83 ||
rātrāvahani durgeṣu kīrtitāḥ sakalair guṇaiḥ |
teṣāṁ gaṇānāṁ patayaḥ sagaṇāḥ pāntu māṁ sadā || 84 ||
nāradaḥ parvataścaiva gandharvā 'psarasāṁ gaṇāḥ |
pitaraḥ kāraṇaṁ kāryaṁ ādhayo vyādhayas tathā || 85 ||
agastyo gālavo gārgyaḥ śaktir dhaumyaḥ parāśaraḥ |
kṛṣṇā 'treyaśca bhagavān asito devalo balaḥ || 86 ||
Bṛhaspatir utathyaśca mārkaṇḍeyaḥ śrutaśravāḥ |
dvaipāyano vidarbhaśca jaiminir māṭharaḥ kaṭhaḥ || 87 ||
viśvāmitro vasiṣṭhaśca lomaśaśca mahāmuniḥ |
uttaṅkaścaiva raibhyaśca paulomaśca dvitas tritaḥ || 88 ||
ṛṣir vai kālavṛkṣīyo munir medhātithis tathā |
sārasvato yavakrītiḥ kuśiko gautamas tathā || 89 ||
saṁvarta ṛṣyaśṛṅgaśca svastyāatreyo vibhāṇḍakaḥ |
ṛcīko jamadagniśca tathaurvas tapasāṁ-nidhiḥ || 90 ||
bharadvājaḥ sthūlaśirāḥ kaśyapaḥ pulahaḥ kratuḥ |
bṛhadagnir hariśmaśrur vijayaḥ kaṇva eva ca || 91 ||
vaitaṇḍī dīrghatāpaśca vedagātho ' mśumāñ chivaḥ |
aṣṭāvakro dadhīciśca śvetaketus tathaiva ca || 92 ||
uddālakaḥ kṣīrapāṇiḥ śṛṅgī gauramukhas tathā |
agniveśyaḥ śamīkaśca pramucur mumucus tathā || 93 ||
ete cā'nye ca ṛṣayo bahavaḥ śaṁsitavratāḥ |
munayaḥ śaṁsitātmāno ye cā'nye nānukīrtitāḥ || 94 ||
kratavaḥ ślāghinaḥ śāntāḥ śāntiṁ kurvantu me sadā |
trayo'gnayas trayovedās traividyāḥ kaustubho maṇiḥ || 95 ||
uccaiḥśravā hayaḥ śrīmān vaidyo dhanvantarir hariḥ |
amṛtaṁ gauḥ suparṇaśca dadhi gaurāśca sarṣapāḥ || 96 ||
śuklāḥ sumanasaḥ kanyāḥ śvetacchatraṁ yavākṣatāḥ |
dūrvā hiraṇyaṁ gandhāśca vāla-vyajanameva ca || 97 ||
tathā pratihitaṁ cakraṁ mahokṣas candanaṁ viṣam |
śveto vṛṣaḥ karī mattaḥ siṁho vyāghro hayo giriḥ || 98 ||
pṛthivī coddhṛtā lājā brāhmaṇā madhu pāyasam |
svastiko varddhamānaśca nandyāvartaḥ priyaṅgavaḥ || 99 ||
śrīphalaṁ gomayaṁ matsyo dundubhiḥ paṭahasvanaḥ |
ṛṣipatnyaśca kanyāśca śrīmad bhadrāsanaṁ dhanuḥ |
rocanā rucakaścaiva nadīnāṁ saṅgamodakam || 100 ||
suparṇāḥ śatapatrāśca cakorā jīvajīvikāḥ |
nandīmukho mayūraśca baddha-muktāmaṇi-dhvajāḥ || 101 ||
 āyudhāni praśastāni kārya-siddhi-karāṇi ca |
puṇyaṁ vai vigata kleśaṁ śrīmad vai maṅgalānvitam || 102 ||
rāmeṇodāhṛtaṁ pūrvaṁ āyuḥ śrī jaya kāṅkṣiṇā |

|| phalaśrutiḥ ||

ya idaṁ śrāvayed vidvān tathaiva śṛṇuyān naraḥ || 103 ||
maṅgalāṣṭa-śataṁ snāto japan parvaṇi parvaṇi |
vadha bandha parikleśaṁ vyādhi śoka parābhavam || 104 ||
na ca prāpnoti vaikalyaṁ pavitraṁ veda-sammitam |
śrīmat svargyaṁ sadā puṇyaṁ apatya-jananaṁ śivam || 105 ||
śubhaṁ kṣemakaraṁ nṛṇāṁ medhā-jananaṁ uttamam |
sarva-roga-praśamanaṁ svakīrti-kula-vardhanam || 106 ||
śraddhāno dayopeto yaḥ paṭhed ātmavān naraḥ |
sarva-pāpa-viśuddhātmā labhate ca śubhāṁ gatim || 107 ||

|| iti śrīmahābhārate khilabhāge harivaṁśe mahāpurāṇe viṣṇu parvaṇi āhnika stotraṁ sampūrṇam ||



28. Goddess Godavari Stotras – Brahma Puranam

The following is a set of short hymns on Goddess Godavari (River) taken from various chapters of Gautami Mahatmya in Brahma Puranam (Chapters 75-175).

Kaṇva uvāca -
namo'stu gaṅge paramārti-hāriṇī namaḥ kṣudhe sarva-janārti-kāriṇī |
namo maheśānjaṭodbhave śubhe mahāmṛtyu-mukhād-viniḥsṛte || 85-08 ||

kaṇva uvāca -
sarva-maṅgala-māṅgalye brahmī māheśvarī śubhe |
vaiṣṇavī tryambake devī godāvarī namo'stu te || 85-12 |
tryambakasya jaṭodbhūte gautamasyā 'gha-nāśinī |
saptadhā sāgaraṁ yānti godāvarī namo'stu te || 85-13 ||
sarva-pāpa-kṛtāṁ pāpe dharma- -nāśinī |
duḥkha-lobha-mayi devī kṣudhe tubhyaṁ namo namaḥ || 85-14 ||

oṣadhya ūcuḥ -
kiṁ vā 'kariṣyan bhavavartino janā nānā'gha-saṅghābhibhavācca duḥkhitāḥ |
na cā ''gamiṣyad bhavatī bhuvaṁ cet puṇyodake gautamī śambhukānte ||119-09 ||
ko vetti bhāgyaṁ nara-deha-bhājāṁ mahīgatānāṁ saritāṁ-adhīśe |
eṣāṁ mahāpātaka-saṅgh-hantrī tvaṁ amba gaṅge sulabhā sadaiva || 119-10 ||
na te vibhūtiṁ nanu vetti ko'pi trailokya-vandye jagadamba gaṅge |
gaurī samāliṅgita vigraho'pi dhatte smarāriḥ śirasā'pi yat tvām || 119-11 ||
namo'stu te mātar abhīṣṭa-dāyinī namo'stu te brahmamaye 'ghanāśinī |
namo'stu te viṣṇu-padābja-niḥsṛte namo'stu te śambhu-jaṭā-viniḥsṛte || 119-12 ||

śrīrāma uvāca -
asyāḥ prabhāvāddharayo yā'sau mama pitā prabhuḥ |
sarva-pāpa-vinirmuktas tato yātas triviṣṭapam || 157-09 ||
iyaṁ janitrī sakalasya jantor bhukti-pradā muktiṁ athā'pi dadyāt |
pāpāni hanyādapi dāruṇāni kā 'nyā 'nayā 'styatra nadī samānā || 157-10 ||
hatāni śaśvad duritāni caiva asyāḥ prabhāvādarayaḥ sakhāyaḥ |
vibhīṣaṇo maitramupaiti nityaṁ sītā ca labdhā hanumāṁśca bandhuḥ || 157-11 ||
laṅkā ca bhagnā sagaṇaṁ hi rakṣo hataṁ hi yasyāḥ parisevanena |
yāṁ gautamo devavaraṁ prapūjya śivaṁ śaraṇyaṁ sajaṭāmavāpa || 157-12 ||
seyaṁ janitrī sakalepsitānāṁ amaṅgalānāṁ api sannihantrī |
jagat-pavitrīkaraṇaikadakṣā dṛṣṭā'dya sākṣāt saritāṁ savitrī || 157-13 ||
kāyena vācā manasā sadaināṁ vrajāmi gaṅgāṁ śaraṇaṁ śaraṇyām || 157-14 ||

|| iti brāhme mahāpurāṇe gautamī-māhātmye śrīgodāvarī stotrāṇi sampūrṇam ||


27. Sri Kumara Stuti – Sri Shiva Puranam

The following is a rare hymn on Lord Kartikeya taken from Sri Shiva Puranam, RudraSamhita, Kumara Khanda, and Chapter 6. The hymn was sung by Vipra (Brahmin) beseeching Lord Kartikeya to protect the Yajna performed by him.

 Vipra Uvaacha:
śṛṇu svāmin vaco me'dya kaṣṭaṁ me vinivāraya |
sarva-brahmāṇḍa-nāthas tvaṁ ataste śaraṇaṁ gataḥ || 1 ||
tvāṁ vihāya śaraṇyaṁ kaṁ yāyāṁ śivasuta prabho |
sarva-brahmāṇḍa-nāthaṁ hi sarvā'mara-susevitam || 2 ||
dīnabandhur dayāsindhuḥ susevyo bhakta-vatsalaḥ |
hari-brahmādi-devaiśca sustutaḥ parameśvaraḥ || 3 ||
pārvatī-nandanaḥ skandaḥ paramekaḥ parantapaḥ |
paramātmā ''tmadaḥ svāmī satāṁ ca śaraṇārthinām || 4 ||
dīnānātha maheśa śaṅkara-suta trailokya-nātha māyā |
'dhīśa samāgato'smi śaraṇaṁ māṁ pāhi vipra-priya |
tvaṁ sarvaprabhur ānatākhilavida brahmādi-devaiḥ stutas tvaṁ |
māyākṛtir ātma bhaktamugvado rakṣāparo māyikaḥ || 5 ||
bhakta-prāṇa guṇākaras triguṇato bhinno'si śambhu-priyaḥ |
śambhuḥ śambhu-tanuḥ prasanna-mukhadaḥ saccit-svarūpo mahān |
sarvajñas tripuraghna-śaṅkara-sutaḥ satprema-vaśyaḥ sadā |
ṣaḍvaktraḥ priya sādhur ānata-priyaḥ sarveśvaraḥ śaṅkaraḥ |
sādhu-droha-karaghna śaṅkara-guro brahmāṇḍa-nāthaḥ prabhuḥ |
sarveṣāṁ-amarādi-sevita-pado māṁ pāhi sevāpriya || 6 ||
vairi-bhayaṅkara śaṅkara jana-śaraṇasya
vande tava pada-padma sukha-karaṇasya |
vijñaptiṁ mama karṇe skanda nidhehi
nijabhaktiṁ jana cetasi sadā vidhehi || 7 ||
karoti kiṁ tasya bali vipakṣo dakṣo'pi pakṣobhaya pārśva guptaḥ |
kintakṣako 'pyāmiṣa-bhakṣako vā tvaṁ rakṣako yasya sadakṣamānaḥ || 8 ||
vibudha-gurur api tvāṁ stotumīśo na hi syāt
kathaya kathamahaṁ syāṁ manda-buddhir varārcyaḥ |
śuciraśucira-nāryo yādṛśas tādṛśo vā
pada-kamala-parāgaṁ skanda te prārthayāmi || 9 ||
he sarveśvara bhakta-vatsala kṛpāsindho tvadīyo 'smyahaṁ |
bhṛtyaḥ svasya na sevakasya gaṇapasyāgaḥ śataṁ satprabho |
bhaktiṁ kvāpi kṛtāṁ manāgapi vibho jānāsi bhṛtyārtihā |
tvatto nāstyaparo 'vitā na bhagavan matto naraḥ pāmaraḥ || 10 ||
 kalyāṇakartā kali-kalmaṣaghnaḥ kuberabandhuḥ karuṇārdra-cittaḥ |
triṣaṭka-netro rasa-vaktra-śobhī yajñaṁ prapūrṇaṁ kuru me guha tvam || 11 ||
rakṣakas-tvaṁ-trilokasya śaraṇāgata-vatsalaḥ |
yajñakarttā yajñabharttā harase-vighna-kāriṇām || 12 ||
vighna-vāraṇa-sādhūnāṁ sarga-kāraṇa-sarvataḥ |
pūrṇaṁ kuru mameśāna-suta yajñaṁ namo'stu te || 13 ||
sarva-trātā skanda hi tvaṁ sarva-jñātā tvameva hi |
sarveśvaras-tvaṁ īśāno niveśa sakalāvanaḥ || 14 ||
saṅgītajñas-tvamevāsi vedavijñaḥ paraḥ prabhuḥ |
sarvas tathā vidhātā tvaṁ devadevaḥ satāṁ gatiḥ || 15 ||
bhavānī-nandanaḥ śambhu-tanayo vayunaḥ svarāṭ |
dhyātā dhyeyaḥ pitṛṇāṁ hi pitā yoniḥ sadātmanām || 16 ||

|| iti śrīśiva mahāpurāṇe rudra-saṁhitāyāṁ kumāra-khaṇḍe vipra-kṛta śrīkumāra stutiḥ sampūrṇam ||


26. Sri Svarna Mahalakshmi Trishati Namavali

The following is a rare 300 names on Goddess Svarna Mahalakshmi. The source of this hymn is not known.

|| viniyogaḥ ||
hariḥ om | asya śrīsvarṇa-mahālakṣmī triśatī stotra mahāmantrasya |
śrīhayagrīvo bhagavān ṛṣiḥ | anuṣṭup chandaḥ | śrīsvarṇa-mahālakṣmī śaktitraya-
rūpā devatā | śrīsvarṇa-mahālakṣmī prasāda siddhyarthe jape
viniyogaḥ ||

|| kara-nyāsaḥ ||
om aiṁ aṅguṣṭhābhyāṁ namaḥ |
om klīṁ tarjanībhyāṁ namaḥ |
om sauḥ madhyamābhyāṁ namaḥ |
om aiṁ anāmikābhyāṁ namaḥ |
om klīṁ kaniṣṭhikābhyāṁ namaḥ |
om sauḥ kara-tala-kara-pṛṣṭhābhyāṁ namaḥ ||

|| aṅga nyāsaḥ ||
om aiṁ hṛdayāya namaḥ |
om klīṁ śirase svāhā |
om sauḥ śikhāyai vaṣaṭ |
om aiṁ kavacāya hum |
om klīṁ netra-trayāya vauṣaṭ |
om sauḥ astrāya phaṭ |
om bhūrbhuvassuvaroṁ iti digbandhaḥ ||

|| dhyānam ||
dhyāyec caturbhujaṁ devaṁ pāñcajanya gadādharam |
śāntākāraṁ lakṣmī-sahitaṁ hayagrīvaṁ upāsmahe ||
om mahāpuruṣāya vidmahe | ātma-jyotī ca dhīmahi | tanno viṣṇuḥ
pracodayāt ||
śrīlakṣmī-hayagrīvaṁ dhyāyāmi ||
padmākṣī padma-priya-vāsinī padmanābha-paṭṭ-mahiṣī |
trailokya dharma-saṁvarddhanī mahālakṣmī namo'stu te ||
 lakṣmī ca viṣṇu-patnī ca śakti-trayāya rūpiṇī |
samudra-rāja-sutāyai ca santuṣṭāyai namo namaḥ ||
śānta-svarūpiṇī devī saṅkaṭa-nigraha-kāriṇī |
sarva-jana-saukhya-pradāyinī mahālakṣmī namo'stu te ||
candra-bimba-svarūpiṇī devī mahāpātaka-nāśinī |
cāru-hāsa-vadanī ambā svarṇa-lakṣmī namo'stu te ||
om śrīsvarṇalakṣmīṁ dhyāyāmi ||

|| pañca pūjā ||
laṁ pṛthivyātmikāyai gandhaṁ samarpayāmi |
haṁ ākāśātmikāyai puṣpaiḥ pūjayāmi |
yaṁ vāyvātmikāyai dhūpaṁ āghrāpayāmi |
raṁ vahnyātmikāyai dīpaṁ darśayāmi |
vaṁ amṛtātmikāyai amṛtaṁ-mahā-naivedyaṁ nivedayāmi |
saṁ sarvātmikāyai sarvopacāra-pūjāṁ samarpayāmi ||

|| śrīsvarṇa-mahālakṣmī-triśatī - nāmāvaliḥ ||
om hraiṁ hrīṁ śrīṁ om svarṇa-mahālakṣmyai namaḥ | svarṇamaṅgala-
devatāyai | svarṇa-mantrāyai | svarṇa-maṇḍapa-nilayāyai |
svarṇa-mahāmantra-rahasyāyai | svarṇa-mahāyantrāyai | svarṇa-māṇikyamakuṭa-dhāriṇyai | svarṇa-māṅgalya-dhāriṇyai | svarṇa-makara-kuṇḍaladhāriṇyai| svarṇa-māṅgalya-rakṣaṇāyai | aṣṭādaśa-dala-sthitāyai |
aṣṭalakṣmī-svarūpīṇyai | ādilakṣmyai | ādhāra-nilayāyai | ādi-śaktīsvarūpiṇyai
| ādi-śaṅkara-yati-śreṣṭha-sevitāyai | indrāṇyai | iha-parasukha-
vara-prasādinyai | icchā-śaktyai | śrīmannandāyai | om hraiṁ hrīṁ
śrīṁ kṛta nārada saṅgīta-priyāyai namaḥ || 20 ||
om hraiṁ hrīṁ śrīṁ om karuṇā-kaṭākṣāyai namaḥ | karuṇā-mūrtyai |
kalyāṇyai | kalyāṇa-guṇa-śālinyai | garuḍārūḍha-nārāyaṇa-samanvitāyai |
kanaka-dhāriṇyai | kātyāyanyai | kāruṇya-vīkṣiṇyai | kāntimatyai | kāśmīra
bhrūmadhyasthāyai | gāna-rūpiṇyai | gāna-priyāyai | kāla-rūpiṇyai |
kālakaṇṭhī-svarūpiṇyai | cārumatyai | samudra-rāja-tanayāyai | samudrarāja-
vaṁśa-pāvanāyai | saṅkaṭa-nivāriṇyai | sakala-sampad-dhāriṇyai | om
hraiṁ hrīṁ śrīṁ om sakala-sampat-karyai namaḥ || 40 ||
om hraiṁ hrīṁ śrīṁ om sakala-saubhāgya-dāyinyai namaḥ | sakalaśakti-
svarūpiṇyai | sarvālaṅkāra-bhūṣitāyai | sakala-kalā-valyai | suvāsinyai |
suvāsinyarcana-priyāyai | sugandha-priyāyai | sukha-priyāyai | sugandhapuṣpa-priyāyai | sugandha-tāmbūla-priyāyai | sugandhāyai | suvarlokanivāsinyai| sukunda-kundalāyai | caturveda-svarūpiṇyai | santāna-lakṣmyai| caturveda-gāna-priyāyai | campakāraṇya-vāsinyai | caturbhujāyai | śāntasvarūpiṇyai | om hraiṁ hrīṁ śrīṁ om cāru-hāsa-vadanāyai namaḥ || 60 ||
om hraiṁ hrīṁ śrīṁ om sādhivīka-guṇa-śālinyai namaḥ | sāma-gā_napriyāyai
| śyāmalāyai | śrīcakra-nilayāyai | śrīdhara-baddha-māṅgalyakaṇṭhasthāyai
| śrīmannārāyaṇa-nāyakhyai | śrīmādhava-vakṣa-sthalavāsinyai
| śrīsvarṇa-kamala-varṣiṇyai | śrīvidyā-svarūpiṇyai | śrīvaikuṇṭhavāsinyai
| śriyai | kṣīra-sāgarodbhavāyai | śrīsāgara-nilayāyai | sindūratilakāñcitāyai
| sindhu-bhairavyai | cintāmaṇi-śyamantamaṇi-dhariṇyai |
cūḍāmaṇi-cūlāmaṇi-dhariṇyai | kaustubhamaṇi-mālā-dhariṇyai | kaumāryai
| om hraiṁ hrīṁ śrīṁ om gauryai namaḥ || 80 ||
om hraiṁ hrīṁ śrīṁ om ūrdhvakeśinyai namaḥ | svarṇa-kiṅkiṇīdhāriṇyai
| svarṇa-navābharaṇa-bhūṣitāyai | svarṇa-ratna-pīṭha-sthitāyai |
svarṇa-tāṭaṅga-dhāriṇyai | svarṇa-dhāriṇyai | svarṇa-devyai | svarṇa-pūrṇakumbha-svarūpiṇyai | svarṇa-pūrṇāyai | svarṇa-sundaryai | svarṇa-dvijahastāyai| svarṇa-padmākṣyai | svarṇa-teja-svarūpiṇyai | svarṇā'karṣiṇyai |
svarṇa-kusumārcana-priyāyai | kailāsa-nātha-sodaryai | koṭīśvaryai | gopriyāyai | mahāpātaka-nāśinyai | om hraiṁ hrīṁ śrīṁ om madhura-gānapriyāyai namaḥ || 100 ||
om hraiṁ hrīṁ śrīṁ om madhura-vāgadhīśvaryai namaḥ | makarakuṇḍala-
dhāriṇyai | madhura-puṣpa-mālā-dhariṇyai | maṅgala-vigrahasvarūpiṇyai
| mahonnatāyai | manda-hāsa-vadanāyai | mamākārasvarūpiṇyai
| madhurāṇyai | manorañjita-priyāyai | manonmaṇyai |
manoharyai | tulasī-patrārcana-santuṣṭāyai | rakta-varṇādharāyai | raktavastra-dhāriṇyai | haridrā-kuṅkumārcana-priyāyai | viṣṇu-patnyai |
jagajjananyai | hṛdaya-kamala-vāsinyai | ādi-lakṣmyai | om hraiṁ hrīṁ śrīṁ
om dhana-lakṣmyai namaḥ || 120 ||
om hraiṁ hrīṁ śrīṁ om dhānya-lakṣmyai namaḥ | vijaya-lakṣmyai |
vīra-lakṣmyai | vidyā-lakṣmyai | gaja-lakṣmyai | aṣṭa-lakṣmyai | saubhāgyalakṣmyai | amṛta-lakṣmyai | bhoga-lakṣmyai | oṁkāriṇyai | oṁkāra-praṇavasvarūpiṇyai | hrīṅkāriṇyai | hraimyāyai | hrīmyāyai | śrīmyāyai | śrīvidyāsvarūpiṇyai | adbhutāyai | cetanāyai | acetanāyai | om hraiṁ hrīṁ śrīṁ om sthūlāyai namaḥ || 140 ||

om hraiṁ hrīṁ śrīṁ om sthūla-śarīrāyai namaḥ | sthūla-sūkṣmaśarīriṇyai
| pañca-prāṇa-svarūpiṇyai | jīva-laya-nilayāyai | vikalpāyai |
nirvikalpāyai | jaṭārkanyai | jagajjananyai | trailokya-dharma-varddhinyai |
prapañca-rakṣaṇāyai | pāpa-vimocinyai | vyāpakāyai | gomatyai | durgālakṣmyai | śītalāyai | kālyai | nīlāyai | triśūlinyai | kātyāyinyai | om hraiṁ hrīṁ śrīṁ om bhagavatyai namaḥ || 160 ||
om hraiṁ hrīṁ śrīṁ om bhavānyai namaḥ | kaṭhūra-ghora-svarūpiṇyai
| kapāla-hāriṇyai | rudra-priyāyai | kṣema-saukhya-vara-prasādinyai |
duḥkha-nivāriṇyai | duṣṭa-devatā-nigrahāyai | tuṣṭāyai | auṣadhyai | bhavaroga- nivāriṇyai | pañca-bhūta-svarūpiṇyai | pañcākṣaryai | icchā-śaktyai | kriyā-śaktyai | jñāna-śaktyai | jñāna-svarūpiṇyai | vahni-maṇḍala-vāsinyai | sahasra-dalā'kṣyai | bindu-nilayāyai | om hraiṁ hrīṁ śrīṁ om binduākarṣaṇa- devyai namaḥ || 180 ||
om hraiṁ hrīṁ śrīṁ om prakṛti-śaktyai namaḥ | mūla-prakṛtyai |
kuṇḍalinyai | bhujaṅgī-śaktyai | prāṇa-śaktyai | mātṛkā-śaktyai | īśvaryai |
kuṭilaṅgī-śaktyai | svādhiṣṭhāna-nilayāyai | maṇipūrakāyai | anāhatanāyakhyai
| viśuddhi-nilayāyai | ājñā-śaktyai | sahasra-nilayāyai |
svādhiṣṭhāna-nilaya-vāsinyai | aṁ-svarūpiṇyai | ṣaḍ-dala-padma-vāsinyai |
svarṇa-svarūpiṇyai | kākinyambā-svarūpiṇyai | om hraiṁ hrīṁ śrīṁ om
caturmukhāyai namaḥ || 200 ||
om hraiṁ hrīṁ śrīṁ om śūla-pālinyai namaḥ | pāśa-varada-hastāyai |
māṁsa-priyāyai | akṣara-śaktyai | bhadrakālyai | patnī-devyai | mahāmāyādevyai | yaśasvinyai | raktāyai | lamborvyai | maṇipūraka-nilaya-vāsinyai |agni-svarūpiṇyai | daśa-dala-sthitāyai | mukha-traya-svarūpiṇyai | bījāpūraphala- varṇāyai | lākinyambā-svarūpiṇyai | vajrāyudha-hastāyai | ḍāmaryāyai | ṭaṅkāriṇyai | om hraiṁ hrīṁ śrīṁ om nūrṇā-devyai namaḥ || 220 
om hraiṁ hrīṁ śrīṁ om tāmasyai namaḥ | sthāṇvyai | dākṣāyiṇyai |
kākinī-devyai | nāryai | pārvatyai | phaṭkāriṇyai | anāhata-nilaya-vāsinyai |
vāyu-svarūpiṇyai | dvādaśa-dala-sthitāyai | sphaṭika-varṇāyai | rākiṇyambāsvarūpiṇyai | dvimukha-svarūpiṇyai | akṣa-mālā-dhāriṇyai | śūla-kapālinyai | ḍamara-hastāyai | akṣara-śaktyai | kālarātryai | ghaṇṭākarṣiṇyai | om hraiṁ hrīṁ śrīṁ om nārṇā-devyai namaḥ || 240 ||
om hraiṁ hrīṁ śrīṁ om caṇḍā-devyai namaḥ | chāyā-rūpiṇyai | jayāyai | jhṅkāriṇyai | jñāna-rūpāyai | ṭaṅka-hastāyai | śabda-brahma-svarūpiṇyai |
ākāśa-nilayāyai | ṣoḍaśa-dala-sthitāyai | marakata-varṇāyai | ḍākinyambā
 svarūpiṇyai | eka-mukha-svarūpiṇyai | khaḍga-kheṭaka-śūla-hastāyai |
rasa-priyāyai | amṛtāyai | ākarṣiṇyai | indrāṇyai | īśānyai | om hraiṁ hrīṁ śrīṁ
om umāyai namaḥ || 260 ||
om hraiṁ hrīṁ śrīṁ om ūrdhva-keśinyai namaḥ | rudrāyai | ṝkārāyai | lṛkārāyai | ekapadāyai | aiśvaryātmikāyai | kārāyai | auṣadhyai | ambikāyai | akṣarāyai | ājñā-nilaya-vāsinyai | dvi-dala-sthitāyai | pañca-bhūtasvarūpiṇyai | hākinyambā-svarūpiṇyai | dvimukhāyai | caturmukhāyai | jñāna-mudrāyai | akṣa-mālā-dharāyai | ḍamaru-kapāla-hastāyai | om hraiṁ
hrīṁ śrīṁ om haṁsavatyai namaḥ || 280 ||
om hraiṁ hrīṁ śrīṁ om kṣamāvatyai namaḥ | yākinyambā-svarūpiṇyai
| sarasvatyai | haṁsa-vāhinyai | vāg-vilāsinyai | vīṇā-gāna-rūpiṇyai |
hemamālinyai | navagraha-maṇḍala-nāyakhyai | navaśakti-svarūpiṇyai |
nakṣatra-devatā-sevitāyai | prasanna-dāsa-priyāyai | prasanna-dāsapūjitāyai
| mahāyoga-pīṭha-vāsinyai | koṭi-sūrya-prakāśa-svarṇa-lakṣmyai |
śrīprasanna-veṅkaṭeśa-priyāyai | śrīdurgālakṣmyai | ātma-svarūpiṇyai |
ātma-jyoti-aikya-svarūpiṇyai | ātma-jyotiṣe | om hraiṁ hrīṁ śrīṁ om
svarṇa-lakṣmyai namaḥ || 300 ||

|| iti śrīsvarṇa-mahālakṣmī-triśatī nāmāvaliḥ sampūrṇam ||


25. Sri Savitri Stotram – Lord Vishnu – Skanda Puranam

The following is a rare and short hymn on Goddess Savitri by Lord Vishnu and is taken from Skanda Puranam, Prabhasa Khanda, and Chapter 165.

śrīviṣṇuruvāca -
namo'stu te mahādevī bhūrbhuvaḥ-svas trayīmayī |
sāvitrī durga-taraṇī tvaṁ vāṇī saptadhā smṛtā || 1 ||
sarvāṇi stuti śāstrāṇi lakṣaṇāni tathaiva ca |
bhaviṣyā sarva-śāstrāṇāṁ tvaṁ tu devī namo'stu te || 2 ||
śvetā tvaṁ śveta-rūpo'si śaśāṅkena samānanā |
śaśi-raśmi-prakāśena hariṇorasi rājase || 3 ||
divya-kuṇḍala-pūrṇābhyāṁ śravaṇābhyāṁ vibhūṣitā |
tvaṁ-siddhis tvaṁ-tathā-ṛddhiḥ kīrtiḥ śrīḥ santatir matiḥ || 4 ||
sandhyā rātri prabhātas tvaṁ kālarātris tvameva ca |
karṣukāṇāṁ yathā sītā bhūtānāṁ dhāriṇī tathā || 5 ||

|| iti śrīskānde mahāpurāṇe prabhāsa-khaṇḍe śrīviṣṇu-kṛta sāvitrī-stotraṁ sampūrṇam ||



24. Sri Krishna Seva Vidhanam – By Sage Vyasa – Sri Garga Samhita

The following is a rare prescription to perform Puja on Lord Krishna taken from Garg Samhita, Vigyana Khanda and Chapter 9 titled Krishna Seva Vidhanam. This prescription was given to King Agrasena by Sage Vyasa. At the end of Puja, one should perform Ahuti as well as Namaskara with the given names of Lord Vishnu followed by prayers to various parts of His body, his weapons, etc. After this, prayer should be performed to Lord Vishvaksena, Lord Shiva, Lord Brahma, Goddess Durga, Lord Vinayaka, Dig Palakas and Navagrahas. Finally Artito Lord Krishna should be shown with the given mantras and prostration on the ground. This should be followed by Hari Sankirtana with instruments and finally Lord Krishna should be laid to sleep. The brief phalasruti even by Yogis, is revered by the dwellers of heaven and attains Goloka at the end of hisojourn in this world while giving four Purusharthas in this abode.

śrīvyāsa uvāca -
upacārasya mantrāṇi vedoktāni śubhāni ca |
tubhyaṁ vakṣyāmi rājendra śṛṇuṣvaikāgra-mānasaḥ || 1 ||

|| āvāhanam ||
goloka-dhāmādhipate ramāpate govinda dāmodara dīnavatsala |
rādhāpate mādhava sātvatāṁ-pate siṁhāsane'smin mama saṁmukho bhava || 2 ||

|| āsanam ||
śrīpadmarāga sphurad ūrdhva-pṛṣṭhaṁ mahārhavaidūryakhacit padābjam |
vaikuṇṭha vaikuṇṭhapate gṛhāṇa pītaṁ taḍiddhāṭaka-kumbha-khaṇḍam || 3 ||

|| pādyam ||
paraṁ sthitaṁ nirmala raukma-pātre samāhṛtaṁ bindusarovarāddhi |
yogeśa vedeśa jagannivāsa gṛhāṇa pādyaṁ praṇamāmi pādau || 4 ||

|| arghyam ||
jalaja campaka puṣpa samanvitaṁ vimalaṁ arghyaṁ anarghadara-sthitam |
pratigṛhāṇa ramā-ramaṇa prabho yadupate yadunātha yadūttama || 5 ||

|| snānam ||
kāśmīra pāṭīra vimiśritena sumallikośīravatā jalena |
snānaṁ kuru tvaṁ yadunātha deva govinda gopālaka tīrthapāda || 6 ||

|| madhuparka snānam |
madhyāhna candrārka bhavaṁ malāpahaṁ sitāṅga samparka manoharaṁ param |
gṛhāṇa viṣṇo madhuparkamenaṁ saṁdṛśya pītāmbara sātvatāṁ pate || 7 ||

|| vastram ||
vibho sarvataḥ prasphurat projjvalaṁ ca sphurad raśmi ramyaṁ paraṁ durlabhaṁ ca |
svato nirmitaṁ padma kiñjlaka-varṇaṁ gṛhāṇāmbaraṁ deva pītāmbarākhyam || 8 ||

|| yajñopavītam ||
suvarṇābhaṁ āpīta-varṇaṁ sumantraiḥ paraṁ prokṣitaṁ vedavin nirmitaṁ ca |
śubhaṁ pañcakāryeṣu naimittikeṣu prabho yajña yajñopavītaṁ gṛhāṇa || 9 ||

|| bhūṣaṇam ||
kanaka-ratna-mayaṁ maya-nirmitaṁ madanarukkadanaṁ sadanaṁ rucām |
uṣasi pūṣa-suvarṇa vibhūṣaṇaṁ sakala-loka-vibhūṣaṇa gṛhyatām || 10 ||
|
| gandham ||
sandhyendu-śobhaṁ bahu-maṅgalaṁ śrīkāśmīra-pāṭīraka paṅka-yuiktam |
svamaṇḍanaṁ gandhacayaṁ gṛhāṇa samasta-bhūmaṇḍala-bhāra-hārin || 11 ||

|| akṣatān ||
brahmāvarte brahmaṇā pūrvamuptān brāhmais toyaiḥ siñcitān viṣṇunā ca |
rudreṇārād rakṣitān rākṣasebhyaḥ sākṣād bhūman akṣatāṁs tvaṁ gṛhāṇa || 12 ||

||Pushpani||
mandāra santānaka pārijāta kalpadruma śrīhari candanānām |
gṛhāṇa puṣpāṇi hare tulasyā miśrāṇi sākṣān navamañjarībhiḥ || 13 ||

|| dhūpam ||
lavaṅga pāṭīraja cūrṇa miśraṁ manuṣya devā'sura saukhyadaṁ ca |
sadyaḥ sugandhī-kṛta harmyadeśaṁ dvārāvatī-bhūpa gṛhāṇa dhūpam || 14 ||

|| dīpam ||
tamo-hāriṇaṁ jñānamūrtiṁ manojñaṁ lasad varti karpūra pūraṁ gavājyam |
jagannātha deva prabho viśvadīpa sphuraj jyotiṣaṁ dīpa-mukhyaṁ gṛhāṇa || 15 ||

|| naivedyam ||
rasaiḥ śarair bheda vidhi vyavasthitaṁ rasai rasāḍhyaṁ ca yaśomatī-kṛtam |
gṛhāṇa naivedyaṁ idaṁ surocakaṁ gavyāmṛtaṁ sundara nanda-nandana || 16 ||

|| jalam ||
gaṅgottarī vega balāt samuddhṛtaṁ suvarṇa-pātreṇa himāṁśu śītalam |
sunirmalābhaṁ hyamṛtopamaṁ jalaṁ gṛhāṇa rādhāvara bhaktavatsala || 17 ||

|| ācamanam ||
rādhāpate śrīvirajāpate prabho śriyaḥ-pate sarvapate ca bhūpate |
kaṅkola jātīphala puṣpa vāsitaṁ paraṁ gṛhāṇācamanaṁ dayānidhe || 18 ||

| tāmbūlam ||
jātīphalailāsu lavaṅga nāgavallī-dalaiḥ pūgaphalaiśca saṁyutam |
muktā sudhā khādirasāra-yuktaṁ gṛhāṇa tāmbūlaṁ idaṁ rameśa || 19 ||

||Dakshina||
ākapāla vasupāla maulibhir vanditāṅghri yugala prabho hare |
dakṣiṇāṁ parigṛhāṇa mādhava lokadakṣa varadakṣiṇāya te || 20 ||

|| nīrājanam ||
prasphurat paramadīpti maṅgalaṁ go-ghṛtākta-nava-pañca-vartikam |
ārtikaṁ parigṛhāṇa cārtihan puṇya-kīrti viśadīkṛtāvane || 21 ||

|| namaskāraḥ ||
namo'stvanatāya sahasramūrtaye sahasra-pādākṣi-śirorubāhave |
sahasra-nāmne puruṣāya śāśvate sahasra-koṭi-yuga-dhāriṇe namaḥ || 22 ||

|| pradakṣiṇam ||
samasta tīrtha yajña dāna pūrtakādijaṁ phalam |
labhate parasya śāśvataṁ karoti yaḥ pradakṣiṇam || 23 ||

|| prārthanā ||
hare mat samaḥ pātakī nāsti bhūmau tathā tvat samo nāsti pāpāpahārī |
iti tvaṁ ca matvā jagannātha deva yathecchā bhavet te tathā māṁ kuru tvam || 24 ||

|| stutiḥ ||
saṁjñānamātraṁ sadasatparaṁ mahac chaśvat praśāntaṁ vibhavaṁ samaṁ mahat |
tvāṁ brahma vande hi sudurgamaṁ paraṁ sadā svadhāmnā paribhūtakaitavam ||25 ||
evaṁ sampūjya deveśaṁ ebhir mantrair mahātmane |
praṇamya viṣṇuṁ sarvāṅga pūjāṁ kuryāt prayatnataḥ || 26 ||

|| prāṇāyāmam ||
om namo nārāyaṇāya puruṣāya mahātmane |
viśuddha sattvadhīsthāya mahāhaṁsāya dhīmahi || 27 ||

|| mantra āhuti ||
om viṣṇave madhusūdanāya vāmanāya trivikramāya śrīdharāya hṛṣīkeśāya
padmanābhāya dāmodarāya saṅkarṣaṇāya vāsudevāya pradyumnāya aniruddhāya
adhokṣajāya purśottamāya śrīkṛṣṇāya namaḥ |
iti pāda gulpha jānūrukaṭyudara pṛṣṭha bhujā kandhara karṇa nāsikā 'dhara netra
śiraḥsu pṛthak pṛthak pūjyāmīti sarvaṅga-pūjāṁ kuryāt | tathā sakhī sakha śaṅkha cakra
gadā padmāsi dhanur bāṇa hala musalādīn tathā kaustubha vanamālā śrīvatsa
pītāmbara nīlāmbara vaṁśī vetrādīn tathā tālāṅka garuḍāṅka ratha dāruka sumati
sārathi garuḍa kumuda nanda sunanda caṇḍa mahābala kumudākṣādīn | praṇava
 pūrveṇa caturthyantena namaḥ samyuktena nāmnā tathā viṣvaksena śiva vidhi durgā
vināyaka digpāla varuṇa navagraha mātṛkādīn mantraiḥ pūjayet |
om namo vāsudevāya namaḥ saṅkarṣaṇāya ca |
pradyumnāyāniruddhāya sātvatāṁ pataye namaḥ || 28 ||

|| samarpaṇam ||
devaṁ pradakṣiṇīkṛtya mahābhogaṁ nidhāya ca |
praṇamed daṇḍavad bhūmau mantrametaṁ udīrayet || 29 ||
dhyeyaṁ sadā paribhavaghnaṁ abhīṣṭado'haṁ
tīrthāspadaṁ śiva viriñci nutaṁ śaraṇyam |
bhūtyārtihan praṇatapāla bhavābdhipotaṁ
vande mahāpuruṣa te caraṇāravindam || 30 ||

|| phalaśrutiḥ ||
iti natvā hariṁ rājan punar nīrājanaṁ hareḥ |
kārayed vidhivad bhakto hari bhakta-janaiḥ saha || 31 ||
ghaṭi-vādya raṇad ghaṅṭākāṁsya vīṇādi kīcakaiḥ |
kara tāla mṛdaṅgādyaiḥ kīrtanaṁ kārayed budhaḥ || 32 ||
nṛtyanti śrīharer agre bhaktā vai prema vihvalāḥ |
jayadhvani samāyuktāḥ satkathā gāna tatparāḥ || 33 ||
punaḥ prabhuṁ namaskṛtya mandire tapanojjvale |
śayanaṁ kārayet samyak śrīkṛṣṇasya mahātmanaḥ || 34 ||
evaṁ karoti śrīkṛṣṇa sevāṁ yo lagna mānasaḥ |
praṇamanti ca taṁ rājan devatāḥ svarga-saṁbhavāḥ || 35 ||
so'pi rājendra nāke'pi padaṁ dhṛtvā harer janaḥ |
ante yāti paraṁ dhāma golokaṁ yogi durlabham || 36 ||
iti śrīkṛṣṇa sevāyā vidhānaṁ varṇitaṁ mayā ||
catuḥ padārthadaṁ nṝṇāṁ kiṁ bhūyaḥ śrotuṁ icchasi || 37 ||

|| iti śrīgarga saṁhitāyāṁ vijñāna-khaṇḍe vyāsograsena saṁvāde śrīkṛṣṇa-sevā-vidhāna varṇanaṁ sampūrṇam ||


23. Sri Vighneshwara Stotram – Brahma Puranam

The following is a rare hymn on Lord Vighneshwara taken from Brahma Puranam, Gautami Mahatmya and Chapter 114 titled Avighna Tirtha Varnanam. In the brief Phalashruti, Lord Ganesha mentions that one who prays to Him with utmost devition never experiences poverty or miseries and one who takes holy dip in Avighna Titrtha (somewhere along the path of river Godavari) and offers Dana (charity) will get all wishes fulfilled without any doubt.

Devā ūcuḥ -
yaḥ sarva-kāryeṣu sadā surāṇāṁ apīśa-viṣṇvambuja-saṁbhavānāṁ |
pūjyo namasyaḥ paricintanīyas taṁ vighnarājaṁ śaraṇaṁ vrajāmaḥ || 1 ||
na vighnarājena samo 'sti kaścid devo mano-vāñchita-saṁpradātā |
niścitya caitat tripurāntako'pi taṁ pūjayāmāsa vadhe purāṇām || 2 ||
karotu so 'smākaṁ avighnaṁ asmin mahākratau satva ramā 'mbikeyaḥ |
dhyātena yenā 'khila dehabhājāṁ pūrṇā bhaviṣyanti mano'bhilāṣāḥ || 3 ||
mahotsavo 'bhūd akhilasya devyā jātaḥ sutaścintita mātra eva |
ato 'vadan surasaṅghāḥ kṛtārthāḥ sadyojātaṁ vighnarājaṁ namantaḥ || 4 ||
yo māturutsaṅgato'tha mātrā nivāryamāṇo'pi balācca candram |
saṅgopayāmāsa pitur jaṭāsu gaṇādhināthasya vinoda eṣaḥ || 5 ||
papau stanaṁ mātur athā'pi tṛpto yo bhrātṛmātsaryakaṣāya buddhiḥ |
lambodaras tvaṁ bhava vighnarājo lambodaraṁ nāma cakāra śambhuḥ || 6 ||
saṁveṣṭito devagaṇair maheśaḥ pravartatāṁ nṛtyaṁ itītyuvāca |
santoṣito nūpurarāvamātrād gaṇeśvaratve 'bhiṣiṣeca putram || 7 ||
yo vighnapāśaṁ ca kareṇa bibhrat skandhe kuṭhāraṁ ca tathā pareṇa |
apūjito vighnamatho'pi mātuḥ karoti kau vighnapateḥ samo 'nyaḥ || 8 ||
dharmārtha kāmādiṣu pūrva-pūjyo devā'suraiḥ pūjyata eva nityam |
yasyā 'rcanaṁ naiva vināśamasti taṁ pūrva-pūjyaṁ prathamaṁ namāmi || 9 ||
yasyā'rcanāt prārthanayā 'nurūpāṁ dṛṣṭvā tu sarvasya phalasya siddhim |
svatantra sāmarthya kṛtātigarvaṁ bhrātṛ-priyaṁ tvākhurathaṁ tamīḍe || 10 ||
yo mātaraṁ sarasair nṛtya gītais tathā 'bhilāṣair akhilair vinodaiḥ |
santoṣayāmāsa tadā 'tituṣṭaṁ taṁ śrīgaṇeśaṁ śaraṇaṁ prapadye || 11 ||
suropakārair asuraiśca yuddhaiḥ stotrair namaskāra paraiśca mantraiḥ |
pitṛ-prasādena sadā samṛddhaṁ taṁ śrīgaṇeśaṁ śaraṇaṁ prapadye || 12 ||
jaye purāṇāṁ akarotpratīpaṁ pitrā'pi harṣāt pratipūjito yaḥ |
nirvighnatāṁ cā'pi punaścakāra tasmai gaṇeśāya namaskaromi || 13 ||

|| phalaśruti||
śrīgaṇeśa uvāca -
stotreṇānena ye bhaktyā māṁ stoṣyanti yatavratāḥ |
teṣāṁ dāridrya duḥkhāni na bhaveyuḥ kadācana || 14 ||
atra ye bhaktitaḥ snānaṁ dānaṁ kuryur atandritāḥ |
teṣāṁ sarvāṇi kāryāṇi bhaveyur iti manyatām || 15 ||
  
|| iti śrībrāhme mahāpurāṇe gautamī-māhātmye avighna-tīrtha-varṇanaṁ-
nāmo'dhyāye śrīvighneśvara stotraṁ sampūrṇam ||


22. Sri Surya Stuti – By Shiva & Vishnu – Bhavishya Puranam

The following is a rare hymn on Lord Surya by Lord Shiva and Lord Vishnu taken from
Bhavishya Purana, Saptami Kalpa and Chapter 153.

Mahādeva uvāca -
jaya-bhāva jayā'jeya jaya-haṁsa divākara |
jaya-śaṁbho mahābāho khaga gocara bhūdhara || 1 ||
jaya-loka-pradīpena jaya-bhāno jagatpate |
jaya-kāla jayā'nanta saṁvatsara śubhānana || 2 ||
jaya-devā 'diteḥ-putra kaśyapā'nanda-vardhana |
tamoghna jaya-sapteśa jaya-saptāśva-vāhana || 3 ||
graheśa jaya-kāntīśa jaya-kāleśa śaṅkara |
artha-kāmeśa dharmeśa jaya-mokṣeśa śarmada || 4 ||
jaya-vedāṅga-rūpāya graha-rūpāya vai namaḥ |
satyāya satya-rūpāya surūpāya śubhāya ca || 5 ||
krodha-lobha-vināśāya kāma-nāśāya vai jaya |
kalmāṣa-pakṣi-rūpāya yati-rūpāya śaṁbhave || 6 ||
viśvāya viśva-rūpāya viśvakarmāya vai jaya |
jayoṁkāra vaṣaṭkāra svāhākāra svadhāmaya || 7 ||
jayā'śvamedha-rūpāya cā'gnirūpā 'ryamāya ca |
saṁsārārṇava-pītāya mokṣa-dvāra-pradāya ca || 8 ||
saṁsārārṇava-magnasya mama deva jagatpate |
hastālambano deva bhava tvaṁ gopate 'dbhuta || 9 ||
viṣṇuruvāca -
namāmi devadeveśaṁ bhūta-bhāvanaṁ avyayam |
divākaraṁ raviṁ bhānuṁ mārtāṇḍaṁ bhāskaraṁ bhagam || 10 ||
indraṁ viṣṇuṁ hariṁ haṁsaṁ arkaṁ loka-guruṁ vibhum |
trinetraṁ tryakṣaṁ tryaṅgaṁ trimūrtiṁ trirgatiṁ śubham || 11 ||
 ṣaṇmukhāya namo nityaṁ trinetrāya namo namaḥ |
caturviṁśati-pādāya namo dvādaśa-pāṇaye || 12 ||
namaste bhūta-pataye lokānāṁ-pataye namaḥ |
devānāṁ-pataye nityaṁ varṇānāṁ-pataye namaḥ || 13 ||
tvaṁ-brahmā tvaṁ-jagannātho rudras-tvaṁ ca prajāpatiḥ |
tvaṁ-somas tvaṁ-tathā'dityas tvaṁ-oṁkāraka eva hi || 14 ||
bṛhaspatir-budhas-tvaṁ hi tvaṁ-śukras tvaṁ-vibhāvasuḥ |
yamas-tvaṁ varuṇas-tvaṁ hi namaste kaśyapā'tmaja || 15 ||
tvayā tatamidaṁ sarvaṁ jagat sthāvara jaṅgamam |
tvatta eva samutpannaṁ sadevā'sura-mānuṣam || 16 ||
brahmā cā'haṁ rudraśca samutpannā jagatpate |
kalpādau tu purā deva sthitaye jagato 'nagha || 17 ||
namaste vedarūpāya ahorūpāya vai namaḥ |
namaste jñāna-rūpāya yajñāya ca namo namaḥ || 18 ||
prasīdā 'smāsu deveśa bhūteśa kiraṇojjvala |
saṁsārārṇavamagnānāṁ prasādaṁ kuru gopate || 19 ||
vedāntāya namo nityaṁ namo yajñakalāya ca || 20 ||

|| iti śrībhaviṣye mahāpurāṇe saptamī-kalpe sūrya-tejo-varṇanaṁ-nāmādhyāye śrīśiva-viṣṇu-kṛta śrīsūrya stotraṁ sampūrṇam ||



21. Sri Vamana Dwishati Namavali - Vamana Puranam

The following contains a few Dhyana Shlokas of Lord Vamana/Trivikrama (taken from a manuscript published by Tanjore Saraswati Mahal) and 200 names of Lord Vamana converted from Sri Vamana Stuti in Vamana Purana and Chapter 92.

|| śrīdadhivāmanamūrti dhyānam ||

muktāgauraṁ navamaṇi vilasad bhūṣaṇaṁ candra-saṁstham |
bhṛṅgākārair alaka nikaraiś śobhi vaktrā'ravindam |
hastābjābhyāṁ kanaka kalaśaṁ śuddha toyābhipūrṇam |
dadhyannāḍhyaṁ kanaka caṣakaṁ dhārayantaṁ bhajāmaḥ ||

|| śrībhogavāmanamūrti dhyānam ||
nīlavarṇaḥ caturbāhuḥ śaṅkha-cakra-gadābja-dhṛk |
sarvān bhogān dadātyeṣa bhaktānāṁ bhoga-vardhanaḥ ||

|| śrīviśvavāmanamūrti dhyānam ||
pītāmbarottarīyo'sau mauñjī kaupīnadhṛk hariḥ |
kamaṇḍaluṁ ca dadhyannaṁ daṇḍaṁ chatraṁ kare dadhat |
yajñopavīta tattvāṅgo dhyātavyo vāmanas sadā ||

|| śrītrivikrama dhyānam ||
brahmāṇḍa pṛthvī gata pāda paṅkajaṁ
vāmāṅghriṇā '' krānta nabho 'vakāśam |
tṛtīya pādāṅgita daitya mastakaṁ
trivikramaṁ taṁ śaraṇam prapadye ||

|| śrīvāmana dviśatī - nāmāvaliḥ ||
om devādhidevāya namaḥ | vāsudevāya | ekaśṛṅgāya | bahurūpāya | vṛṣākapaye
| bhūta-bhāvanāya | surā'sura-vṛṣāya | surā'sura-mathanāya | pītavāsase | śrīnivāsāya
| asura-nirmitāntāya | amita-nirmitāya | kapilāya | mahākapilāya | viṣvaksenāya |
nārāyaṇāya | dhruva-dhvajāya | satya-dhvajāya | khaḍga-dhvajāya | tāla-dhvajāya
namaḥ || 20 ||
om vaikuṇṭhāya namaḥ | puruṣottamāya | vareṇyāya | viṣṇave | aparājitāya |
jayāya | jayantāya | vijayāya | kṛtāvartāya | mahādevāya | anāde | anantāya | ādyantamadhya-
nidhanāya | purañjayāya | dhanañjayāya | śuciśravāya | pṛśni-garbhāya |
kamala-garbhāya namaḥ || 40 ||
om kamalāyatākṣāya namaḥ | śrīpataye | viṣṇumūlāya | mūlādhivāsāya |
dharmādhivāsāya | dharmavāsāya | dharmādhyakṣāya | prajādhyakṣāya |
gadādharāya | śrīdharāya | śrutidharāya | vanamālādharāya | lakṣmīdharāya |
 dharaṇīdharāya | padmanābhāya | viriñcaye | ārṣṭiṣeṇāya | mahāsenāya |
senādhyakṣāya | puruṣṭutāya namaḥ || 60 ||
om bahukalpāya namaḥ | mahākalpāya | kalpanāmukhāya | aniruddhāya |
sarvagāya | sarvātmane | dvādaśātmakāya | sūryātmakāya | somātmakāya |
kālātmakāya | vyomātmakāya | bhūtātmakāya | rasātmakāya | paramātmane |
sanātanāya | muñjakeśāya | harikeśāya | guḍākeśāya | keśvāya | nīlāya namaḥ || 80 ||
om sūkṣmāya namaḥ | sthūlāya | pītāya | raktāya | śvetāya | śvetādhivāsāya |
raktāmbara-priyāya | prītikarāya | prītivāsāya | haṁsāya | nīlavāsāya | sīra-dhvajāya |
sarva-lokādhivāsāya | kuśeśayāya | adhokṣajāya | govindāya | janārdanāya |
madhusūdanāya | vāmanāya | sahasraśīrṣāya namaḥ || 100 ||
om sahasra-dṛśe namaḥ | sahasrapādāya | kamalāya | mahāpuruṣāya |
sahasrabāhave | sahasramūrtaye | sahasravadanāya | viśvadeveśāya | viśvabhuve |
viśvātmakāya | viśvarūpāya | viśva-sambhavāya | viśvātmakāya | puṣpahāsāya |
mahāhāsāya | paramāya | omkārāya | vaṣaṭkārāya | svāhākārāya | vauṣaṭkārāya
namaḥ || 120 ||
om svadhākārāya namaḥ | vedamayāya | tīrthamayāya | yajamānamayāya |
yajñamayāya | sarva-dhātre | yajña-bhoktre | śukra-dhātre | bhūrdāya | bhuvardāya
| svardāya | svarṇadāya | godāya | amṛtadāya | brahmādaye | brahmamayāya |
yajñāya | vedakāmāya | vedyāya | yajñadhārāya namaḥ || 140 ||
om mahāmīnāya namaḥ | mahāsenāya | mahāśirāya | nṛkesariṇe | hotāya |
homyāya | havyāya | hūyamānāya | hayamedhāya | potāya | pāvayitāya | pūtāya |
pūjyāya | dātre | hanyamānāya | hriyamāṇāya | hartre | nītaye | netaye | agryāya |
viśvadhāmne | śubhāṇḍāya | dhruvāya | āraṇeyāya | dhyānāya | dhyeyāya |
śreyāya | jñānāya | yaṣṭre | dānāya namaḥ || 160 ||
om bhūmāya | īkṣyāya | brahmaṇe | hotāya | udgātāya | gatimatāṁ-gataye |
jñānīnāṁ-jñānāya | yogīnāṁ-yogāya | mokṣa-gāmināṁ-mokṣāya | śrīmatāṁ-śriyāya
| guhyāya | pātre | paramāya | somāya | sūryāya | dīkṣāya | dakṣiṇāya | narāya |
trinayanāya namaḥ || 180 ||
om mahānayanāya | āditya-prabhavāya | surottamāya | śucaye | śukrāya |
nabhase | nabhasyase | īṣāya | ūrjāya | sahāya | sahasyāya | tapase | tapasyāya |
madhvine | mādhavāya | kālāya | saṅkramāya | vikramāya | parākramāya | aśvagrīvāya
namaḥ || 200 ||
om mahāmedhāya namaḥ | śaṅkarāya | harīśvarāya | śambhave | brahmeśāya |
sūryāya | mitrāvaruṇāya | prāgvaṁśakāyāya | bhūtādaye | mahābhūtāya | ūrdhvakarmaṇe | kartre | sarva-pāpa-vimocanāya | trivikramāya namaḥ || 214 ||

|| iti śrīvāmana dviśatī nāmāvaliḥ sampūrṇam ||

No comments:

Post a Comment