Saturday, March 16, 2019

RARE SLOKAS FROM PURANAS-- 1 TO 20

RARE SLOKAS FROM PURANAS--1 TO 20

(Research work of Muralidharan Iyengar from Singapore)


INTRODUCTION
In the early centuries of the Common Era, sectarian strife was a major issue between the followers of Shiva and the followers of Vishnu. With the advent of Advaita or non-dualistic philosophy, the differences between these two sects and many others have been partially reconciled. The unity of the major gods Shiva and Vishnu has become increasingly popular, and many temples now house the image of SIVA and VISHNU  Parivara (family and avatars).
The Hindu trinity is comprised of Brahma, the creator, Vishnu the preserver, and Shiva the dis-solver. Brahma represents the creation of the universe, this world, and everything within it. There is no way to refuse that the creation of all that surrounds us, as well as ourselves is astonishing. Therefore Brahma does not find himself to be the subject of sectarian division. The argument instead revolves around the relative greatness of Vishnu, the guardian of Brahma’s creation versus Shiva, the one capable of destroying the entire creation and providing a blank canvas for Brahma to begin again. śivasya hridayam viṣṇur viṣṇoscha hridayam śivaḥ--Vishnu is the heart of Shiva; Shiva is the heart of Vishnu.
Brahma-Vishnu-Shiva is the Hindu trinity, also called the trimurti. The Supreme Spirit or Universal Truth, called Brahman, is represented in three forms, each corresponding to one cosmic function: Brahma (the creator), Vishnu (the preserver) and Shiva (the transformer/destroyer)--Srishthi, Sthiti and Laya.
Because Hinduism is a collection of different traditions and beliefs, scholars believe Brahma-Vishnu-Shiva was an attempt to reconcile the doctrine of Brahman with different approaches to the Divine.
Unity with Brahman – which is personified as the Trimurti – is the ultimate goal in Hindu philosophy and practice. Today, Brahma-Vishnu-Shiva as the Trimurti is rarely worshiped. Instead, Hindus typically worship one of the three as the supreme deity, and consider the others as incarnations of their supreme god. For example, Vaishnavism holds that Vishnu is the supreme god, while Shaivism believes that Shiva is supreme. Brahma, in comparison, has relatively few devotees as the supreme deity. In Puranas glorifying Siva it is through Him Parabrahman is worshiped upon and vice versa. Sakti in Sanskrit is feminine.  Hence the power aspect of  Prakriti (also feminine) of Purusaha is also symbolized as  feminine trinity Devis--Saraswati, Lakshmi,  Uma (Combined in one as Durga)  mentioned in  Veda mantras.  Later they have been made consorts of Brahma, Vishnu and Siva in Puranas.  Many Vedic deities are addressed with the epithet as siva (auspicious) or inner dweller.  
In ancient texts, the three gods symbolize earth, water and fire:
  • Brahma represents earth. He is the originating power and creator of all life. One story claims he is the son of Brahman, while another says he created himself from water and seed.
  • Vishnu represents water, which symbolizes his role as the sustainer of life. He is the protector side of Brahman, known for upholding goodness and creation, and is identified with his incarnations like Krishna and Rama.
  • Shiva represents fire and is identified as the destructive power of the Trimurti. However, he is also viewed as a positive force that cleanses and destroys evil, paving the way for new creation and a fresh start.
Vedavyasa while editing Puranas by various authors focused on a particular deity and  has invariably introduced certain slokas (Hymns) that highlight that there is no difference between Brahma, Vishnu and Siva or their emanations  and worship to any one of them is in reality directed to Parabrahman only. Thus we see that Lord Mahvishnu claims in Brahma Vaivarta Purana that Lord Subrahmanya is Lord Vishnu Himself. But Lord Subrahmanya is considered equivalent to Lord Shiva thereby confirming the equality of Trinity and those infuse difference among the various forms are just confusing themselves and others (which can't be termed as a divine service, anyway!!).  Puranas declare that those who hold sectarian views and commit the grave sin belittling any deity comparing to their chosen deities held in esteem will be condemned in hell under severest conditions.  
“Hallucinations of differences among Trinity (Brahma, Vishnu and Shiva) are nothing but egoistic nonsense at the individual level and have nothing to do with our scriptures. In the last decade, we have seen tons of such citations and tons more to come” highlights Muralidharan Iyengar. Sri Muralidharan Iyengar of Singapore has done lot of research work on a number of Puranas to find these rare slokas many of which depict the equal status of all deities that leads us to Parabrahman. I have collected as many slokas as possible that he has been sending graciously to us over past few years. Please find my first collection of 60 slokas posted on   the blog IN 3 Postings.
                                                           
TWENTY RARE SLOKAS FROM HINDU PURANAS AND OTHER SCRIPTURES



CONTENTS
   
      

20.  Sri Sharada Sahasranama Stotram – Sri Rudra Yamalam

The following is a rare Sahasranama Stotram on Goddess Sharada of Kashmir (Bandipur in PoK) by Lord Bhairava and is taken from Rudra Yamala Tantram.

Excerpts of the elaborate Phalashruti:
One who chants this Sahasranama in the morning, noon, evening is bestowed with domestic animals such as cow and horse, vehicles, Punya, servants, progeny, fame, comfort, relief from diseases, long life, and what not?
Chanting this during nights in Ashvina month in Sharad Ritu will be able to achieve anything desired.
 Chanting this during Sankaramana and Eclipse days on the river bank makes an expert in Shastras, Vedas and Vedangas.
Performing Archana to Goddess Sharada on Ashtami, Navami and Chaturdashi nights will be helped by 33 crores of Devas and becomes son of Goddess Sharada.

śrībhairavī uvāca -
bhagavan sarva-dharmajña sarva-loka-namaskṛta |
sarvāgamaika tattvajña tattva-sāgara pāraga || 1 ||
kṛpāparo'si deveśa śaraṇagata-vatsala |
purā dattaṁ varaṁ mahyaṁ deva dānava saṅgare || 2 ||
tamadya bhagavan tvatto yāce 'haṁ parameśvara |
prayaccha tvaritaṁ śambho yadyahaṁ preyasi tava || 3 ||
śrībhairava uvāca -
devadevī purā satyaṁ surā'sura raṇājire |
varo datto mayā te'dya varaṁ yācasva vāñchitam || 4 ||
śrībhairavī uvāca -
bhagavan yā mahādevī śāradākhyā sarasvatī |
kāśmīre sā svatapasā śāṇḍilyenāvatāritā || 5 ||
tasyā nāma-sahasraṁ me bhoga-mokṣaika-sādhanam |
sādhakānāṁ hitārthāya vada tvaṁ parameśvara || 6 ||
śrībhairava uvāca -
rahasyaṁ etad akhilaṁ devānāṁ parameśvarī |
parāpara-rahasyaṁ ca jagatāṁ bhuvaneśvarī || 7 ||
 yā devī śāradākhyeti jaganmātā sarasvatī |
pañcākṣarī ca ṣaṭkūṭa-trailokya-prathitā sadā || 8 ||
tayā tatamidaṁ viśvaṁ tatā sampālyate jagat |
saiva saṁharate cā 'nte saiva mukti-pradāyinī || 9 ||
devadevī mahāvidyā paratattvaika-rūpiṇī |
tasyā nāma-sahasraṁ te vakṣye 'haṁ bhakti-sādhanam || 10 ||

|| viniyogaḥ ||
om asya śrīśāradā bhagavatī sahasranāma stotra mahāmantrasya |
śrībhagavān bhairava ṛṣiḥ | triṣṭup chandaḥ | pañcākṣarī śāradā devatā | klīṁ
bījaṁ | hrīṁ śaktiḥ | nama iti kīlakaṁ | trivarga phala siddhyarthe
sahasranāma pāṭhe viniyogaḥ ||

|| kara nyāsaḥ ||
om hrāṁ klāṁ aṅguṣṭhābhyāṁ namaḥ | om hrīṁ klīṁ tarjanībhyāṁ
namaḥ | om hrūṁ klūṁ madhyamābhyāṁ namaḥ | om hraiṁ klaiṁ
anāmikābhyāṁ namaḥ | om hrauṁ klauṁ kaniṣṭhikābhyāṁ namaḥ | om
hraḥ klaḥ kara-tala-kara-pṛṣṭhābhyāṁ namaḥ ||

|| hṛdayādi nyāsaḥ ||
om hrāṁ klāṁ hṛdayāya namaḥ | om hrīṁ klīṁ śirase svāhā | om hrūṁ
klūṁ śikhāyai vaṣaṭ | om hraiṁ klaiṁ kavacāya hum | om hrauṁ klauṁ
netra-trayāya vauṣaṭ | om hraḥ klaḥ astrāya phaṭ | om bhūrbhuvassuvaroṁ
iti digbandhaḥ ||

|| dhyānam ||
śakticāpa śaraghaṇṭikā sudhā-pātra ratna-kalaśol lasatkarām |
pūrṇa-candra-vadanāṁ trilocanāṁ śāradāṁ namata sarva-siddhidām ||
śrīśrīśaila-sthitā yā prahasita-vadanā pārvatī śūla-hastā |
vahnyarkendu trinetrā tribhuvana-jananī ṣaḍbhujā sarvaśaktiḥ |
śāṇḍilyenopanītā jayati bhagavatī bhakti-gamyā natānām |
sā naḥ siṁhāsanasthā hyabhimataphaladā śāradā śaṁ karotu ||

|| pañcapūjā ||
laṁ pṛthivyātmikāyai śrīśāradā devyai gandhaṁ samarpayāmi | haṁ
ākāśātmikāyai śrīśāradā devyai puṣpaiḥ pūjayāmi | yaṁ vāyvātmikāyai
śrīśāradā devyai dhūpaṁ āghrāpayāmi | raṁ vahnyātmikāyai śrīśāradā

devyai dīpaṁ darśayāmi | vaṁ amṛtātmikāyai śrīśāradā devyai amṛtaṁ-
mahā-naivedyaṁ nivedayāmi | saṁ sarvātmikāyai śrīśāradā devyai
sarvopacāra-pūjāṁ samarpayāmi ||
yoni mudrāṁ darśayet ||

|| śrīśāradā gāyatrī ||
om śāradāyai vidmahe | varadāyai dhīmahi | tanno mokṣadāyinī
pracodayāt ||
|| śrī śāradā mantraḥ ||
om hrīṁ klīṁ śāradāyai namaḥ ||

|| śrīśāradā sahasranāma stotram ||
om hrīṁ klīṁ śāradā śāntā śrīmatī śrīśubhaṅkarī |
śubhā śāntā śaradvījā śyāmikā śyāmakuntalā || 1 ||
śobhāvatī śaśāṅkeśī śātakumbha-prakāśinī |
pratāpyā tāpinī tāpyā śītalā śeṣa-śāyinī || 2 ||
śyāmā śāntikarī śāntiḥ śrīkarī vīrasūdinī |
veśyā veśyakarī vaiśyā vānarī veṣabhānvitā || 3 ||
vācālī śubhagā śobhyā śobhanā ca śucismitā |
jaganmātā jagaddhātrī jagat-pālana-kāriṇī || 4 ||
hāriṇī gadinī godhā gomatī jagadāśrayā |
saumyā yāmyā tathā kāmyā vāmyā vācāmagocarā || 5 ||
aindrī cāndrī kalā kāntā śaśi-maṇḍala-madhyagā |
āgneyī vāruṇī vāṇī kāruṇā karuṇāśrayā || 6 ||
nairṛtir ṛtarūpā ca vāyavī vāgbhavodbhavā |
kauberī kūbarā kolā kāmeśī kāmasundarī || 7 ||
kheśānī keśanīkārā mocanī dhenukāmadā |
kāmadhenuḥ kapāleśī kapāla-kara-saṁyutā || 8 ||
cāmuṇḍa mūlyadā mūrtir muṇḍa-mālā-vibhūṣaṇā |
sumeru-tanayā vandyā caṇḍikā caṇḍa-sūdinī || 9 ||
caṇḍāṁśu-tejasāṁ-mūrtiś caṇḍeśī caṇḍa-vikramā |
cāṭukā cāṭakī carcā cāruhaṁsā camatkṛtiḥ || 10 ||
 lalajjihvā sarojākṣī muṇḍasṛk muṇḍa-dhāriṇī |
sarvānandamayī stutyā sakalānanda-vardhinī || 11 ||
dhṛtiḥ kṛtiḥ sthitir mūrtiḥ dyauvāsā cāruhāsinī |
rukmāṅgadā rukma-varṇā rukmiṇī rukma-bhūṣaṇā || 12 ||
kāmadā mokṣadānandā nārasiṁhī nṛpātmajā |
nārāyaṇī narottuṅga-nāginī naga-nandinī || 13 ||
nāgaśrīḥ girijā guhyā guhyakeśī garīyasī |
guṇāśrayā guṇātītā gajarājopari-sthitā || 14 ||
gajākārā gaṇeśānī gandharva-gaṇa-sevitā |
dīrghakeśī sukeśī ca piṅgalā piṅgalālakā || 15 ||
bhayadā bhavamānyā ca bhavānī bhava-toṣitā |
bhavālasyā bhadra-dhātrī bhīruṇḍā bhagamālinī || 16 ||
paurandharī parañjyotiḥ purandhara-samarcitā |
pīnā kīrtikarī kīrtiḥ keyūrāḍhyā mahākacā || 17 ||
ghorarūpā maheśānī komalā komalālakā |
kalyāṇī kāmanā kubjā kanakāṅgada-bhūṣitā || 18 ||
kenāśī varadā kālī mahāmedhā mahotsavā |
virūpā viśvarūpā ca viśvadhātrī pilampilā || 19 ||
padmāvatī mahāpuṇyā puṇyā puṇya-janeśvarī |
jahnu-kanyā manojñā ca mānasī manu-pūjitā || 20 ||
kāmarūpā kāmakalā kamanīyā kalāvatī |
vaikuṇṭha-patnī kamalā ca śiva-patnī ca pārvatī || 21 ||
kāmyaśrīr gāruḍī-vidyā viśvasūḥ vīrasūr ditiḥ |
māheśvarī vaiṣṇavī ca brāhmī brāhmaṇa-pūjitā || 22 ||
mānyā mānavatī dhanyā dhanadā dhanadeśvarī |
aparṇā parṇaśithilā parṇaśālā-paramparā || 23 ||
padmākṣī nīlavastrā ca nimnā nīlapatākinī |
dayāvatī dayādhīrā dhairya-bhūṣaṇa-bhūṣitā || 24 ||
jaleśvarī mallahantrī bhallahastā malāpahā |
kaumudī caiva kaumārī kumārī kumudākarā || 25 ||
padminī padma-nayanā kulajā kula-kaulinī |
karālā vikarālākṣī visrambhā durdurākṛtiḥ || 26 ||
 vanadurgā sadācārā sadāśāntā sadāśivā |
sṛṣṭi sṛṣṭikarī sādhvī mānuṣī devakī dyutiḥ || 27 ||
vasudhā vāsavī veṇuḥ vārāhī cā 'parājitā |
rohiṇī ramaṇā rāmā mohinī madhurākṛtiḥ || 28 ||
śivaśaktiḥ parāśaktiḥ śāṅkarī ṭaṅka-dhāriṇī |
krūra-kaṅkāla-mālāḍhyā laṅkā-kaṅkaṇa-bhūṣitā || 29 ||
daityāpaharā dīptā dāsojvala-kucāgraṇīḥ |
kṣāntiḥ kṣaumaṅkarī buddhiḥ bodhācāra-parāyaṇā || 30 ||
śrīvidyā bhairavī-vidyā bhāratī bhaya-ghātinī |
bhīmā bhīmāravā bhaimī bhaṅgurā kṣaṇa-bhaṅgurā || 31 ||
jityā pināka-bhṛt sainyā śaṅkhinī śaṅkha-rūpiṇī |
devāṅganā devamānyā daityasūḥ daityamardinī || 32 ||
devakanyā ca paulomi ratiḥ-sundarados taṭī |
sukhinī śaukinī śauklī sarva-saukhya-vivardhinī || 33 ||
lolā līlāvatī sūkṣmā sūkṣmā'sūkṣmagatir matiḥ |
vareṇyā varadā veṇī śaraṇyā śaracāpinī || 34 ||
ugrakālī mahākālī mahākāla-samarcitā |
jñānadā yogi-dhyeyā ca govallī yoga-vardhinī || 35 ||
peśalā madhurā māyā viṣṇumāyā mahojjvalā |
vārāṇasī tathā 'vantī kāñcī kukkura-kṣetra-suḥ || 36 ||
ayodhyā yogasūtrādyā yādaveśī yadupriyā |
yama-hantrī ca yamadā yaminī yoga-vartinī || 37 ||
bhasmojjvalā bhasmaśayyā bhasmakālī-samarcitā |
candrikā śūlinī śilyā prāśinī candravāsinī || 38 ||
padmahastā ca pīnā ca pāśinī pāśa-mocanī |
sudhā-kalaśa-hastā ca sudhāmūrtiḥ sudhāmayī || 39 ||
vyūhāyudhā varārohā varadhātrī varottamā |
pāpāśanā mahāmūrtā mohadā madhura-svarā || 40 ||
madhupā mādhavī mālyā mallikā kālikā mṛgī |
mṛgākṣī mṛgarājasthā keśikī-nāśa-ghātinī || 41 ||
raktāmbaradharā rātriḥ sukeśī sura-nāyikā |
saurabhī surabhiḥ sūkṣmā svayambhū-kusumārcitā || 42 ||
 ambā jṛmbhā jaṭābhūṣā jūṭinī jaṭinī naṭī |
marmānandadā jyeṣṭā śreṣṭhā kāmeṣṭha-varddhinī || 43 ||
raudrī rudrastanā rudrā śatarudrā ca śāmbhavī |
śraviṣṭhā śitikaṇṭheśī vimalānanda-vardhinī || 44 ||
kapardinī kalpalatā mahāpralaya-kāriṇī |
mahākalpānta-saṁhṛṣṭhā mahākalpa-kṣayaṅkarī || 45 ||
saṁvartāgni-prabhā sevyā sānandā 'nanda-vardhinī |
surasenā ca māreśī surākṣī vivarotsukā || 46 ||
prāṇeśvarī pavitrā ca pāvanī lokapāvanī |
lokadhātrī mahāśuklā śiśirācala-kanyakā || 47 ||
tamoghnī dhvānta-saṁhartrī yaśodā ca yaśasvinī |
pradyotanī ca dyumatī dhīmatī loka-carcitā || 48 ||
praṇaveśī paragatiḥ pārāvāra-sutā samā |
ḍākinī śākinī ruddhā nīlā nāgāṅganā nutiḥ || 49 ||
kunda-dyutiś cakuraṭā kāntidā bhrāntidā bhramā |
carvitā carvitā goṣṭhī gajānana-samarcitā || 50 ||
khageśvarī khanīlā ca nāginī khaga-vāhinī |
candrānanā mahāruṇḍā mahogrā mīna-kanyakā || 51 ||
mānapradā mahārūpā mahāmāheśvarī-priyā |
marudgaṇā mahadvaktrā mahoragā bhayānakā || 52 ||
mahāghoṇā kareśānī mārjārī manmathojjvalā |
kartrī hantrī pālayitrī caṇḍa-muṇḍa-niṣūdinī || 53 ||
nirmalā bhāsvatī bhīmā bhadrikā bhīmavikramā |
gaṅgā candrāvatī divyā gomatī yamunā nadī || 54 ||
vipāśā sarayūs tāpī vitastā kuṅkumārcitā |
gaṇḍakī narmadā gaurī candrabhāgā sarasvatī || 55 ||
airāvatī ca kāverī śatāhravā ca śatahradā |
śveta-vāhana-sevyā ca śvetāsyā smita-bhāvinī || 56 ||
kauśāmbī kośadā kośyā kāśmīra-kanakelinī |
komalā ca videhā ca pūḥ purī purasūdinī || 57 ||
paururavā palāpālī pīvarāṅgī gurupriyā |
purāriḥ gṛhiṇī pūrṇā pūrṇarūpā rajasvalā || 58 ||
 sampūrṇa-candra-vadanā bālacandra-sama-dyutiḥ |
revatī preyasī revā citrā citrāmbarā camūḥ || 59 ||
navapuṣpa-samudbhūtā navapuṣpaika-hāriṇī |
navapuṣpa-śubhāmālā navapuṣpa-kulānanā || 60 ||
navapuṣpodbhavaprītā navapuṣpa-samāśrayā |
navapuṣpa-lalatkeśā navapuṣpa-lalatmukhā || 61 ||
navapuṣpa-lalatkarṇā navapuṣpa-lalatkaṭiḥ |
navapuṣpa-lalannetrā navapuṣpa-lalannasā || 62 ||
navapuṣpa-samākārā navapuṣpa-laladbhujā |
navapuṣpa-lalatkaṇṭhā navapuṣpārcita-stanī || 63 ||
navapuṣpa-lalanmadhyā navapuṣpa-kulālakā |
navapuṣpa-lalannābhiḥ navapuṣpa-lalatbhagā || 64 ||
navapuṣpa-lalatpādā navapuṣpa-kulāṅginī |
navapuṣpa-guṇotpīṭhā navapuṣpopaśobhitā || 65 ||
navapuṣpa-priyopetā preta-maṇḍala-madhyagā |
pretāsanā pretagatiḥ preta-kuṇḍala-bhūṣitā || 66 ||
preta-bāhukarā pretaśayyā śayanaśāyinī |
kulācārā kuleśānī kulakā kulakaulinī || 67 ||
smaśāna-bhairavī kālabhairavī śivabhairavī |
svayaṁbhū-bhairavī viṣṇu-bhairavī sura-bhairavī || 68 ||
kumāra-bhairavī bāla-bhairavī ruru-bhairavī |
śaśāṅka-bhairavī sūrya-bhairavī vahni-bhairavī || 69 ||
śobhādi-bhairavī māyā-bhairavī loka-bhairavī |
mahogra-bhairavī sādhvī-bhairavī mṛta-bhairavī || 70 ||
sammoha-bhairavī śabda-bhairavī rasa-bhairavī |
samasta-bhairavī devī bhairavī mantra-bhairavī || 71 ||
sundarāṅgī manohantrī mahāśmaśāna-sundarī |
sureśa-sundarī deva-sundarī loka-sundarī || 72 ||
trailokya-sundarī brahma-sundarī viṣṇu-sundarī |
girīśa-sundarī kama-sundarī guṇa-sundarī || 73 ||
ānanda-sundarī vaktra-sundarī candra-sundarī |
āditya-sundarī vīra-sundarī vahni-sundarī || 74 ||
 padmākṣa-sundarī padma-sundarī puṣpa-sundarī |
guṇadā-sundarī devī sundarī pura-sundarī || 75 ||
maheśa-sundarī devī mahātripurasundarī |
svayaṁbhū-sundarī devī svayaṁbhū-puṣpa-sundarī || 76 ||
śukraika-sundarī liṅga-sundarī bhaga-sundarī |
viśveśa-sundarī vidyā-sundarī kāla-sundarī || 77 ||
śukreśvarī mahāśukrā śukra-tarpaṇa-tarpitā |
śukrodbhavā śukrarasā śukra-pūjana-toṣitā || 78 ||
śukrātmikā śukrakarī śukra-snehā ca śukriṇī |
śukra-sevyā śukrasurā śukra-liptā manonmanā || 79 ||
śukra-hārā sadā-śukrā śukra-rūpā ca śukrajā |
śukrasūḥ śukra-ramyāṅgī śukrāṁśuka-vivardhinī || 80 ||
śukrottamā śukrapūjā śukreśī śukra-vallabhā |
jñāneśvarī bhagottuṅgā bhagamālā-vihāriṇī || 81 ||
bhagaliṅgaika-rasikā liṅginī bhagamālinī |
baindaveśī bhagākārā bhagaliṅgādi-śukrasūḥ || 82 ||
vātyālī vanitā vātyārūpiṇī meghamālinī |
guṇāśrayā guṇavatī guṇa-gaurava-sundarī || 83 ||
puṣpatārā mahāpuṣpā puṣṭiḥ parama-lāghavī |
svayaṁbhū-puṣpa-saṅkāśā svayaṁbhū-puṣpa-pūjitā || 84 ||
svayaṁbhū-kusuma-nyāsā svayaṁbhū-kusumārcitā |
svayaṁbhū-puṣpa-sarasī svayaṁbhū-puṣpa-puṣpiṇī || 85 ||
śukrapriyā śukraratā śukra-majjana-tatparā |
apāna-prāṇa-rūpā ca vyānodāna-svarūpiṇī || 86 ||
prāṇadā madirā modā madhumattā madoddhatā |
sarvāśrayā sarvaguṇā 'vyasthā sarvatomukhī || 87 ||
nārīpuṣpa-samaprāṇā nārīpuṣpa-samatsukā |
nārīpuṣpa-latā nārī nārīpuṣpasrajārcitā || 88 ||
ṣaḍguṇā ṣaḍguṇātītā śaśinaḥ-ṣoḍaśī-kalā |
caturbhujā daśabhujā cā 'ṣṭādaśabhujās tathā || 89 ||
dvibhujā caika ṣaṭkoṇā trikoṇa-nilayāśrayā |
srotasvatī mahādevī mahāraudrī durantakā || 90 ||
 dīrghanāsā sunāsā ca dīrghajihvā ca maulinī |
sarvādhārā sarvamayī sārasī saralāśrayā || 91 ||
sahasra-nayana-prāṇā sahasrākṣa-samarcitā |
sahasraśīrṣā subhaṭā śubhākṣī dakṣa-putriṇī || 92 ||
ṣaṣṭikā ṣaṣṭi-cakrasthā ṣaḍvarga-phala-dāyinī |
aditir ditir ātmā śrīr ādyā cā 'ṅkabhacakriṇī || 93 ||
bharaṇī bhaga-bimbākṣī kṛttikā cekṣva-sāditā |
inaśrī rohiṇī ceṣṭiḥ ceṣṭā mṛga-śirodharā || 94 ||
īśvarī vāgbhavī cāndrī paulomī muni-sevitā |
umā punarjayā jārā coṣmarundhā punarvasuḥ || 95 ||
cārustutyā timisthāntī jāḍinī lipta-dehinī |
liḍhyā śleṣmatarā śliṣṭā maghavārcita-pādukī || 96 ||
maghāmoghā tathaiṇākṣī aiśvarya-pada-dāyinī |
aiṁkārī candra-mukuṭā pūrvāphālgunikīśvarī || 97 ||
uttarāphalgu-hastā ca hastisevyā samekṣaṇā |
ojasvinī tathotsāhā citriṇī citrabhūṣaṇā || 98 ||
ambhoja-nayanā svātiḥ viśākhā jananī śikhā |
akāra-nilayādhārā narasevyā ca jyeṣṭadā || 99 ||
mūlā pūrvādiṣāḍheśī cottarāṣāḍhyāvanī tu sā |
śravaṇā dharmiṇī dharmyā dhaniṣṭhā ca śatabhiṣak || 100 ||
pūrvabhādrapada-sthānā 'pyāturā bhadrapādinī |
revatī-ramaṇa-stutyā nakṣatreśa-samarcitā || 101 ||
kandarpa-darpiṇī durgā kurukulla kapolinī |
ketakī-kusuma-snigdhā ketakī-kṛta-bhūṣaṇā || 102 ||
kālikā kālarātriśca kuṭumba-jana-tarpitā |
kañjapatrākṣiṇī kalyā-ropiṇī kālatoṣitā || 103 ||
karpūra-pūrṇa-vadanā kacabhāra-natānanā |
kalānātha kalāmauliḥ kalā kalimalāpahā || 104 ||
kādambinī karigatiḥ kari-cakra-samarcitā |
kañjeśvarī kṛpārūpā karuṇāmṛta-varṣiṇī || 105 ||
kharvā khadyotarūpā ca kheṭeśī khaḍga-dhāriṇī |
khadyota-cañcalā-keśī khecarī khecarārcitā || 106 ||
 gadādhārī mahāgurvī guruputrāī gurupriyā |
gīta-vādya-priyā gāthā gajavaktra-prasū-gatiḥ || 107 ||
gariṣṭha-gaṇa-pūjyā ca gūḍha-gulphā gajeśvarī |
gaṇamānyā gaṇeśānī gāṇāpatya-phala-pradā || 108 ||
gharmāṁśu-nayanā gharmyā ghorā ghurghura-nādinī |
ghaṭastanī ghaṭākārā ghusṛṇollasita-stanī || 109 ||
ghorāravā ghoramukhī ghora-daitya-nibarhiṇī |
ghanacchāyā ghanadyutiḥ ghana-vāhana-pūjitā || 110 ||
ṭavakoṭeśarūpā ca caturā catura-stanī |
caturānana-pūjyā ca caturbhuja-samarcitā || 111 ||
carmāmbarā caragatiḥ caturvedamayī calā |
catuḥ-samudra-śayanā caturdaśa-surārcitā || 112 ||
cakora-nayanā campā campāka-kula-kuntalā |
cyuta-cīrāmbarā cāru-mūrtiś campaka-mālinī || 113 ||
chāyā chadmakarī chillī choṭikā chinna-mastakā |
chinna-śīrṣā cchinnanāsā cchinna-vastra-varūthinī || 114 ||
chandipatrā channachalkā chātra-mantrānugrāhiṇī |
chadminī chadma-niratā chadma-sadma-nivāsinī || 115 ||
chāya-suta-harā havyā chalarūpā samujjvalā |
jayā ca vijayā jeyā jaya-maṇḍala-maṇḍitā || 116 ||
jayanātha-priyā japyā jayadā jayavardhinī |
jvālāmukhī mahājvālā jagatrāṇa-parāyaṇā || 117 ||
jagaddhātrī jagaddhartrī jagatāṁ-upakāriṇī |
jālandharī jayantī ca jambhārāti-vara-pradā || 118 ||
jhillī jhāṅkāramukharā jharī jhaṅkāritā tathā |
ñanarūpā mahāñamī ñahastā ñivalocanā || 119 ||
ṭhaṅkāra-kāriṇī ṭīkā ṭikā ṭaṅkāyudha-priyā |
ṭhukurāṅgī ṭhalāśrayā ṭhakāra-traya-bhūṣaṇā || 120 ||
ḍāmarī ḍamarūprāntā ḍamarū prahitonmukhī |
ḍhilī ḍhakāravā cāṭā ḍhabhūṣā bhūṣitānanā || 121 ||
ṇāntā ṇavarṇa-samyuktā ṇeyā'ṇeya-vināśinī |
tulā tryakṣā trinayanā trinetra-vara-dāyinī || 122 ||
 \tārā tāravayā tulyā tāra-varṇa-samanvitā |
ugratārā mahātārā totulā tula-vikramā || 123 ||
tripurā tripureśānī tripurāntaka-rohiṇī |
tantraika-nilayā tryasrā tuṣārāṁśu-kalādharā || 124 ||
tapaḥ prabhāvadā tṛṣṇā tapasā tāpa-hāriṇī |
tuṣā-paripūrṇāsyā tuhinādri-sutā tu sā || 125 ||
tālāyudhā tārkṣyavegā trikūṭā tripureśvarī |
thakāra-kaṇṭha-nilayā thāllī thallī thavarṇajā || 126 ||
dayātmikā dīnaravā duḥkha-dāridrya-nāśinī |
deveśī deva-jananī daśavidyā dayāśrayā || 127 ||
dyunanī daitya-saṁhartrī daurbhāgya-pada-nāśinī |
dakṣiṇā kālikā dakṣā dakṣa-yajña-vināśinī || 128 ||
dānavā dānavendrāṇī dāntā dambha-vivarjitā |
dadhīcī-varadā duṣṭa-daitya-darpāpahāriṇī || 129 ||
dīrghanetrā dīrghakacā duṣṭāra-pada-saṁsthitā |
dharmadhvajā dharmamayī dharmarāja-vara-pradā || 130 ||
dhaneśvarī dhani-stutyā dhanādhyakṣā dhanātmikā |
dhīḥ dhvaniḥ dhavalākārā dhavalāmbhoja-dhāriṇī || 131 ||
dhīrasūḥ dhāriṇī dhātrī pūḥ punī ca punīstu sā |
navīnā nūtanā navyā nalināyatalocanā || 132 ||
nara-nārāyaṇa-stutyā nāga-hāra-vibhūṣaṇā |
navendu-sannibhā nāmnā nāgakesara-mālinī || 133 ||
nṛvandyā nagareśānī nāyikā nāyakeśvarī |
nirakṣarā nirālambā nirlobhā nirayonijā || 134 ||
nandajā 'naṅga-darpāḍhyā nikandā nara-muṇḍinī |
nindā ''ninda-phalā niṣṭhā nanda-karma-parāyaṇā || 135 ||
nara-nārī-guṇa-prītā nara-mālā-vibhūṣaṇā |
puṣpāyudhā puṣpamālā puṣpabāṇā priyaṁvadā || 136 ||
puṣpa-bāṇa-priyaṅkarī puṣpa-dhāma-vibhūṣitā |
puṇyadā pūrṇimā pūtā puṇya-koṭi-phala-pradā || 137 ||
purāṇāgama-mantrāḍhyā purāṇa-puruṣākṛtiḥ |
purāṇa-gocarā pūrvā parabrahma-svarūpiṇī || 138 ||
 parāpara-rahasyāṅgā prahlāda-parameśvarī |
phālgunī phālguṇa-prītā phaṇirāja-samarcitā || 139 ||
phaṇapradā phaṇeśī ca phaṇākārā phalottamā |
phaṇihārā phaṇigatiḥ phaṇikāñcī phalāśanā || 140 ||
baladā bālyarūpā ca bālarākṣara-mantritā |
brahma-jñāna-mayī brahma-vāñchā brahma-pada-pradā || 141 ||
brahmāṇī bṛhatiḥ vrīḍā brahmāvarta-pravartanī |
brahmarūpā parāvrajyā brahma-muṇḍaika-mālinī || 142 ||
bindubhūṣā bindumātā bimboṣṭhī bagulāmukhī |
brahmāstra-vidyā brahmāṇī brahmā'cyuta-namaskṛtā || 143 ||
bhadrakālī sadābhadrī bhīmeśī bhuvaneśvarī |
bhairavākāra kallolā bhairavī bhairavārcitā || 144 ||
bhānavī bhāsudāmbhojā bhāsudāsya-bhayārtihā |
bhīḍā bhāgīrathī bhadrā subhadrā bhadra-vardhinī || 145 ||
mahāmāyā mahāśāntā mātaṅgī mīna-tarpitā |
modakāhāra-santuṣṭā mālinī mānavardhinī || 146 ||
manojñā caṣkulī-karṇā māyinī madhurākṣarā |
māyābījavatī mānī mārī-bhaya-nisūdinī || 147 ||
mādhavī mandagā mādhvī madirā'ruṇa-locanā |
mahotsāhā gaṇopetā mānanīyā maharṣibhiḥ || 148 ||
matta-mātaṅgā gomattā manmathāri-vara-pradā |
mayūra-ketu-jananī mantra-rāja-vibhūṣitā || 149 ||
yakṣiṇī yoginī yogyā yājñikī yoga-vallabhā |
yaśovatī yaśodhātrī yakṣa-bhūta-dayāparā || 150 ||
yamasvasā yamajñī ca yajamāna-vara-pradā |
rātrī rātriñcarajñī ca rākṣasī rasikā rasā || 151 ||
rajovatī ratiḥ śāntī rājamātaṅginī parā |
rājarājeśvarī rājñī rasasvāda-vicakṣaṇā || 152 ||
lalanā nūtanākārā lakṣmīnātha-samarcitā |
lakṣmīśca siddhalakṣmīśca mahālakṣmī laladrasā || 153 ||
lavaṅga-kusuma-prītā lavaṅga-phala-toṣitā |
lākṣāruṇā lalatyā ca lāṅgūlī vara-dayinī || 154 ||
 vātātmaja-priyā vīryā varadā vānarīśvarī |
vijñāna-kāriṇī veṇyā varadā varadeśvarī || 155 ||
vidyāvatī vaidyamātā vidyāhāra-vibhūṣaṇā |
viṣṇu-vakṣa-sthalasthā ca vāmadevāṅga-vāsinī || 156 ||
vāmācāra-priyā vallī vivasvat somadāyinī |
śāradā śāradāmbhoja-vāriṇī śūla-dhāriṇī || 157 ||
śaśāṅka-mukuṭā śaṣpā śeṣaśāyī-namaskṛtā |
śyamā śyāmāmbarā śyāma-mukhī śrīpati-sevitā || 158 ||
ṣoḍaśī ṣaḍrasā ṣaḍjā ṣaḍānana-priyaṅkarī |
ṣaḍaṅghri-kūjitā ṣaṣṭiḥ ṣoḍaśāmbara-pūjitā || 159 ||
ṣoḍaśārābja-nilayā ṣoḍaśī ṣoḍaśākṣarī |
sauṁ-bīja-maṇḍitā sarvā sarvagā sarvarūpiṇī || 160 ||
samasta-naraka-trātā samasta-duritāpahā |
sampatkarī mahāsampat sarvadā sarvatomukhī || 161 ||
sūkṣmākarī satī sītā samasta-bhuvanāśrayā |
sarva-saṁskāra-sampattiḥ sarva-saṁskāra-vāsanā || 162 ||
haripriyā haristutyā harivāhā harīśvarī |
hālāpriyā halimukhī hāṭakeśī hṛdeśvarī || 163 ||
hrīṁ-bīja-varṇa-mukuṭā hrīṁ hara-priyakāriṇī |
kṣāmā kṣāntā ca kṣoṇī ca kṣatriyī mantrarūpiṇī || 164 ||
pañcātmikā paṅcavarṇā pañcatigma-subhedinī |
muktidā muni-vṛndeśī śāṇḍilya-vara-dāyinī || 165 ||
om hrīṁ aiṁ hrīṁ ca pañcārṇa-devatā śrīsarasvatī |
om sauṁ hrīṁ śrīṁ śaradbīja-śīrṣā nīlasarasvatī || 166 ||
om hrīṁ klīṁ saḥ namo hrīṁ hrīṁ svāhā bījā ca śāradā || 167 ||

|| phalaśrutiḥ ||
śāradā-nāma-sāhasra mantraṁ śrībhairavoditam |
guhyaṁ mantrātmakaṁ puṇyaṁ sarvasvaṁ tridivaukasām || 1 ||
yaḥ paṭhed pāṭhayed vāpi śṛṇuyāt śrāvayed api |
divā rātrau ca sandhyāyāṁ prabhāte ca sadā pumān || 2 ||
 go-gajāśva-rathaiḥ gehaṁ tasya bhaviṣyati |
dāsī dāsajanaiḥ pūrṇaṁ putra pautra samākulam || 3 ||
śreyaskaraṁ sadā devī sādhakānāṁ yaśaskaram |
paṭhen nāma sahasraṁ tu niśīthe sādhakottamaḥ || 4 ||
sarva-roga-praśamanaṁ sarva-duḥkha-nivāraṇam |
pāparogādi duṣṭānāṁ sañjīva nirmalaṁ param || 5 ||
yaḥ paṭhed bhakti-yuktas tu muktakeśo digambaraḥ |
sarvāgame-saḥ-pūjya-syāt sa-viṣṇuḥ sa-maheśvaraḥ || 6 ||
bṛhaspatī-samo-vāci nītyā-śaṅkara-sannibhaḥ |
gatyā-pavana-saṅkāśo matyā-śukra-samo 'pi ca |
tejasā-divya-saṅkāśo rūpeṇa-makara-dhvajaḥ || 7 ||
jñānena-ca-śuko devī cā'yuṣā bhṛgu-nandanaḥ |
sākṣāt sa parameśānī prabhutvena surādhipaḥ || 8 ||
vidyā-dhiṣaṇayā-kīrtyā-rāmo rāmo-balena-ca |
sa dīrghāyuḥ sukhī putrī vijayī vibhavī vibhuḥ || 9 ||
nānya-cintā prakartavyā nānya-cintā kadācana || 10 ||
vāta-stambhaṁ jala-stambhaṁ caura-stambhaṁ maheśvarī |
vahniśaityaṁ karotyeva paṭhanaṁ cā'sya-sundarī || 11 ||
stambhayed-api-brahmāṇaṁ mohayaed-api-śaṅkaram |
vaśyayed-api-rājānaṁ śamayeddhavya-vāhanam || 12 ||
ākarṣayed-devakanyāṁ uccāṭayati-vairiṇām |
mārayed-apakīrtiṁ ca saṁvaśayec ca caturbhujam || 13 ||
kiṁ kiṁ na sādhayet evaṁ mantra-nāma-sahasrakam |
śaratkāle niśīthe ca bhaume-śaktiḥ-samanvitaḥ || 14 ||
paṭhen-nāma-sahasraṁ ca sādhakaḥ-kiṁ-na-sādhayet |
aṣṭamyāṁ-āśva-māse tu madhyāhne-mūrti-sannidhau || 15 ||
paṭhen-nāma-sahasraṁ tu muktakeśo digambaraḥ |
sudarśano-bhaved-āśu sādhakaḥ-parvatātmaje || 16 ||
aṣṭamyāṁ-sarva-rātraṁ tu kuṅkumena-ca-candanaiḥ |
rakta-candana-yuktena kastūryā-cāpi-pāvakaiḥ || 17 ||
mṛga-nābhiḥ manaḥ śilkā kalka-yuktena-vāriṇā |
likhed-bhuje japen-mantraṁ sādhako-bhakti-pūrvakam || 18 ||
 dhārayen-mūrdhni-vā-bāhau yoṣid vāmakare śive |
raṇe-ripūn-vijityāśu mātaṅgāniva-keśarī || 19 ||
svagṛhaṁ-kṣaṇaṁ-āyāti kalyāṇī sādhakottamaḥ |
vandhyā-vāma-buje-dhṛtvā caturthe 'hani pārvatī || 20 ||
amāvasyāṁ-ravivāre-yaḥ paṭhet-pretālaye tathā |
trivāraṁ sādhako devī bhavet sa tu kavīśvaraḥ || 21 ||
saṅkrāntau grahaṇe vāpi paṭhen mantraṁ nadī-taṭe |
sa-bhavet-sarva-śāstrajño veda-vedāṅga-tattvavit || 22 ||
śāradāyā idaṁ nāmnāṁ sahasraṁ mantra-garbhakam |
gopyaṁ guhyaṁ sadā gopyaṁ sarva-dharmaika-sādhanam || 23 ||
mantra-koṭi-mayaṁ divyaṁ tejorūpaṁ parātparam |
aṣṭamyāṁ ca navamyāṁ ca caturdaśyāṁ ca dine dine || 24 ||
saṅkrānte maṅgalau rātryāṁ yo arcayec chāradāṁ sudhīḥ |
tryastriṁśat-sukoṭīnāṁ-devānāṁ tu maheśvarī || 25 ||
īśvarī śāradā tasya māteva hitakāriṇī |
yo japet paṭhate nāmnāṁ sahasraṁ manasā śive || 26 ||
sa-bhavec-chāradā-putraḥ sākṣād-bhairava-sannibhaḥ |
idaṁ nāmnāṁ sahasraṁ tu kathitaṁ hita-kāmyayā || 27 ||
asyā-prabhāvaṁ-atulaṁ janma-janmāntareṣvapi |
na śakyate mayā 'khyātuṁ koṭiśo vadanair api || 28 ||
adātavyaṁ idaṁ devī duṣṭānāṁ atibhāṣiṇām |
akulīnāya duṣṭāya dīkṣāhīnāya sundarī || 29 ||
avaktavyaṁ aśrotavyaṁ idaṁ nāma sahasrakam |
abhaktebhyo 'pi putrebhyo na dātavyaṁ kadācana || 30 ||
śāntāya gurubhaktāya kulīnāya maheśvarī |
svaśiṣyāya-pradātavyaṁ ityājñā parameśvarī || 31 ||
idaṁ rahasyaṁ paramaṁ devī bhaktyā mayoditam |
gopyaṁ rahasyaṁ ca goptavyaṁ gopanīyaṁ svayonivat || 32 ||

|| iti śrīrudra-yāmala-tantre pārvatī-parameśvara-saṁvāde śrīśāradā-sahasranāma-stavarājaḥ sampūrṇam ||



19. Sri Bhavani Sahasranama Stotram – Sri Rudra Yamalam

The following is a rare Saharanamam (1008 names) of Goddess Bhavani from Sri Rudra Yamala Tantram as told by Lord Shiva to Lord Nandi. The Phalashruti is very elaborate  running to several pages. In summary the following benefits are said to accure to the one who chants this Sahasranama with devotion:
Relief from all sins, sorrows, diseases, inauspiciousness, planetary afflictions, afflictions from evil spirits, etc.
Accrual of wealth, grains, lustre, comforts, fame, auspicious events, progeny, clan, spouse, etc.

śrīgaṇeśāya namaḥ |
śaṅkha triśūla śara-cāpa-karāṁ trinetrāṁ
tigmetarāṁśu-kalayā vilasat kirīṭām |
siṁha-sthitāṁ asura-siddha-nutāṁ ca durgāṁ
durgānibhāṁ durita-duḥkha-harāṁ namāmi || 1 ||
akula-kula-bhadantī cakra-madhye-sphurantī
madhura-madhu-pibantī kaṇṭakān-bhakṣayantī |
duritaṁ-aparahantī sādhakān-poṣayantī
jayati jagati devī sundarī krīḍayanti || 2 ||
caturbhujāṁ ekavaktrāṁ pūrṇendu-vadana-prabhām |
khaḍga-śakti-dharāṁ devīṁ varadā'bhaya-pāṇikām || 3 ||
preta-saṁsthāṁ mahāraudrīṁ bhujagenopavītinīm |
bhavānīṁ kāla-saṁhāra baddha-mudrā-vibhūṣitām || 4 ||
jagat-sthiti-karīṁ brahma viṣṇu-rudrādibhiḥ suraiḥ |
stutāṁ tāṁ parameśānīṁ naumyahaṁ vighna-hāriṇīm || 5 ||
om namo bhavānyai ||
kailāsa śikhare ramye devadevaṁ maheśvaram |
dhyānoparataṁ āsīnaṁ prasanna-mukha-paṅkajam || 1 ||
surā'sura śiro-ratna rañjitāṅghri yugaṁ prabhum |
praṇamya śirasā nandī baddhāñjalir abhāṣata || 2 ||
śrīnandikeśvara uvāca -
 devadeva jagannātha saṁśayo'sti mahān mama |
rahasyaṁ kiñcid icchāmi praṣṭuṁ tvāṁ bhakta-vatsala || 3 ||
devatāyās tvayā kasyāḥ stotraṁ etad divāniśam |
paṭhyate nirataṁ nātha tvattaḥ kimaparaḥ mahat || 4 ||
iti pṛṣṭas tadā śambhur nandikena jagadguruḥ |
provāca bhagavān īśo vikasan-netra-paṅkajaḥ || 5 ||
śrībhagavānuvāca -
sādhu sādhu guṇa-śreṣṭha pṛṣṭavānasi māṁ ca yat |
skandasyāpi ca yad gopyaṁ rahasyaṁ kathayāmi tat || 6 ||
purā kalpakṣaye lokān sisṛkṣur mūḍha-cetanaḥ |
guṇa-traya-mayī-śaktiḥ mūlaprakṛti saṁjñitā || 7 ||
tasyāmahaṁ samutpannaḥ tatvaistair mahadādibhiḥ |
cetaneti tataḥ śaktir māṁ kāpyāliṅgya tasthuṣī || 8 ||
hetuḥ saṅkalpa jālasya mano'dhiṣṭhāyinī śubhā |
iccheti paramā śaktir unmimīla tataḥ param || 9 ||
tato vāgiti vikhyātā śaktiḥ śabdamayī purā |
prādurāsīj jaganmātā vedamātā sarasvatī || 10 ||
brāhmī ca vaiṣṇavī raudrī kaumārī pārvatī śivā |
siddhidā buddhidā śāntā sarva-maṅgala-dāyinī || 11 ||
tayaitat sṛjyate viśvaṁ anādhāraṁ ca dhāryate |
tayaitat pālyate sarvaṁ tasyāmeva pralīyate || 12 ||
arcitā praṇatā dhyātā sarva-bhāva-viniścitaiḥ |
ārādhitā stutā saiva sarva-siddhi-pradāyinī || 13 ||
tasyāścā 'nugrahādeva tāmeva stutavānaham |
sahasrair nāmarbhir divyaiḥ trailokya-praṇi-pūjitaiḥ || 14 ||
stavenānena santuṣṭā māmeva praviveśa sā |
tadārabhya mayā prāptaṁ aiśvaryaṁ padamuttamam || 15 ||
tatprabhāvān mayā sṛṣṭaṁ jagadetac-carācaram |
sasurā'sura gandharva yakṣa rākṣasa mānavam || 16 ||
sapannagaṁ sasāmudraṁ saśaila vana kānanam |
sagrahaṁ rāśi nakṣatra pañca-bhūta-guṇānvitam || 17 ||
 nandin nāma-sahasreṇa stavenānena sarvadā |
staumyahaṁ paramāṁ śaktiṁ mamā'nugraha-kāriṇīm || 18 ||
ityuktoparataṁ devaṁ carācara guruṁ vibhum |
praṇamya śirasā nandī provāca parameśvaram || 19 ||
śrīnandikeśvara uvāca -
bhagavan devadeveśa lokanātha jagatprabho |
bhakto'smi tava-dāso'smi prasādaḥ kriyatāṁ mayi || 20 ||
devyāḥ stavaṁ idaṁ puṇyaṁ durlabhaṁ yat surairapi |
śrotuṁ icchāmyahaṁ deva prabhāvaṁ api cā'sya tu || 21 ||
śrībhagavānuvāca -
śrṛṇu nandin mahābhāga stavarājaṁ idaṁ śubham |
sahasrair nāmarbhir divyaiḥ siddhidaṁ sukha-mokṣadam || 22 ||
śucibhiḥ prātarutthāya paṭhitavyaṁ samāhitaiḥ |
trikālaṁ śraddhayā yuktair nātaḥ parataraḥ stavaḥ || 23 ||
asya śrīstavarājasya sadāśiva ṛṣis smṛtaḥ |
devatā jagatāṁ dhātrī trikūṭā paramottamā || 24 ||
śaktiś caṇḍī kīlakaṁ ca kāmarājā'midhaṁ bhavet |
chando 'nuṣṭup samākhyātaṁ manaso vāñchitaṁ phalam || 25 ||
atha dhyānaṁ vadāmyasya devyāḥ paramaṁ uttamam |
kṛtena yena jāyānte nṛṇāṁ sarve manorathā || 26 ||
nābher adhastān nīlābhāṁ upari śyāmālākṛtim |
agre raktā'ravindābhāṁ caturbhuja samanvitām || 27 ||
graiveyāṅgada saṁyuktāṁ lasat kāñcī kapālinīm |
evaṁ dhyātvā paṭhet paścāt stavarājaṁ phalāptaye || 28 ||
tato nyāsaṁ prakurvīta sādhakaḥ prema samyutaḥ |
bheruṇḍāgre-me-sadā-pātu caṇḍī-me pātu-pṛṣṭhataḥ || 29 ||
pāñcālī-dakṣiṇe-pārśve mahāvidyā-ca-vāmake |
ūrdhvaṁ-pātu-jaganmātā pātvadhaḥ-śāṅkarī-mama || 30 ||
prācyāṁ-rakṣatu-cāmuṇḍā vahni-koṇe-ca-gāruḍī |
kāmākhyā-dakṣiṇa-deśe bhūtātmā-niṛtir-mama || 31 ||
 mahālakṣmīr-jalā-deśe vāyau-pātu-śivapriyā |
kaubere-kulavidyā-ca pātvīśe-vāruṇī tathā || 32 ||
ūrdhvaṁ tuṇḍakarā 'dhastāt pātu-tripura-bhairavī |
evaṁ nyāsaṁ samādhāya paṭhed vighna-vivarjitaḥ || 33 ||

|| viniyogaḥ ||

om asya śrībhavānī nāma-sahasra-stavarājasya | śrībhagavān
mahādeva ṛṣiḥ | anuṣṭup chandaḥ | ādyā śaktiḥ śrībhagavatī bhavānī devatā
| hrīṁ bījaṁ| śrīṁ śaktiḥ | klīṁ kīlakaṁ | śrībhagavatī bhavānī prītyarthe jape
viniyogaḥ ||

|| ṛṣyādi nyāsaḥ ||

śirasi mahādeva ṛṣaye namaḥ | āsye anuṣṭup chandase namaḥ | hṛdi
śrībhagavatī bhavānī devatāyai namaḥ | guhye hrīṁ bījāya namaḥ |
pādayoḥ śrīṁ śaktaye namaḥ | sarvāṅge klīṁ kīlakāya namaḥ |

|| mantra-nyāsaḥ ||

om śrāṁ hrāṁ klāṁ aṅguṣṭhābhyāṁ namaḥ | om śrīṁ hrīṁ klīṁ
tarjanībhyāṁ namaḥ | om śrūṁ hrūṁ klūṁ madhyamābhyāṁ namaḥ | om
śraiṁ hraiṁ klaiṁ anāmikābhyāṁ namaḥ | om śrauṁ hrauṁ klauṁ
kaniṣṭhikābhyāṁ namaḥ | om śraḥ hraḥ klaḥ kara-tala-kara-pṛṣṭhābhyāṁ
namaḥ ||

|| hṛdayādi nyāsaḥ ||

om śrāṁ hrāṁ klāṁ hṛdayāya namaḥ | om śrīṁ hrīṁ klīṁ śirase svāhā
| om śrūṁ hrūṁ klūṁ śikhāyai vaṣaṭ | om śraiṁ hraiṁ klaiṁ kavacāya hum |
om śrauṁ hrauṁ klauṁ netra-trayāya vauṣaṭ | om śraḥ hraḥ klaḥ astrāya
phaṭ ||

|| stava nyāsaḥ ||

om ekavīrāyai namaḥ - aṅguṣṭhābhyāṁ namaḥ | om mahāmāyāyai
namaḥ - tarjanībhyāṁ namaḥ | om pārvatyai namaḥ - madhyamābhyāṁ
namaḥ | om giriśa-priyāyai namaḥ - anāmikābhyāṁ namaḥ | om gauryai
namaḥ - kaniṣṭhikābhyāṁ namaḥ | om karālinyai namaḥ - kara-tala-karapṛṣṭhābhyāṁ
namaḥ ||
om ekavīrāyai namaḥ - hṛdayāya namaḥ | om mahāmāyāyai namaḥ -
śirase svāhā | om pārvatyai namaḥ - śikhāyai vaṣaṭ | om giriśa-priyāyai

namaḥ - kavacāya hum | om gauryai namaḥ - netra-trayāya vauṣaṭ | om
karālinyai namaḥ - astrāya phaṭ | om bhūrbhuvassuvaroṁ - iti digbandhaḥ||

|| mantraḥ ||

om śrīṁ hrīṁ klīṁ caṇḍī yogeśvarī bhava-bhavānī sarva-kāma-prade
sarva-saubhāgya-pradāyinī hrīṁ namaḥ ||

|| bhavānī gāyatrī mantraḥ ||

om tatpuruṣāyai vidmahe | mahādevyai dhīmahi | tanno bhavānī pracodayāt ||
|| dhyānam||
om hrīṁ śrīṁ klīṁ so'ham ||
ardhendumauliṁ amalāṁ amarā'bhivandyāṁ
ambhoja pāśa sṛṇi pūrṇa kapāla-hastām |
raktāṅga rāga rasanābharaṇāṁ trinetrāṁ
dhyāyec chivasya-vanitāṁ madavihvalāṅgīm || 1 ||
om bālārka-maṇḍalābhāsāṁ caturbāhuṁ trilocanām |
pāśāṅkuśa śarañ cāpaṁ dhārayantīṁ śivāṁ bhaje || 2 ||

|| pañca-pūjā ||
laṁ pṛthivyātmikāyai gandhaṁ samarpayāmi | haṁ ākāśātmikāyai
puṣpaiḥ pūjayāmi | yaṁ vāyvātmikāyai dhūpaṁ āghrāpayāmi | raṁ
vahnyātmikāyai dīpaṁ darśayāmi | vaṁ amṛtātmikāyai amṛtaṁ-mahānaivedyaṁ
nivedayāmi | saṁ sarvātmikāyai sarvopacāra-pūjāṁ
samarpayāmi ||
|| śrībhavānī sahasranāma stotram ||

om mahāvidyā jaganmātā mahālakṣmīḥ śivapriyā |
viṣṇumāyā śubhā śāntā siddhā siddha-sarasvatī || 1 ||
kṣamā kāntiḥ prabhā jyotsnā pārvatī viśvamaṅgalā |
hiṅgulā caṇḍikā dāntā padmā lakṣmīr haripriyā || 2 ||
tripurā nandinī nandā sunandā sura-vanditā |
yajñavidyā mahāmāyā vedamātā sudhā dhṛtiḥ || 3 ||
prītiḥ priyā prasiddhā ca mṛḍānī vindhya-vāsinī |
siddha-vidyā mahāśaktiḥ pṛthivī nārada-sevitā || 4 ||
 puruhūta-priyā kāntā kāminī padma-locanā |
prahlādinī mahāmātā durgā durgārti-nāśinī || 5 ||
jvālāmukhī sugotrā ca jyotiḥ kumuda-vāsinī |
durgamā durlabhā vidyā svargatiḥ puravāsinī || 6 ||
aparṇā śāmbarī māyā madirā mṛdu-hāsinī |
kula-vāgīśvarī nityā nityaklinnā kṛśodarī || 7 ||
kāmeśvarī ca nīlā ca bhīruṇḍā vahni-vāsinī |
lambodarī mahākālī vidyā vidyeśvarī tathā || 8 ||
nareśvarī ca satyā ca sarva-saubhāgya-dāyinī |
saṅkarṣiṇī nārasiṁhī vaiṣṇavī ca mahodarī || 9 ||
kātyāyanī ca campā ca sarva-sampatti-kāriṇī |
nārāyaṇī mahānidrā yoganidrā prabhāvatī || 10 ||
prajñā pāramitā prājñā tārā madhumatī madhuḥ |
kṣīrārṇava-sutā hārā kālikā siṁha-gāminī || 11 ||
oṁkārā ca sudhākārā cetanā kopanā kṣitiḥ |
ardha-bindu-dharā dhīrā viśvamātā kalāvatī || 12 ||
padmāvatī suvastrā ca prabuddhā ca sarasvatī |
kuṇḍāsanā jagaddhātrī buddhamātā janeśvarī || 13 ||
jinamātā jitendrā ca śāradā haṁsa-vāhinī |
rājyalakṣmīr vaṣaṭkārā sudhākārā sudhātmikā || 14 ||
rājanītis trayī-vārtā daṇḍa-nītiḥ kṛpāvatī |
sadbhūtis tāriṇī śraddhā sadgatiḥ satparāyaṇā || 15 ||
sindhur mandākinī gaṅgā yamunā ca sarasvatī |
godāvarī vipāśā ca kāverī ca śatahradā || 16 ||
sarayūś candrabhāgā ca kauśikī gaṇḍakī śivā |
narmadā karmanāśā ca carmaṇvatī ca vedikā || 17 ||
vetravatī vitastā ca varadā vara-vāhinī |
satī pativratā sādhvī sucakṣuḥ kuṇḍa-vāsinī || 18 ||
ekacakṣuḥ sahastrākṣī suśroṇī bhagamālinī |
senāśreṇiḥ patākā ca suvyūhā yuddha-kāṅkṣiṇī || 19 ||
supatākā jayā rambhā vipañcī pañcamapriyā |
parā parakalā kāntā triśaktir mokṣa-dāyinī || 20 ||
 aindrī māheśvarī brāhmī kaumārī kamalāsanā |
icchā bhagavatī dhenuḥ kāmadhenuḥ kṛpāvatī || 21 ||
vajrāyudhā vajrahastā caṇḍī caṇḍa-parākramā |
gaurī suvarṇa-varṇā ca sthiti-saṁhāra-kāriṇī || 22 ||
ekā 'nekā mahejyā ca śatabāhur mahābhujā |
bhujaṅga-bhūṣaṇā bhūṣā ṣaṭ-cakra-krama-vāsinī || 23 ||
ṣaṭ-cakra-bhedinī śyāmā kāyasthā kāya-varjitā |
susmitā sumukhī kṣāmā mūlaprakṛtir īśvarī || 24 ||
ajā ca bahuvarṇā ca puruṣārtha-prarvatinī |
raktā nīlā sitā śyāmā kṛṣṇā pītā ca karburā || 25 ||
kṣudhā tṛṣṇā jarā vṛddhā taruṇī karuṇālayā |
kalā kāṣṭhā muhūrtā ca nimeṣā kālarūpiṇī || 26 ||
suvarṇa-rasanā nāsā cakṣuḥ sparśavatī rasā |
gandhapriyā sugandhā ca susparśā ca manogatiḥ || 27 ||
mṛganābhir mṛgākṣī ca karpūrāmoda-dhāriṇī |
padmayoniḥ sukeśī ca suliṅgā bhagarūpiṇī || 28 ||
yonimudrā mahāmudrā khecarī svarga-gāminī |
madhuśrīr mādhavī vallī madhumattā madoddhatā || 29 ||
mātaṅgī śukahastā ca puṣpa-bāṇekṣu-cāpinī |
raktāmbaradharā dhīrā mahāśvetā vasupriyā || 30 ||
om hrāṁ hrīṁ hrūṁ hraḥ raktāmbarī svāhā |
śubhrāmbaradharā dhārā rakta-puṣpāvataṁsinī |
suveṇī padmahastā ca muktāhāra-vibhūṣaṇā || 31 ||
karpūrāmoda niḥśvāsā padminī padmamandirā |
khaḍginī cakrahastā ca bhusuṇḍī parighāyudhā || 32 ||
cāpinī pāśahastā ca triśūla-vara-dhāriṇī |
subāṇā śakti-hastā ca mayūra-varavāhanā || 33 ||
varāyudhadharā dhīrā vīrapānamadotkaṭā |
vasudhā vasudhārā ca jayā śākambharī śivā || 34 ||
vijayā ca jayantī ca sustanī śatru-nāśinī |
antarvatī devaśaktir varadā varadhāriṇī || 35 ||
 śītalā ca suśīlā ca bālagraha-vināśinī |
kaumārī ca suparṇā ca kāmākhyā kāma-vanditā || 36 ||
jālandhara-dharā 'nantā kāmarūpa-nivāsinī |
kāmabījavatī satyā satya-mārga-parāyaṇā || 37 ||
sthūla-mārga-sthitā sūkṣmā sūkṣma-buddhiḥ-prabodhinī |
ṣaṭkoṇā ca trikoṇā ca trinetrā vṛṣabha-dhvajā || 38 ||
vṛṣapriyā vṛṣārūḍhā mahiṣāsura-ghātinī |
śumbha-darpa-harā dṛptā dīpta-pāvaka-sannibhā || 39 ||
kapāla-bhūṣaṇā kālī kapālavara-dhāriṇī |
kapāla-kuṇḍalā dīrghā śivadūtī ghanasvanā || 40 ||
siddhidā buddhidā nityā tattva-mārga-prabodhinī |
kambugrīvā vasumatī chatracchāyā kṛtālayā || 41 ||
kuṇḍalinī jagadgarbhā bhujaṅgākāra-śāyinī |
prollasat saptapadmā ca nābhi-nāla-mṛṇālinī || 42 ||
mūlādhārā nirākārā vahni-kuṇḍa-kṛtālayā |
vāyu-kuṇḍa-sukhāsīnā nirādhārā nirāśrayā || 43 ||
śvāsocchavāsagatir jīvā grāhiṇī vahni-saṁśrayā |
vallī-tantu-samutthānā ṣaḍrasā svāda-lolupā || 44 ||
tapasvinī tapaḥ-siddhā tāpasī ca tapaḥ-priyā |
taponiṣṭhā tapoyuktā tapasaḥ-siddhi-dāyinī || 45 ||
sapta-dhātu-mayī mūrtiḥ sapta-dhātvantarāśrayā |
dehapuṣṭir manastuṣṭir ratnapuṣṭir baloddhatā || 46 ||
auṣadhī vaidyamātā ca dravya-śaktiḥ prabhāvinī |
vaidya-vidyā cikitsā ca supathyā roga-nāśinī || 47 ||
mṛgayā mṛgamāṁsādā mṛgatvaṅ mṛgalocanā |
vāgurā bandharūpā ca vadharūpā vadhoddhatā || 48 ||
vandhyā vandi-stutā kārā-gāra-bandha-vimocinī |
śṛṅkhalā kalahā vidyā dṛḍha-bandha-vimokṣiṇī || 49 ||
ambikā 'mbālikā cā'mbā svacchā sādhujanā'rcitā |
kaulikī kulavidyā ca sukulā kulapūjitā || 50 ||
kālacakrabhramā bhrāntā vibhramā bhrama-nāśinī |
vātyālī meghamālā ca suvṛṣṭiḥ sasya-vardhinī || 51 ||
 akārā ca ikārā ca ukāraukāra-rūpiṇī |
hrīṅkāra-bīja-rūpā ca klīṅkārāmbara-dhāriṇī || 52 ||
sarvākṣaramayī śaktir akṣarārṇava-mālinī |
sindūrāruṇa-varṇā ca sindūra-tilaka-priyā || 53 ||
vaśyā ca vaśya-bījā ca loka-vaśya-vibhāvinī |
nṛpavaśyā nṛpaiḥ-sevyā nṛpa-vaśyakarī priyā || 54 ||
mahiṣī nṛpamānyā ca nṛpājñā nṛpa-nandinī |
nṛpa-dharma-mayī dhanyā dhana-dhānya-vivardhinī || 55 ||
om hrīṁ śrīṁ klīṁ kṛttikā kali-nāśinyai namaḥ svāhā |
cātur-varṇa-mayī mūrtiś caturvarṇaprapūjitā |
sarva-dharma-mayī siddhiḥ caturāśrama-vāsinī || 56 ||
brāhmaṇī kṣatriyā vaiśyā śūdrā cāvaravarṇajā |
veda-mārga-ratā yajñā veda-viśva-vibhāvinī || 57 ||
astra-śastra-mayī vidyā varaśastrā'stra-dhāriṇī |
sumedhā satyamedhā ca bhadrakālyaparājitā || 58 ||
gāyatrī satkṛtiḥ sandhyā sāvitrī tripadāśrayā |
trisandhyā tripadī dhātrī supathā sāmagāyinī || 59 ||
pāñcālī bālikā bālā bālakrīḍā sanātanī |
garbhādhārā dharā śūnyā garbhāśaya-nivāsinī || 60 ||
surāri-ghātinī kṛtyā pūtanā ca tilottamā |
lajjā rasavatī vidyā bhavānī pāpa-nāśinī || 61 ||
paṭṭāmbaradharā gītā sugītir gāna-gocarā |
sapta-svaramayī tantrī ṣaḍja-madhyama-dhaivatā || 62 ||
mūrchanā grāma-saṁsthānā susthānā sthāna-vāsinī |
aṭṭāṭṭahāsinī pretā pretāsana-nivāsinī || 63 ||
gīta-nṛtya-priyā kāmā tuṣṭidā puṣṭidā kṣamā |
niṣṭhā satyapriyā prajñā lokeśā ca tilottamā || 64 ||
saviṣā jvālinī jvālā viṣa-mohārti-hāriṇī |
śatamārī mahādevī vaiṣṇavī śata-patrikā || 65 ||
viṣārir nāgadamanī kurukullā 'mṛtodbhavā |
bhūta-bhīti-harā rakṣā bhūtāveśa-vināśinī || 66 ||
 rakṣoghnī rākṣasī rātrir dīrghanidrā divāgatiḥ |
candrikā candrakāntiś ca sūryakāntir niśācarī || 67 ||
ḍākinī śākinī śikṣā hākinī cakravākinī |
śītā śītapriyā svāṅgā sakalā vanadevatā || 68 ||
gururūpadharā gurvī mṛtyumārī viśāradā |
mahāmārī vinidrā ca tandrā mṛtyu-vināśinī || 69 ||
candra-maṇḍala-saṅkāśā candra-maṇḍala-vartinī |
aṇimādi-guṇopetā suspṛahā kāma-rūpiṇī || 70 ||
aṣṭa-siddhi-pradā prauḍhā duṣṭa-dānava-ghātinī |
anādinidhanā puṣṭisḥ caturbāhuś caturmukhī || 71 ||
caturābdhiśayā śāntā caturvarga-phalapradā |
kāśa-puṣpa-pratīkāśā śarat-kamala-locanā || 72 ||
soma-sūryāgni-nayanā brahma-viṣṇu-śivārcitā |
kalyāṇī kamalā kanyā śubhā maṅgala-caṇḍikā || 73 ||
bhūtā bhavyā bhaviṣyā ca śailajā śailavāsinī |
vāma-mārga-ratā vāmā śiva-vāmāṅga-vāsinī || 74 ||
vāmācāra-ratā tuṣṭir lopāmudrā prabodhinī |
bhūtātmā paramātmā ca bhūta-bhāva-vibhāvinī || 75 ||
maṅgalā ca suśīlā ca paramārtha-prabodhikā |
dakṣiīṇā dakṣiṇāmūrtiḥ sudakṣā ca haripriyā || 76 ||
yoginī yoganidrā ca yogāṅga-dhyāna-śālinī |
yogapaṭṭadharā yuktā muktānāṁ-paramā-gatiḥ || 77 ||
nārasiṁhī sujanmā ca trivarga-phala-dāyinī |
dharmadā dhanadā caiva kāmadā mokṣadā dyutiḥ || 78 ||
sākṣiṇī kṣaṇadā ''kāṅkṣā dakṣajā koṭi-rūpiṇī |
kratuḥ kātyāyanī svacchā svacchandā ca kavipriyā || 79 ||
om hrīṁ śrīṁ karṇikā kāla-nāśinī namaḥ svāhā |
satyāgamā bahiḥsthā ca kāvyaśaktiḥ kavitvadā |
menāputrī satī sādhvī maināka-bhaginī taḍit || 80 ||
saudāminī sudhāmā ca sudhāmnī dhāma-śālinī |
saubhāgya-dāyinī devī subhagā dyuti-varddhinī || 81 ||
huhyHUJHhrīḥ śrīś ca kṛttivasanā kṛttikā kāla-nāśinī |
raktabīja-vadhodyuktā sutantur bījasantatiḥ || 82 ||
om śrīṁ hrīṁ kṛttikā kali-nāśinyai namaḥ svāhā |
jagajjīvā jagadbījā jagatraya-hitaiṣiṇī |
cāmīkarā ca candrā ca sākṣāt ṣoḍaśikā kalā || 83 ||
yattatpadānubandhā ca yakṣiṇī dhanadā'rcitā |
citriṇī citramāyā ca vicitrā bhuvaneśvarī || 84 ||
cāmuṇḍā muṇḍahastā ca caṇḍa-muṇḍa-vadhodyatā |
aṣṭamyekādaśī pūrṇā navamī ca caturdaśī || 85 ||
umā kalaśahastā ca pūrṇa-kumbha-payodharā |
abhīrūrbhairavī bhīrūr bhīmā tripurabhairavī || 86 ||
mahācaṇḍā ca raudrī ca mahābhairava-pūjitā |
nirmuṇḍā hastinī caṇḍā vikarālā daśanānanā || 87 ||
karālā vikarālā ca ghora-ghurghura-nādinī |
rakta-dantordhvakeśī ca bandhūka-kusumāruṇā || 88 ||
kādambarī vipāśā ca kāśmīra-kuṅkumapriyā |
kṣitir bahusuvarṇā ca ratir bahusuvarṇadā || 89 ||
mātaṅginī varārohā matta-mātaṅga-gāminī |
haṁsā haṁsagatir haṁsī haṁsojvala śiroruhā || 90 ||
pūrṇa-candra-mukhī śyāmā smitāśā ca sukuṇḍalā |
maṣī ca lekhanī lekhā sulekhā lekhaka-priyā || 91 ||
śaṅkhinī śaṅkha-hastā ca jalasthā jaladevatā |
kurukṣetrāvanī kāśī mathurā kāñcyavantikā || 92 ||
ayodhyā dvārikā māyā tīrthā tīrthakarī priyā |
tripuṣkarā 'prameyā ca kośasthā kośa-vāsinī || 93 ||
kauśikī ca kuśāvartā kauśāmbā kośa-vardhinī |
kośadā padmakośākṣī kausumbha kusuma-priyā || 94 ||
totulā ca tulākoṭiḥ koṭasthā koṭarāśrayā |
svayambhūśca surūpā ca svarūpā rūpa-vardhinī || 95 ||
tejasvinī sudīkṣā ca baladā baladāyinī |
mahākośā mahāgartā buddhiḥ sadasadātmikā || 96 ||
 mahāgraha-harā saumyā viśokā śoka-nāśinī |
sātvikā satva-saṁsthā ca rājasī ca rajovṛtā || 97 ||
tāmasī ca tamoyuktā guṇatraya-vibhāvinī |
avyaktā vyaktarūpā ca vedavidyā ca śāmbhavī || 98 ||
śaṅkarā kalinī kalpā manaḥ-saṅkalpa-santatiḥ |
sarvalokamayī śaktiḥ sarva-śravaṇa-gocarā || 99 ||
sarvajñānavatī vāñchā sarva-tattvāvabodhikā |
jāgratī ca suṣuptiś ca svapnā'vasthā turīyakā || 100 ||
tvarā manda-gatir mandā madirā moda-dāyinī |
pānabhūmiḥ pānapātrā pāna-dāna-karodyatā || 101 ||
āghūrṇāruṇa-netrā ca kiñcidavyakta-bhāṣiṇī |
āśāpūrā ca dīkṣā ca dakṣā dīkṣita-pūjitā || 102 ||
nāgavallī nāgakanyā bhoginī bhogavallabhā |
sarva-śāstramayī vidyā susmṛtir dharmavādinī || 103 ||
śruti-smṛti-dharā jyeṣṭhā śreṣṭhā pātāla-vāsinī |
mīmāṁsā tarkavidyā ca subhaktir bhaktavatsalā || 104 ||
sunābhir yātanā yātī gambhīrā 'bhāva-varjitā |
nāgapāśadharā mūrtir agādhā nāgakuṇḍalā || 105 ||
sucakrā cakra-madhyasthā cakrakoṇa-nivāsinī |
sarva-tantra-mayī vidyā sarva-mantrākṣarā tathā || 106 ||
madhusravā sravantī ca bhrāmarī bhramarālayā |
om hrāṁ hrīṁ hrūṁ hraḥ rakteśvaryai namaḥ svāhā |
mātṛ-maṇḍala-madhyasthā mātṛ-maṇḍala-vāsinī || 107 ||
kumāra-jananī krūrā sumukhī jvara-nāśinī |
nidhānā-pañca-bhūtānāṁ bhava-sāgara-tāriṇī || 108 ||
akrūrā ca grahavatī vigrahā graha-varjitā |
rohiṇī bhūmi-garbhā ca kālabhūḥ kālavartinī || 109 ||
kalaṅka-rahitā nārī catuḥ-ṣaṣṭyabhidhāyinī |
atīva-vidyamānā ca bhāvinī prītimañjarī || 110 ||
sarvasaukhyavatī bhuktir āhāra-pariṇāminī |
jīrṇā ca jīrṇa-vastrā ca nūtanā navavallabhā || 111 ||
ajarā ca rajaḥ-prītā ratirāga-vivardhinī  |
pañca-vātagatir bhinnā pañca-śleṣmāśayādharā || 112 ||
pañca-pittavatī śaktiḥ pañca-sthāna-vibhāvinī |
udakyā ca vṛṣasyantī vṛṣa-prasraviṇīhayā || 113 ||
rajaḥ śukradharā śaktir jarāyur garbha-dhāriṇī |
trikālajñā triliṅgā ca trimūrtis tripurasundarī || 116 ||
arāgā śivatattvā ca kāma-tattvā ca rāgiṇī |
prācyavācī pratīcī ca digudīcī vidigdiśā || 117 ||
ahaṅkṛtir ahaṅkārā balimāyā balipriyā |
sruksruvā sāmidhenī ca suśraddhā śrāddha-devatā || 118 ||
mātā mātāmahī tṛptiḥ piturmātā pitāmahī |
snuṣā dauhitriṇī putrī pautrī naptrī svasā priyā || 119 ||
stanadā stanadhārā ca viśvayoniḥ stanandhayā |
śiśūtsaṅgadharā ḍolā ḍolākrīḍābhinandinī || 120 ||
urvaśī kadalī kekā viśikhā śikhivartinī |
khaṭvāṅgadhāriṇī khaḍga bāṇa-puṅkhānuvartinī || 121 ||
lakṣya-prāptikarā lakṣyā sulakṣā śubhalakṣaṇā |
vartinī supathācārā parikhā ca khanirvṛtiḥ || 122 ||
prākāra-valayā velā maryādā ca mahodadhiḥ |
poṣiṇī śoṣiṇī śaktir dīrghakeśī sulomaśā || 123 ||
lalitā māṁsalā tanvī veda-vedāṅga-dhāriṇī |
narāsṛkpānamattā ca nara-muṇḍa-vibhūṣaṇā || 124 ||
akṣakrīḍāratiḥ sārī śārikā śuka-bhāṣiṇī |
śāmbhavī gāruḍī vidyā vāruṇī varuṇārcitā || 125 ||
om vrāṁ vrīṁ vrūṁ vraḥ vārāhyai namaḥ svāhā |
vārāhī tuṇḍa-hastā ca daṁṣṭroddhṛta-vasundharā |
mīnamūrtir dharāmūrtiḥ vadānyā pratimāśrayā || 126 ||
amūrtā nidhimūrtā ca śāligrāma-śilā śuciḥ |
smṛtiḥ saṁskāra-rūpā ca susaṁskārā ca saṁskṛtiḥ || 127 ||
prākṛtā deśabhāṣā ca gāthā gītiḥ prahelikā |
iḍā ca piṅgalā piṅgā suṣumnā sūryavāhinī || 128 ||
 śucisravā ca tālusthā kākinī mṛtajīvinī |
aṇurūpā bṛhadrūpā laghurūpā gurusthirā || 129 ||
sthāvarī jaṅgamā devī kṛta-karma-phala-pradā |
viṣayākrānta-dehā ca nirviṣā ca jitendriyā || 130 ||
citsvarūpā cidānandā parabrahmāvabodhinī |
nirvikārā ca nirvairā ratiḥ satyā'dhivartinī || 131 ||
puruṣā 'jñāna-bhinnā ca kṣāntiḥ kaivalya-dāyinī |
vivikta-sevinī prājñā jvalanā ca bahuśrutā || 132 ||
nirīhā ca samastaikā sarva-lokaika-sevitā |
sevā sevāpriyā sevyā sevā-phala-vivarddhinī || 133 ||
kaliḥ kalkipriyā śīlā duṣṭa-mleccha-vināśinī |
pratyakṣā ca dhunar yaṣṭiḥ khaḍgadhārā dharārathā || 134 ||
aśvaplutā ca valgā ca sṛṇirmattā ca vāruṇī |
vīrasūr vīramātā ca vīraśrīr vīranandinī || 135 ||
jayaśrīr jayadīkṣā ca jayadā jayavarddhinī |
saubhāgyā ca śubhākārā sarva-saubhāgya-dāyinīī || 136||
kṣemaṅkarī kṣemarūpā sartkīttiḥ pathidevatā |
sarva-tīrtha-mayī mūrtiḥ sarva-deva-mayī prabhā || 137 ||
sarva-siddhi-pradā śaktiḥ sarva-maṅgala-saṁjñitā |
om aiṁ hrīṁ śrīṁ klīṁ sarva-siddhi-pradāyinī svāhā |

|| phalaśrutiḥ ||

puṇyaṁ sahasranāmedaṁ śivāyāḥ śiva-bhāṣitam || 138 ||
yaḥ paṭhet prātarutthāya śucir bhūtvā samāhitaḥ |
yaścāpi śṛṇuyān nityaṁ naro niścala-mānasaḥ || 139 ||
ekakālaṁ dvikālaṁ vā trikālaṁ śraddhayānvitaḥ |
sarva-duḥkha-vinirmukto dhana-dhānya-samanvitaḥ || 140 ||
tejasvī balavāñ chūraḥ śoka-roga-vivarjitaḥ |
yaśasvī kīrtimān dhanyaḥ subhago loka-pūjitaḥ || 141 ||
rūpavān guṇa-sampannaḥ prabhā-vīrya-samanvitaḥ |
śreyāṁsi labhate nityaṁ niścalāṁ ca śubhāṁ śriyam || 142 ||
 sarva-pāpa-vinirmukto lobha-krodha-vivarjitaḥ |
nityaṁ bandhu sutair dāraiḥ putra pautrair mahotsavaiḥ || 143 ||
nanditaḥ sevito bhṛtyair bahubhiḥ śuddha-mānasaiḥ |
vidyānāṁ-pārago-vipraḥ kṣatriyo-vijayī-raṇe | || 144 ||
vaiśyastu-dhana-lābhāḍhyaḥ śūdraśca-sukhamedhate |
putrārthī-labhate-putraṁ dhanārthī-labhate-dhanam || 145 ||
icchā-kāmaṁ-tu-kāmārthī dharmārthī-dharmamakṣayam |
kanyārthī-labhate-kanyāṁ rūpa-śīla-guṇanvitām || 146 ||
kṣetraṁ-ca-bahu-śasyaṁ-syād gāvaśca-bahu-dugdhadāḥ |
nā'śubhaṁ nā'padas tasya na bhayaṁ nṛpa-śatrubhiḥ || 147 ||
jāyate-nā'śubhā-buddhir labhate-kula-dhuryatām |
na-bādhante-grahās-tasya na-rakṣāṁsi-na-pannagāḥ || 148 ||
na piśācā na ḍākinyo bhūtavyantara-jṛmbhikāḥ |
bālagrahābhibhūtānāṁ bālānāṁ śānti-kārakam || 149 ||
dvandvānāṁ prītibhede ca maitrī-karaṇamuttamam |
lohapāśair dṛḍhair baddho bandhī veśmani durgame || 150 ||
tiṣṭhan śṛṇvan paṭhen martyo mucyate nātra saṁśayaḥ |
na dārāṇāṁ na putrāṇāṁ na bandhūnāṁ na mitrajam || 151 ||
paśyanti nahi te śokaṁ viyogaṁ cirajīvinaḥ |
andhastu labhate dṛṣṭiṁ cakṣu-rogair na bādhyate || 152 ||
vadhiraḥ śrutimāpnoti mūko vācaṁ śubhāṁ naraḥ |
etad garbhā ca yā nārī sthira-garbhā prajāyate || 153 ||
srāvaṇī baddha-garbhā ca sukhameva prasūyate |
kuṣṭhinaḥ śīrṇa-dehā ye gatakeśa nakhatvacaḥ || 154 ||
paṭhanāc chravaṇāc cāpi divyakāyā bhavanti te |
ye paṭhanti śatāvartaṁ śuciṣmanto jitendriyāḥ || 155 ||
aputrāḥ prāpnuyuḥ putrān śrṛṇvanto'pi na saṁśayaḥ |
mahāvyādhi parigrastā grastā ye vividhair-jvaraiḥ || 156 ||
bhūtābhiṣaṅga sañjātaiś cārtuthika tṛtīyakaiḥ |
anyaiśca dāruṇair rogaiḥ pīḍyamānāś ca mānavāḥ || 157 ||
gatabādhāśca jāyante muktāstetair na saṁśayaḥ |
śruti granthadharo bālo divyavādī kavīśvaraḥ || 158 ||
 paṭhanāc chravaṇāc cāpi bhaviṣyati na saṁśayaḥ |
aṣṭamyāṁ vā caturdaśyāṁ navamyāṁ caikacetasaḥ || 159 ||
ye paṭhanti narā bhaktyā na te vai duḥkha-bhāginaḥ |
navarātraṁ jitāhāro dṛḍha-bhuddhir-jintendriyaḥ || 160 ||
caṇḍikāyatane vidvāñ chuciṣmān mūrti-sannidhau |
ekākī ca śatāvartaṁ paṭhan dhīraś ca nirbhayaḥ || 161 ||
sākṣād bhagavatī tasmai prayacched īpsitaṁ phalam |
siddhipīṭhe girau ramye siddhakṣetre surālaye || 162 ||
paṭhanāt sādhakasyāśu siddhir bhavati vāñchitā |
daśāvartaṁ paṭhen nityaṁ bhūmiśāyī naraḥ śuciḥ || 163 ||
svapne mūrtimayīṁ devīṁ varadāṁ so'pi paśyati |
āvartana sahasrair ye paṭhanti puruṣottamāḥ || 162 ||
te siddhāḥ siddhidā loke śāpā'nugraha-kārakāḥ |
kavitve saṁskṛte teṣāṁ śāstrāṇāṁ vyākṛtau svataḥ || 163 ||
śaktiḥ pronmīlite teṣāṁ anadhītepi bhāratī |
nakharāga śiro-ratna dviguṇīkṛta-rociṣaḥ || 164 ||
prayacchantaś ca sarvasvaṁ sevante tān mahīśvarāḥ |
rocanā likhitaṁ bhūrje kuṅkumena śubhe dine || 165 ||
dhārayed yantritaṁ dehe pūjayitvā kumārikām |
viprāśca varanārīśca dhūpaiḥ kusuma-candanaiḥ || 166 ||
kṣīra-khaṇḍā 'jyabhojyaiś ca pūjayitvā subhūṣitā |
vidhāya mātṛkā nyāsaṁ aṅganyāsa purassaram || 167 ||
bhūta-śuddhi samopaitaṁ śṛṅkhalā nyāsamācaret |
yathā vadāśāsaṁvaddhaḥ sādhakaḥ prīti saṁyutaḥ || 168 ||
mūlamantraṁ japed dhīmān parayā saṁyutodhiyā |
praṇavaṁ pūrvamuddhṛtya ramābījaṁ anusmaran || 169 ||
māyā kāmau samuccārya punarjāyāṁ vibhāvasoḥ |
om śrīṁ hrīṁ klīṁ svāhā |
badhnanti ye mahārakṣāṁ bālānāṁ ca viśeṣataḥ || 170 ||
bhavanti nṛpa pūjyāste kīrtibhājo yaśasvinaḥ |
śatruto na bhayaṁ teṣāṁ durjanebhyo na rājataḥ || 171 ||
 na ca rogo na vai duḥkha na dāridryaṁ na durgatiḥ |
mahārṇave mahānadyāṁ potastheṣu na bhīḥ kvacit || 172 ||
raṇedyate vivāde ca vijayaṁ prāpnuvanti te |
nṛpāśca vaśyatāṁ yānti nṛpa-mānyāśca te narāḥ || 173 ||
sarvatra pūjitā loke bahumāna purassarāḥ |
rati-rāgavivṛddhāś ca vihvalāḥ kāma-pīḍitāḥ || 174 ||
yauvanākrānta dehāstāḥ śrayante vāmalocanāḥ |
likhitaṁ mūrdhni kaṇṭhe vā dhārayed yo raṇe śuciḥ || 175 ||
śatadhā yudhyamānaṁ tu pratiyoddhā na paśyati |
ketau vā dundubhau yeṣāṁ nibaddhaṁ likhitaṁ raṇe || 176 ||
mahāsainye parigrastān kāntiśīkān hataujasaḥ |
vicetanān vimūḍhāṁś ca śatru-kṛtya-vivarjitān || 177 ||
nirjitya śatru-saṅghāste labhante vijayaṁ dhruvam |
nā'bhicāro ne śāpaśca bāṇa-vīrādi-kīlanam || 178 ||
ḍākinī pūtanā kṛtyā mahāmārī ca śākinī |
bhūta-preta-piśācāśca rakṣāṁsi vyantarādayaḥ || 179 ||
na viśanti gṛhe dehe likhitaṁ yatra tiṣṭhati |
na śastrā'nala toyaughād bhayaṁ kvāpi na jāyate || 180 ||
durvṛttānāṁ ca pāpānāṁ balahānikaraṁ param |
mandurā kariśālāsu gavāṁ goṣṭhe samāhitaḥ || 181 ||
paṭhet taddoṣa-śāntyarthaṁ kūṭa kāpaṭya-nāśanam |
yama-dūtān na paśyanti na te nirayayātanām || 182 ||
prāpnuvantyakṣayaṁ śāntaṁ śivalokaṁ sanātanam |
sarvabādhā-sughorāsu sarva-duḥkha-nivāraṇam || 183 ||
sarva-maṅgala-karaṁ svargyaṁ paṭhitavyaṁ samābudhaiḥ |
śrotavyaṁ ca sadā bhaktyā paraṁ svastyayanaṁ mahat || 184 ||
puṇyaṁ sahasranāmedaṁ ambāyā rudra-bhāṣitam |
caturvarga-pradaṁ satyaṁ nandikena prakāśitam || 185 ||
nātaḥ parataro mantro nātaḥ parataraḥ stavaḥ |
nātaḥ paratarā vidyā tīrthaṁ nātaḥ parātparāḥ || 186 ||
te dhanyāḥ kṛta-puṇyāste ta eva bhuvi pūjitāḥ |
 ekabhāvaṁ sadā nityaṁ ye'rcayanti maheśvarīm || 187 ||
devatānāṁ devatā yā brahmādyair yā ca pūjitā |
bhūyāt sā varadā loke sādhūnāṁ viśvamaṅgalā || 188 ||
etāmeva purārādyāṁ vidyāṁ tripurabhairavīm |
trailokya-mohinī-rūpāṁ akārṣīd bhagavān hariḥ || 189 ||

|| iti śrīrudrayāmale tantre nandikeśvara saṁvāde mahāprabhāvī bhavānī nāmasahasra ||  -         
   

 
18. Sri Saraswati Stuti – Skanda Puranam

The following is a rare hymn on Goddess Saraswati by Sage Suta taken from Sri Skanda Purana, Nagara Khanda and Chapter 46 titled Sarasvati Tirtha Mahatmyam. Goddess Saraswati mentions that one who takes holy dip in Saraswati River (in Hatakeshvara Kshetram) and prays to Goddess Saraswati on the 8th or 14th lunar days (Ashtami or Chaturdashi) get all wishes fulfilled by Her grace.

Sūta uvāca -

|| dhyānam ||

cakāra bhāratīṁ devīṁ svayameva caturbhujām || 1 ||
dadhatīṁ dakṣiṇe haste kamalaṁ sumanoharam |
akṣamālāṁ tathā 'nyasmiñ jita-tāraka-varcasam || 2 ||
kamaṇḍaluṁ tathā 'nyasmin divya-vāri-prapūritam |
pustakaṁ ca tathā vāme sarva-vidyā-samudbhavam || 3 ||

|| stotram ||

sadasad devī yatkiñcid bandha mokṣātmakaṁ padam |
tatsarvaṁ guptayā vyāptaṁ tvayā kāṣṭhaṁ yathā 'gninā || 4 ||
sarvasya-siddhi-rūpeṇa tvaṁ-janasya-hṛdi-sthitā |
vācā-rūpeṇa-jihvāyāṁ jyotī-rūpeṇa-cakṣuṣī || 5 ||
bhakti-grāhyāsi deveśī tvamekā bhuvana-traye |
śaraṇāgata dīnārta paritrāṇa parāyaṇe || 6 ||
tvaṁ-kīrtis tvaṁ-dhṛtir medhā-tvaṁ bhaktis-tvaṁ prabhā-smṛtā |
tvaṁ-nidrā tvaṁ-kṣudhā kīrtiḥ sarva-bhūta-nivāsinī || 7 ||
tuṣṭiḥ puṣṭir vapuḥ prītiḥ svadhā svāhā vibhāvarī |
ratiḥ prītiḥ kṣitir gaṅgā satyaṁ dharmo manasvinī || 8 ||
lajjā śāntiḥ smṛtir dakṣā kṣamā gaurī ca rohiṇī |
sinīvālī kuhū rākā devamātā ditis tathā || 9 ||
brahmāṇī vinatā lakṣmīḥ kadrūr dākṣāyaṇī śivā |
gāyatrī cā'tha sāvitrī kṛṣir vṛṣṭiḥ śrutiḥ kalā || 10 ||
balānāḍī tuṣṭi kāṣṭhā rasanā ca sarasvatī |
yatkiñcit triṣu lokeṣu bahutvādyatra kīrtitam || 11 ||
 iṅgitaṁ neṅgitaṁ tacca tadrūpaṁ te sureśvarī |
gandharvāḥ kinnarā devāḥ siddha-vidyādharoragāḥ || 12   
yakṣa guhyaka bhūtāśca daityā ye ca vināyakāḥ |
tvat-prasādena te sarvaṁ saṁsiddhiṁ paramāṁ gatāḥ || 13 ||
tathā'nye'pi bahutvādye na mayā parikīrtitāḥ |
ārādhitāstu kṛcchreṇa pūjitāśca suvistaraiḥ || 14 ||
harantu devatāḥ pāpaṁ anye tvaṁ kīrtitā 'pi ca || 15 ||
sarasvatyuvāca -
yo māṁ atra sthitāṁ nityaṁ snātvā 'tra salile śubhe |
aṣṭamyāṁ ca caturdaśyāṁ pūjayiṣyati mānavaḥ |
tasyā'haṁ vāñchitān kāmān saṁpradāsyāmi pārthiva || 16 ||

|| iti śrīskānde mahāpurāṇe nāgara-khaṇḍe hāṭakeśvara-kṣetramāhātmye sarasvatī-tīrtha-māhātmya-varṇanaṁ-nāmā'dhyāye śrīsarasvatī stutiḥ sampūrṇam ||


17. Sri Rudra Stuti – Devas – Sri Varaha Puranam

The following is a rare hymn on Lord Rudra by Lord Brahma and Devas when they beseech Lord Shiva for a commander for their army at the behest of Lord Brihaspati to protect  themselves from the torment of demons. Pleased with this prayer, Lord Shiva originated Lord
Skanda and made him the commander of the divine army.

Devā ūcuḥ -
amāma sarve śaraṇārthino vayaṁ maheśvaran tryambaka bhūta-bhāvanam |
umāpate viśvapate marutpate jagatpate śaṅkara pāhi naḥ svayam || 1 ||
jaṭākalāpā'gra śaśāṅka dīdhiti prakāśitā'śeṣa jagattrayā 'mala |
triśūlapāṇe puruṣottamā 'cyuta prapāhi no daitya-bhayād-upasthitāt || 2 ||
tvaṁ ādidevaḥ puruṣottamo harir bhavo maheśas tripurāntako vibhuḥ |
bhagākṣahā daitya-ripuḥ purātano vṛṣadhvajaḥ pāhi surottamottama || 3 ||
girīśajā-nātha giripriyāpriya prabhuḥ samastā-'mara-loka-pūjitaḥ |
gaṇeśa bhūteśa śivākṣayāya prapāhi no daityavarāntakā 'cyuta || 4 ||
pṛthvyādi-tattveṣu-bhavān-pratiṣṭhito dhvani-svarūpo-gagane-viśeṣataḥ |
līno dvidhā-tejasi sa tridhā-jale catuḥ-kṣitau pañca-guṇa-pradhānaḥ || 5 ||
agni-svarūpo'si-tarau tathophale satya-svarūpo'si tathā 'nileṣvapi |
taila-svarūpo'si bhagavan maheśvaraḥ prapāhi no daitya-gaṇārdditān hara ||6 ||
nā'sīd yadā kāṇḍamidan trilocana prabhākarendrendu vināpi vā kutaḥ |
tadā bhavān eva viruddha-locana pramāṇa-bādhādi-vivarjitaḥ sthitaḥ || 7 ||
kapāla-mālin śaśi-khaṇḍa-śekhara śmaśāna-vāsin smita-bhasma-guṇḍitaḥ |
phaṇīndra-saṁvīta-tano 'ntakāya prapāhi no dakṣadhiyā sureśvara || 8 ||
bhavān-pumān śaktiriyaṁ-gireḥ-sutā sarvāṅga-rūpā bhagavaṁs tathā tvayi |
triśūla-rūpeṇa-jagad-bhayaṅkare sthitaṁ-trinetreṣu-makhā'gnas-trayaḥ || 9 ||
jaṭā-svarūpeṇa-samasta-sāgarāḥ kulācalāḥ sindhuvahāśca sarvaśaḥ |
śarīrajaṁ jñānaṁ idantvavasthitantadeva paśyanti kudṛṣṭayo janāḥ || 10 ||
nārāyaṇas-tvaṁ-jagatāṁ-samudbhavas bhavān-eva-caturmukho-mahān |
sattvā'gni-bhedena-tathā'gni-bhedato yugādi-bhedena ca saṁsthitas tridhā || 11 ||
bhavantaṁ ete suranāyakāḥ prabho bhavārthino 'nyasya vadanti toṣayan |
yatas tato no bhava-bhūti-bhūṣaṇa prapāhi viśveśvara rudra te namaḥ || 12 ||
|| iti śrīvārāhe mahāpurāṇe sarvadevaiḥ-kṛtaṁ śrīrudra stutiḥ sampūrṇam ||




16. Sri Vishnu Stuti – Sage Narada - Brihannaradiya Puranam

The following is a rare hymn on Lord Vishnu taken from Brihannaradiya Puranam and Chapter 2 recited by Sage Narada and told to Sage Shaunaka. The brief Phalashruti mentions that one who recites this hymn in the morning reaches the abode of Lord Vishnu after getting rid of all sins.
 śrīnārada uvāca -

amaḥ parāya devāya parasmāt paramāya ca |
parāvara-nivāsāya saguṇāyā'guṇāya ca || 1 ||
jñānā'jñāna-svarūpāya dharmā'dharma-svarūpiṇe |
vidyā'vidyā-svarūpāya svasvarūpāya te namaḥ || 2 ||
amāyāyātma-saṁjñāya māyine viśva-rūpiṇe |
yogīśvarāya yogāya yoga-gamyāya viṣṇave || 3 ||
jñānāya jñāna-gamyāya sarva-jñānaika-hetave |
jñāneśvarāya jñeyāya jñātre vijñāna-saṁpade || 4 ||
dhyānāya dhyāna-gamyāya dhyātṛ pāpa-harāya ca |
dhyāneśvarāya sudhiye dhyeya-dhyātṛ-svarūpiṇe || 5 ||
āditya candrā'gni vidhātṛ devāḥ siddhāśca yakṣā'sura nāga saṅghāḥ |
yacchakti-yuktās taṁ ajaṁ purāṇaṁ satyaṁ stutīśaṁ satataṁ nato'smi || 6 ||
yan-nāma-saṅkīrtana-puṇya-śīlāḥ svapne'pi paśyanti na yaṁ munīndrāḥ |
jānanti nādyāpi viriñci mukhyās taṁ īśaṁ ādyaṁ satataṁ nato'smi || 7 ||
yo brahma-rūpī jagatāṁ vidhātā sa eva pātā hari-rūpa-bhāg yaḥ |
kalpānta rudrā'khya-tanuḥ sa devaḥ śete'ṅghripānas taṁ ajaṁ bhajāmi || 8 ||
yan-nāma-saṅkīrtanato gajendro grāhogra bandhān mumuce sa devaḥ |
virājamānaḥ svapade parākhye taṁ viṣṇuṁ ādyaṁ śaraṇaṁ prapadye || 9 ||
śiva-svarūpī-śiva-bhāvitānāṁ hari-svarūpī-hari-bhāvitānāṁ |
saṅkalpa-pūrvātmaka-mūrti-hetuṁ varaṁ vareṇyaṁ śaraṇaṁ prapadye || 10 ||
yaḥ keśi-hantā narakāntakaśca bālo bhujāgreṇa dadhāra-gotram |
bhū-bhāra-viccheda-vinoda-kāmaṁ namāmi devaṁ vasudeva-sūnum || 11 ||
lebhe'vatīr yo nṛsiṁha-rūpī yo daitya-vakṣaḥ kaṭhinaṁ śilāvat |
vidārya saṁrakṣitavān svabhaktaṁ prahlādaṁ īśaṁ taṁ ajaṁ namāmi || 12 ||
vyomādibhir-bhūṣitaṁ ātma-saṁjñaṁ nirañjanaṁ nityaṁ ameya-tattvam |
jagad-vidhātāraṁ akarmakaṁ ca paraṁ purāṇaṁ puruṣaṁ nato'smi || 13 ||
 brahmendra rudrā'nila vāyu martya gandharva yakṣā'sura deva saṅghaiḥ |
svamūrti-bhedaiḥ sthita eka īśas taṁ ādiṁ ātmānaṁ ahaṁ bhajāmi || 14 ||
yato bhinnaṁ idaṁ sarvaṁ samudbhūtaṁ sthitaṁ ca vai |
yasmin neṣyati paścācca tamasmi śaraṇaṁ gataḥ || 15 ||
yaḥ sthito viśva-rūpeṇa saṅgīvātra pratīyate |
asaṅgī paripūrṇaśca tamasmi śaraṇaṁ gataḥ || 16 ||
hṛdi-sthito'pi yo devo māyayā mohitātmanām |
na jñāyeta paraḥ śuddhas tamasmi śaraṇaṁ gataḥ || 17 ||
sarva-saṅga-nivṛttānāṁ dhyāna-yoga-ratā'tmanām |
sarvatra bhāti jñānātmā tamasmi śaraṇaṁ gataḥ || 18 ||
dadhāra mandaraṁ pṛṣṭhe nirode 'mṛta-manthane |
devatānāṁ hitārthāya taṁ kūrmaṁ śaraṇaṁ gataḥ || 19 ||
daṁṣṭrā'ṅkureṇa yo 'nantaḥ samuddhṛtyārṇavāddharām |
tasthāvidaṁ jagat kṛtsnaṁ vārāhaṁ taṁ nato'smyaham || 20 ||
prahlādaṁ gopayan daityaṁ śilāti kaṭhinorasam |
vidārya hatavān yo hi taṁ nṛsiṁhaṁ nato'smyaham || 21 ||
labdhvā vairocaner bhūmiṁ dvābhyāṁ padbhyāṁ atītya yaḥ |
ābrahma bhuvanaṁ prādāt surebhyas taṁ nato 'jitam || 22 ||
haihayasyā 'parādhena hyeka-viṁśati-saṅkhyayā |
kṣatriyānvaya-bhettā yo jāmadagnyaṁ nato'smi tam || 23 ||
āvirbhūtaś caturddhā yaḥ kapibhiḥ parivāritaḥ |
hatavān rākṣasānīkaṁ rāmacandraṁ nato'smyaham || 24 ||
mūrti-dvayaṁ samāśritya bhūbhāraṁ apahṛtya ca |
saṁjahāra kulaṁ svaṁ yas taṁ śrīkṛṣṇaṁ ahaṁ bhaje || 25 ||
bhūmyādi-loka-tritayaṁ saṁtṛptātmānamātmani |
paśyanti nirmalaṁ śuddhaṁ taṁ īśānaṁ bhajāmyaham || 26 ||
yugānte pāpino śuddhān bhittvā tīkṣṇa sudhārayā |
sthāpayāmāsa yo dharmaṁ kṛtādau taṁ namāmyaham || 27 ||
evamādīnyanekāni yasya rūpāṇi pāṇḍavāḥ |
na śakyaṁ te saṅkhyātuṁ koṭyabdair api taṁ bhaje || 28 ||
mahimānaṁ tu yan nāmnaḥ paraṁ gantuṁ munīśvarāḥ |
devā'surāśca manavaḥ kathaṁ taṁ kṣullako bhaje || 29 ||
yannāma śravaṇenā'pi mahāpātakino narāḥ |
pavitratāṁ prapadyante taṁ kathaṁ staumi cā'lpa-dhīḥ || 30 ||
 yathā kathaṁ cidyannāmni kīrtite vā śrute'pi vā |
pāpinas tu viśuddhāḥ syuḥ śuddhā mokṣaṁ avāpnuyuḥ || 31 ||
ātmanyātmānamādhāya yogino gata-kalmaṣāḥ |
paśyanti yaṁ jñāna-rūpaṁ tamasmi śaraṇaṁ gataḥ || 32 ||
sāṅkhyāḥ sarveṣu paśyanti paripūrṇātmakaṁ harim |
taṁ ādidevaṁ ajaraṁ jñāna-rūpaṁ bhajāmyaham || 33 ||
sarva-sattva-mayaṁ śāntaṁ sarva-draṣṭāraṁ īśvaram |
sahasra-śīrṣakaṁ devaṁ vande bhāvātmakaṁ harim || 34 ||
yadbhūtaṁ yacca vai bhāvyaṁ sthāvaraṁ jaṅgamaṁ jagat |
daśāṅgulaṁ yo 'tyatiṣṭhat taṁ īśaṁ ajaraṁ bhaje || 35 ||
aṇor aṇīyāṁsaṁ ajaṁ mahataśca mahattaram |
guhyād guhyatamaṁ devaṁ praṇamāmi punaḥ punaḥ || 36 ||
dhyātaḥ smṛtaḥ pūjito vā śrutaḥ praṇamito 'pi vā |
svapadaṁ yo dadātīśas taṁ vande puruṣottamam || 37 ||

|| phalaśrutiḥ ||

iti stuvantaṁ paramaṁ pareśaṁ harṣāṁbu saṁruddha vilocanāste |
muniśvarā nārada saṁyutāstu sanandanādyāḥ pramudaṁ prajagmuḥ || 38 ||
ya idaṁ prātarutthāya paṭhed vai pauruṣaṁ stavam |
sarva-pāpa-viśuddhātmā viṣṇu-lokaṁ sa gacchati || 39 ||

|| iti śrībṛhannāradīya mahāpurāṇe pūrva-bhāge prathama-pāde sanatkumāra-nārada-saṁvāde śrīnārada-kṛta śrīviṣṇu-stutiḥ sampūrṇam ||



15. Sri Bhagavati Stuti – By Devas – Sri Vamana Puranam

The following is a rare hymn on Goddess Bhagavati taken from Vamana Puranam and Chapter 56 recited by Devas upon the slaying of demons like Shumbha and Nishumbha.

Devā ūcuḥ -
Namo'stu te bhagavatī pāpa-nāśinī
namo'stu te sura-ripu-darpa-śātanī |
namo'stu te hari-hara-rājya-dāyinī
namo'stu te makha-bhuja-kārya-kāriṇī || 1 ||
namo'stu te tridaśa-ripu-kṣayaṅkarī
namo'stu te śata-makha-pāda-pūjite |
namo'stu te mahiṣa-vināśa-kāriṇī
namo'stu te hari-hara-bhāskara-snute || 2 ||
namo'stu te 'ṣṭādaśa-bāhu-śālinī
namo'stu te śuṁbha-niśuṁbha-ghātinī |
namo'stu te lokārti-hare triśūlinī
namo'stu nārāyaṇī cakra-dhāriṇī || 3 ||
namo'stu vārāhī sadā dharādhare
tvāṁ nārasiṁhī praṇatā namo'stu te |
namo'stu te vajradhare gaja-dhvaje
namo'stu kaumārī mayūra-vāhinī || 4 ||
namo'stu paitāmaha haṁsa-vāhane
namo'stu mālā-vikaṭe sukeśinī |
namo'stu te rāsabha-pṛṣṭha-vāhinī
namo'stu sarvārti-hare jaganmaye || 5 ||
namo'stu viśveśvarī pāhi viśvaṁ
niṣūdayārīn-dvija-devatānām |
namo'stu te sarvamayī trinetre
namo namaste varade prasīda || 6 ||
brahmāṇī tvaṁ mṛḍānī vara-śikhi-gamanā
śakti-hastā kumārī |
vārāhī tvaṁ suvaktrā khaga-pati-gamanā
vaiṣṇavī tvaṁ saśārṅgī || 7 ||
durdṛśyā nārasiṁhī ghura-ghuritaravā
tvaṁ tathaindrī savajrā |
tvaṁ mārī carma-muṇḍā śava-gamana-ratā
yoginī yoga-siddhā || 8 ||
namaste trinetre bhagavatī tava caraṇānuṣitā
ye aharahar vinata śiraso 'vanatāḥ |
nahi nahi paribhavamastya-śubhaṁ ca
stuti bali kusuma-karāḥ satataṁ ye || 9 ||

|| iti śrīvāmana-purāṇe śrīdevaiḥ-kṛtaṁ śrībhagavatī stutiḥ sampūrṇam ||


14. Sri Mahalakshmi Stuti & Kavacham – Brahma Vaivarta Puranam

The following are a rare hymn and Kavacham on Goddess Mahalakshmi taken from Brahma Vaivarta Puranam, Ganapati Khanda and Chapter 22 titled Mahalakshmi Stotram and Kavacham. The brief Phalahruti of the hymn mentions that Goddess Mahalakshmi never leaves the residence of one who chants this hymn during prayer time and begets comfort, wealth and emancipation.

The Kavacham bestowed Lord Brahma is capable of destroying all sorrows and enemies and bestowing immense wealth. The brief Phalashruti mentions that Goddess Mahalakshmi never leaves the residence of one who chants this Kavacham and follows him in all his births like a shadow. Even if a dim-witted person chants Mahalakshmi Mantra a crore times it will be futile if this Kavacham is not recited.

śrīnārāyaṇa uvāca -
devī tvāṁ stotuṁ icchāmi na kṣamāḥ stotuṁ īśvarāḥ || 1 ||
buddher agocarāṁ sūkṣmāṁ tejorūpāṁ sanātanīm |
atyanirvacanīyāṁ ca ko vā nirvaktuṁ īśvaraḥ || 2 ||
svecchāmayīṁ nirākārāṁ bhaktā'nugraha-vigrahām |
staumi vāṅ-manasoḥ-pārāṁ kiṁ vā'haṁ jagadambike || 3 ||
parāṁ-caturṇāṁ-vedānāṁ pārabījaṁ-bhavārṇave |
sarvasyā'dhidevīṁ ca sarvāsāṁ api sampadām || 4 ||
yogīnāṁ caiva yogānāṁ jñānānāṁ jñānināṁ tathā |
vedānāṁ vai vedavidāṁ jananīṁ varṇāyāmi kim || 5 ||
yayā vinā jagat sarvaṁ abījaṁ niṣphalaṁ dhruvam |
yathā stanandhayānāṁ ca vinā mātrā sukhaṁ bhavet || 6 ||
prasīda jagatāṁ-mātā rakṣā'smān atikātarān |
vayaṁ tvac caraṇāṁbhoje prapannāḥ śaraṇaṁ gatāḥ || 7 ||
namaḥ śakti-svarūpāyai jaganmātre namo namaḥ |
jñānadāyai buddhidāyai sarvadāyai namo namaḥ || 8 ||
hari-bhakti-pradāyinyai muktidāyai namo namaḥ |
sarvajñāyai sarvadāyai mahālakṣmyai namo namaḥ || 9 ||
kuputrāḥ kutracit santi na kutrā'pi kumātaraḥ |
kutra mātā putradoṣaṁ taṁ vihāya ca gacchati || 10 ||
 stanandhayebhya iva me he mātar dehi darśanam |
kṛpāṁ kuru kṛpāsindho tvaṁ asmān bhaktavatsale || 11 ||

|| phalaśrutiḥ ||

ityevaṁ kathitaṁ vatsa padmāyāśca śubhāvaham |
sukhadaṁ mokṣadaṁ sāraṁ śubhadaṁ sampadaḥ pradam || 12 ||
idaṁ stotraṁ mahāpuṇyaṁ pūjākāle ca yaḥ paṭhet |
mahālakṣmīr gṛhaṁ tasya na jahāti kadācana || 13 ||

|| śrīlakṣmī kavacam ||

Madhusūdana uvāca -
Gṛhāṇa kavacaṁ śakra sarva-duḥkha-vināśanam |
paramaiśvarya-janakaṁ sarva-śatru-vimardanam || 14 ||
brahmaṇe ca purā dattaṁ viṣṭape ca jalaplute |
yad dhṛtvā jagatāṁ śreṣṭhaḥ sarvaiśvaryayuto vidhiḥ || 15 ||
babhūvur manavaḥ sarve sarvaiśvaryayutā yataḥ |
sarvaiśvarya-pradāsyāsya kavacasya ṛṣir vidhiḥ || 16 ||
paṅkitiś chandaśca sā devī svayaṁ padmālayā varā |
siddhyaiśvarya sukheṣveva viniyogaḥ prakīrtitaḥ || 17 ||
yad dhṛtvā kavacaṁ lokaḥ sarvatra vijayī bhavet || 18 ||
hariḥ om | asyaśrī sarvaiśvarya-prada śrīmahālakṣmī kavaca stotra
mahāmantrasya | brahmā ṛṣiḥ | paṅktiś chandaḥ | śrīpadmālayā
śrīmāhālakṣmī devatā | sarvaiśvarya sukhaṁ avāpyarthe jape viniyogaḥ ||

|| kavacam ||

Mastakaṁ-pātu-me-padmā kaṇṭhaṁ-pātu-haripriyā || 19 ||
nāsikāṁ-pātu-me-lakṣmīḥ kamalā-pātu-locane |
keśān-keśva-kāntā ca kapālaṁ-kamalālayā || 20 ||
jagatprasūr-gaṇḍa-yugmaṁ skandhaṁ-saṁpatpradā sadā |
om śrīṁ-kamala-vāsinyai-svāhā pṛṣṭhaṁ sadā 'vatu || 21 ||
om hrīṁ-śrīṁ-padmālayāyai-svāhā vakṣaḥ-sadā 'vatu |
pātu-śrīr-mama-kaṅkālaṁ bāhu-yugmaṁ ca te namaḥ || 22 ||
om hrīṁ-śrīṁ-lakṣmyai-namaḥ pādau-pātu-me-santataṁ ciram |
om hrīṁ-śrīṁ-namaḥ-padmāyai-svāhā pātu-nitambakam || 23 ||
 om śrīṁ-mahālakṣmyai-svāhā sarvāṅgaṁ-pātu-me-sadā |
om hrīṁ-śrīṁ-klīṁ-mahālakṣmyai-svāhā māṁ-pātu-sarvataḥ || 24 ||
|| phalaśrutiḥ ||

iti te kathitaṁ vatsa sarva-saṁpat-karaṁ param |
sarvaiśvarya-pradaṁ nāma kavacaṁ paramā'dbhutam || 25 ||
guruṁ abhyarcya vidhivat kavacaṁ dhārayet tu yaḥ |
kaṇṭhe vā dakṣiṇe-bāhau sa sarva-vijayī-bhavet || 26 ||
mahālakṣmīr gṛhaṁ tasya na jahāti kadācana |
tasya cchāyeva satataṁ sā ca janmani janmani || 27 ||
idaṁ kavacaṁ ajñātvā bhajel lakṣmīṁ sa manda-dhīḥ |
śata-lakṣa-prajāpe'pi na mantraḥ siddhi-dāyakaḥ || 28 ||

|| iti śrībrahme vaivarte mahāpurāṇe gaṇapati khaṇḍe śrīmahālakṣmī stotraṁ evaṁ kavacaṁ sampūrṇam ||



13. Sri Nrusimha Stuti – By Brahma – Padma Puranam

The following is a rare hymn on Lord Nrusimha taken from Padma Puranam, Srishti= Khanda and Chapter 45 (titled Nrusimha Pradurbhava) recited by Lord Brahma.

śrībrahma uvāca -

Bhavān brahmā ca rudraśca mahendro devasattamaḥ |
bhavān karttā vikarttā ca lokānāṁ prabhavo 'vyayaḥ || 1 ||
parāṁ-ca-siddhiṁ ca paraṁ-ca-satvaṁ
paraṁ-rahasyaṁ paramaṁ-haviśca |
paraṁ-ca-dharmaṁ paramaṁ-yaśaśca
tvāṁ-āhuragryaṁ paramaṁ purāṇam || 2 ||
paraṁ-ca-satyaṁ paramaṁ-tapaśca
paraṁ pavitraṁ paramaṁ ca mārgam |
paraṁ-ca-yajñaṁ paramaṁ-ca-hotraṁ
tvāṁ-āhuragryaṁ paramaṁ purāṇam || 3 ||
paraṁ-śarīraṁ paramaṁ-ca-brahma
paraṁ-ca-yogaṁ paramāṁ-ca-vāṇīm |
paraṁ-rahasyaṁ paramāṁ-gatiṁ-ca
tvāṁ-āhuragryaṁ paramaṁ purāṇam || 4 ||

|| iti śrīpādme mahāpurāṇe śrībrahma-kṛta śrīnṛsiṁha stutiḥ sampūrṇam ||





12. Sri Ekarna Ganesha Trishati – Sri Vinayaka Tantram

The following is a very rare Trishati (300 names) on Lord Ekarna Ganesha (Lord Vinayaka) taken from Vinayaka Tantram. The brief Phalashruti mentions that one who recites this hymn on Lord Ganapati with due devotion thrice on Chaturthi (4th Lunar day) or Tuesday will get all rightful wishes fulfilled – e.g. spouse, progeny, wealth, knowledge and liberation.

śrīdevyuvāca -
ekārṇasya triṁśatīṁ brūhi gaṇeśasya maheśvara ||
śrīśiva uvāca -

|| viniyogaḥ ||

hariḥ om | asya śrīekārṇagaṇeśa triśatī stotra mahāmantrasya |
śrīgaṇako ṛṣiḥ | anuṣṭup chandaḥ | brahmaṇaspatir devatā | gaṁ bījaṁ |
śryoṁ śaktiḥ | śrīekārṇa-gaṇeśa prasāda siddhyarthe jape viniyogaḥ ||

|| dhyānam ||

dhyāyen nityaṁ gaṇeśaṁ paramaguṇayutaṁ dhyāna-saṁsthaṁ trinetram |
ekaṁ devaṁ tvanekaṁ paramasukhayutaṁ devadevaṁ prasannam |
śuṇḍā daṇḍa pracaṇḍa galitamadajalollola mattāli jālam |
śrīmantaṁ vighnarājaṁ sakala-sukhakaraṁ śrīgaṇeśaṁ namāmi ||

|| pañcapūjā ||

om laṁ pṛthivyātmane gandhaṁ samarpayāmi | om haṁ
ākāśātmane puṣpaiḥ pūjayāmi | om yaṁ vāyvātmane dhūpaṁ
āghrāpayāmi | om raṁ vahnyātmane dīpaṁ darśayāmi | om vaṁ
amṛtātmane amṛtaṁ mahāneivedyaṁ nivedayāmi | om saṁ sarvātmane
sarvopacāra pūjāṁ samarpayāmi ||

|| ekarṇagaṇeśa triśatī ||

gaṁbīja-mantra-nilayo gaṁbījo gaṁsvarūpavān || 1 ||
gaṁkāra-bīja-saṁvedyo gaṁkāro gaṁ-japa-priyaḥ || 2 ||
gaṁkārākhya-paraṁbrahma gaṁkāra-śakti-nāyakaḥ |
gaṁkāra-japa-santuṣṭo gaṁkāra-dhvani-rūpakaḥ || 3 ||
gaṁkāra-varṇa-madhyastho gaṁkāra-vṛtti-rūpavān |
gaṁkāra-pattanādhīśo gaṁvedyo gaṁpradāyakaḥ || 4 ||
 gaṁjāpaka-dharma-dātā gaṁjāpī-kāma-dāyakaḥ |
gaṁjāpīnāṁ-artha-dātā gaṁjāpī-bhāgya-varddhanaḥ || 5 ||
gaṁjāpaka-sarva-vidyā-dāyako gaṁ-sthiti-pradaḥ |
gaṁjāpaka-vibhavado gaṁjāpaka-jaya-pradaḥ || 6 ||
gaṁjapena-santuṣṭya bhukti-mukti-pradāyakaḥ |
gaṁjāpaka-vaśya-dātā gaṁjāpī-garbha-doṣahā || 7 ||
gaṁjāpaka-buddhi-dātā gaṁjāpī-kīrti-dāyakaḥ |
gaṁjāpaka-śoka-hārī gaṁjāpaka-sukha-pradaḥ || 8 ||
gaṁjāpaka-duḥkha-hartā gamānanda-pradāyakaḥ |
gaṁnāma-japa-suprīto gaṁjāpī-jana-sevitaḥ || 9 ||
gaṁkāra-deho gaṁkāra-mastako gaṁpadārthakaḥ |
gaṁkāra-śabda-santuṣṭo gandha-lubhyan-madhuvrataḥ || 10 ||
gaṁyogaika-susaṁlabhyo gaṁbrahma-tattva-bodhakaḥ |
gaṁbhīro gandha-mātaṅgo gandhāṣṭaka-virājitaḥ || 11 ||
gandhānulipta-sarvāṅgo gandha-puṇḍra-virājitaḥ |
garga-gīta-prasannātmā garga-bhīti-haraḥ sadā || 12 ||
gargāri-bhañjako nityaṁ garga-siddhi-pradāyakaḥ |
gajavācyo gajalakṣyo gajarāṭ ca gajānanaḥ || 13 ||
gajākṛtir gajādhyakṣo gajaprāṇo gajājayaḥ |
gajeśvaro gajeśāno gajamatto gajaprabhuḥ || 14 ||
gajasevyo gajavandyo gajedaścāpi gajaprabhuḥ |
gajānando gajamayo gaja-gañjaka-bhañjakaḥ || 15 ||
gajātmā gajamantrātmā gajajñāna-pradāyakaḥ |
gajākāra-prāṇa-nātho gajānanda-pradāyakaḥ || 16 ||
gajako gajayūthastho gajasāyujya-kārakaḥ |
gajadanto gajasetuḥ gajadaitya-vināśakaḥ || 17 ||
gajakuṁbho gajaketuḥ gajamāyo gajadhvaniḥ |
gajamukhyo gajavaro gajapuṣṭi-pradāyakaḥ || 18 ||
gajamayo gajotpattiḥ gajāmayaharaḥ sadā |
gajahetur gajatrātā gajaśrīḥ gajagarjitaḥ || 19 ||
 gajādhāro gajakula-pravaro himajādhipaḥ |
gajāsyaśca gajādhīśo gajāsura-jayoddhuraḥ || 20 ||
gajabrahmā gajapatiḥ gajajyotir gajaśravāḥ |
guṇeśvaro guṇātīto guṇamāyāmayo guṇī || 21 ||
guṇapriyo guṇāṁbhodhiḥ guṇa-traya-vibhāga-kṛt |
guṇapūrṇo guṇamayo guṇākṛtidharaḥ sadā || 22 ||
guṇabhag guṇamālī ca guṇeśo guṇadūragaḥ |
guṇajyeṣṭho'tha guṇabhūḥ guṇahīna-parāṅmukhaḥ || 23 ||
guṇapravaṇa-santuṣṭo guṇaśreṣṭho guṇaikabhūḥ |
guṇapraviṣṭo guṇarāṭ guṇīkṛta-carācaraḥ || 24 ||
guṇamukhyo guṇaśraṣṭhā guṇakṛd guṇamaṇḍitaḥ |
guṇasṛṣṭi jagatsaṅgho guṇabhṛd guṇapāradṛk || 25 ||
guṇā'guṇavapur guṇo guṇeśāno guṇaprabhuḥ |
guṇipraṇata-pādābjo guṇānandita-mānasaḥ || 26 ||
guṇajño guṇa-saṁpanno guṇā'guṇa-viveka-kṛt |
guṇasañcāra-caturo guṇapravaṇa-varddhanaḥ || 27 ||
guṇalayo guṇādhīśo guṇa-duḥkha-sukhodayaḥ |
guṇahārī guṇakalo guṇatattva-vivecakaḥ || 28 ||
guṇotkaṭo guṇasthāyī guṇadāyī guṇaprabhuḥ |
guṇagoptā guṇaprāṇo guṇadhātā guṇālayaḥ || 29 ||
guṇavat-pravaṇa-svānto guṇavad-gaurava-pradaḥ |
guṇavat-poṣaṇakaro guṇavacchatru-sūdanaḥ || 30 ||
gurupriyo guruguṇo gurumāyo gurustutaḥ |
guruvakṣā gurubhujo gurukīrtiḥ gurupriyaḥ || 31 ||
guruvidyo guruprāṇo guruyoga-prakāśakaḥ |
gurudaitya-prāṇa-haro gurubāhu-balocchrayaḥ || 32 ||
gurulakṣaṇa-saṁpanno gurumānya-pradāyakaḥ |
gurudaitya-gaḻacchettā gurudhārmika-ketanaḥ || 33 ||
gurujaṅgho guruskandho guruśuṇḍo gurupradaḥ |
gurupālo gurugaḻo gurupraṇaya-lālasaḥ || 34 ||
 guruśāstra-vicārajño gurudharma-dhurandharaḥ |
gurusaṁsāra-sukhado gurumantra-phala-pradaḥ || 35 ||
gurutantro guruprajño gurudṛg guruvikramaḥ |
granthageyo granthapūjyo grantha-granthana-lālasaḥ || 36 ||
granthaketuḥ granthahetuḥ granthā'nugraha-dāyakaḥ |
granthāntarātmā granthārtha-paṇḍito grantha-sauhṛdaḥ || 37 ||
granthapāraṅgamo grantha-guṇavid granthavigrahaḥ |
granthaketur granthasetuḥ grantha-sandeha-bhañjakaḥ || 38 ||
grantha-pārāyaṇaparo grantha-sandarbha-śodhakaḥ |
gītakīrtir gītaguṇo gītā-tattvārtha-kovidaḥ || 39 ||
gītā-saṁśaya-saṁchettā gītā-saṅgīta-śāsanaḥ |
gatāhaṅkāra-sañcāro gatāgata-nivārakaḥ || 40 ||
gatāsuhṛd gatājñāno gata-duṣṭa-viceṣṭitaḥ |
gataduḥkho gatatrāso gatasaṁsāra-bandhanaḥ || 41 ||
gatagalpanirgatabhavo gatatattvārtha-saṁśayaḥ |
gayānātho gayāvāso gayāsura-varapradaḥ || 42 ||
gayā-tīrtha-phalādhyakṣo gayāvāsī-namaskṛtaḥ |
gayāmayo gayākṣetro gayā-yātrā-phalapradaḥ || 43 ||
gayāvāsī-stuta-guṇo gayā-kṣetra-nivāsa-kṛt |
gāyaka-praṇayī gātā gāyakeṣṭa-phalapradaḥ || 44 ||
gāyako gāyakeśāno gāyakā'bhaya-dāyakaḥ |
gāyaka-pravaṇa-svānto gāyakotkaṭa-vighnahā || 45 ||
gandhānulipta-sarvāṅgo gandharva-samarakṣamaḥ |
gacchadhātā gacchabhartā gacchapriya-kṛtodyamaḥ || 46 ||
gīrvāṇa-gīta-carito gṛtsamā'bhīṣṭadāyakaḥ |
gīrvāṇa-sevita-pado gīrvāṇa-phala-dāyakaḥ || 47 ||
gīrvāṇa-gaṇa-saṁpattiḥ gīrvāṇa-gaṇa-pālakaḥ |
grahatrātā grahāsādhyo graheśāno graheśvaraḥ || 48 ||
gadādharārcitapado gadā-yuddha-viśāradaḥ |
guhāgrajo guhāśāyī guhaprītikaraḥ sadā || 49 ||
 girivraja-vana-sthāyī girirāja-jayapradaḥ |
girirāja-sutā-sūnuḥ girirāja-prapālakaḥ || 50 ||
garga-gīta-prasannātmā gargānandakaraḥ sadā |
garga-varga-paritrātā garga-siddhi-pradāyakaḥ || 51 ||
gaṇaka-pravaṇa-svānto gaṇaka-praṇayotsukaḥ |
gaḻa-lagna-mahānādo gadya-padya-vivecakaḥ || 52 ||
gaḻa-kuṣṭha-vyadhā-hartā gaḻatkuṣṭhi-sukhapradaḥ |
garbha-santoṣa-janako garbhāmaya-nivārakaḥ || 53 ||
guru-santāpa-śamano guru-rājya-sukhapradaḥ |

|| phalaśrutiḥ ||

itthaṁ devī gajāsyasya nāmnāṁ triśatamīritam || 54 ||
gakārādijagī vandyaṁ gopanīyaṁ prayatnataḥ |
nāstikāya na vaktavyaṁ śaṭhāya guruvidviṣe || 55 ||
vaktavyaṁ bhakti-yuktāya śiṣyāya guṇaśāline |
caturthyāṁ bhaumavāre vā yaḥ paṭhed bhakti-bhāvataḥ || 56 ||
yaṁ yaṁ kāmaṁ samuddiśya trisandhyaṁ vā sadā paṭhet |
taṁ taṁ kāmaṁ avāpnoti satyaṁ etan na saṁśayaḥ || 57 ||
naro vā puruṣo vāpi sāyaṁ prātar dine dine |
paṭhanti niyamenaiva dīkṣitā gāṇapottamāḥ || 58 ||
tebhyo dadāti vighneśaḥ puruṣārtha catuṣṭayam |
kanyārthī labhate rūpa guṇa yuktāṁ tu kanyakām || 59 ||
putrārthī labhate putrān guṇino bhaktimattarān |
vittārthī labhate rāja-rājendra sadṛśaṁ dhanam || 60 ||
vidyārthī labhate vidyāścaturdaśamitāvarāḥ |
niṣkāmastu japen nityaṁ yadi bhaktyā dṛḍhavrataḥ || 61 ||
sa tu svānanda bhavanaṁ kaivalyaṁ vā samāpnuyāt || 62 ||

|| iti śrīvināyaka tantre īśvara-pārvatī saṁvāde śrīekārṇa-gaṇeśa-triśatī stotraṁ sampūrṇamII||



11. Sri Devi Stuti: - Himavan – Sri Kurma Puranam

The following is a rare hymn on on Goddess Shakti (Devi) by Himavan taken from Kurma Puranam and Chapter 11 and appears as an extension of Devi Sahasranama. The essence of this hymn is that Goddess Shakti is the root cause of this Universe and appears in various deity forms.

Hiihhhimavānuvāca -
adya me saphalaṁ janma adya me saphalaṁ tapaḥ |
yanme sākṣāt tvaṁ avyaktā prasannā dṛṣṭi-gocarā || 1 ||
tvayā sṛṣṭaṁ jagat sarvaṁ pradhānādyaṁ tvayi sthitam |
tvayyeva līyate devī tvameva ca parā gatiḥ || 2 ||
vadanti kecit tvāmeva prakṛtiṁ prakṛteḥ parām |
apare paramārthajñāḥ śiveti śiva saṁśraye || 3 ||
tvayi pradhānaṁ puruṣo mahān brahmā tatheśvaraḥ |
avidyā niyatir māyā kalādyāḥ śataśo 'bhavan || 4 ||
tvaṁ hi sā paramā śaktir anantā parameṣṭhinī |
sarva-bheda-vinirmuktā sarva-bhedāśrayā nijā || 5 ||
tvāṁ adhiṣṭhāya yogeśī mahādevo maheśvaraḥ |
pradhānādyaṁ jagat kṛtsnaṁ karoti vikaroti ca || 6 ||
tvayaiva saṅgato devaḥ svamānadaṁ samaśnute |
tvameva paramānandas tvamevānanda-dāyinī || 7 ||
tvaṁ akṣaraṁ paraṁ vyoma mahājyotir nirañjanam |
śivaṁ sarvagataṁ sūkṣmaṁ paraṁ brahma sanātanam || 8 ||
tvaṁ śakraḥ sarva-devānāṁ brahmā brahmavidāmasi |
vāyur-balavatāṁ devī yogīnāṁ-tvaṁ-kumārakaḥ || 9 ||
ṛṣīṇāṁ-ca-vasiṣṭhastvaṁ vyāso-vedavidāmasi |
sāṅkhyānāṁ-kapilo-devo rudrāṇāmasi-śaṅkaraḥ || 10 ||
ādityānāṁ-upendrastvaṁ vasūnāṁ-caiva-pāvakaḥ |
vedānāṁ-sāmavedastvaṁ gāyatrī-chandasāmasi || 11 ||
adhyātmavidyā-vidyānāṁ gatīnāṁ-paramā-gatiḥ |
māyā-tvaṁ-sarva-śaktīnāṁ kālaḥ-kalayatāmasi || 12 ||
oṁkāraḥ-sarva-guhyānāṁ varṇānāṁ-ca-dvijottamaḥ |
āśramāṇāṁ-ca-gārhasthyaṁ īśvarāṇāṁ-maheśvaraḥ || 13 ||
 puṁsāṁ-tvamekaḥ-puruṣaḥ sarva-bhūta-hṛdi-sthitaḥ |
sarvopaniṣadāṁ devī guhyopaṇiṣad ucyase || 14 ||
īśānaścāsi-kalpānāṁ yugānāṁ-kṛtameva ca |
ādityaḥ-sarva-mārgāṇāṁ vācāṁ-devī-sarasvatī || 15 ||
tvaṁ-lakṣmīścārurūpāṇāṁ viṣṇur-māyāvināmasi |
arundhatī-satīnāṁ-tvaṁ suparṇaḥ-patatāmasi || 16 ||
sūktānāṁ-pauruṣaṁ-sūktaṁ jyeṣṭhasāma-ca-sāmasu |
sāvitrī-cāsi-japyānāṁ yajuṣāṁ-śatarudriyam || 17 ||
parvatānāṁ-mahāmerur ananto-bhogināmasi |
sarveṣāṁ-tvaṁ-paraṁ-brahma tvanmayaṁ-sarvameva-hi || 18 ||
rūpaṁ tavāśeṣa kalā-vihīnaṁ agocaraṁ nirmalaṁ ekarūpam |
anādi-madhyāntaṁ anantaṁ ādyaṁ namāmi satyaṁ tamasaḥ parastāt || 19 ||
yadeva paśyanti jagat-prasūtiṁ vedānta vijñāna viniścitārthāḥ |
ānandamātraṁ praṇavābhidhānaṁ tadeva rūpaṁ śaraṇaṁ prapadye || 20 ||
aśeṣa bhūtāntara sanniviṣṭaṁ pradhāna puṁyoga viyoga hetum |
tejomayaṁ janma-vināśa-hīnaṁ prāṇābhidhānaṁ praṇato'smi rūpam || 21 ||
ādyanta-hīnaṁ jagadātma-bhūtaṁ vibhinna-saṁsthaṁ prakṛteḥ parastāt |
kūṭhasthaṁ avyakta vapus tathaiva namāmi rūpaṁ puruṣābhidhānam || 22 ||
sarvāśrayaṁ sarvajagad vidhānaṁ sarvatragaṁ janma-vināśa-hīnam |
sūkṣmaṁ vicitraṁ triguṇaṁ pradhānaṁ nato'smi te rūpaṁ aluptabhedam ||23 ||
ādyaṁ mahat te puruṣātmarūpaṁ prakṛtyavasthaṁ triguṇātma-bījam |
aiśvarya-vijñāna-virāga-dharmaiḥ samanvitaṁ devī nato'smi rūpam || 24 ||
dvisapta-lokātmakaṁ ambuja-saṁsthaṁ vicitra-bhedaṁ puruṣaikanātham |
ananta-bhūtair adhivāsitaṁ te nato'smi rūpaṁ jagadaṇḍa-saṁjñām || 25 ||
aśeṣa-vedātmakaṁ ekamādyaṁ svatejasā-pūritāloka-bhedam |
trikāla-hetuṁ parameṣṭhi-saṁjñaṁ namāmi rūpaṁ ravi-maṇḍalastham || 26 ||
sahasra-mūrdhānaṁ ananta-śaktiṁ sahasrabāhuṁ puruṣaṁ purāṇam |
śayānaṁ antaḥ salile tathaiva nārāyaṇākhyaṁ praṇato'smi rūpam || 27 ||
daṁṣṭrā-karālaṁ tridaśābhivandyaṁ yugānta-kālānala kalpa rūpam |
aśeṣa-bhūtāṇḍa-vināśa-hetuṁ namāmi rūpaṁ tava kāla-saṁjñam || 28 ||
phaṇā-sahasreṇa-virājamānaṁ bhogīndra-mukhyair-abhipūjyamānam |
janārdanārūḍha-tanuṁ prasuptaṁ nato'smi rūpaṁ tava śeṣa-saṁjñam || 29 ||
avyāhataiśvaryaṁ ayugma-netraṁ brahmāmṛtānanda-rasajñamekam |
yugāntaśeṣaṁ divi nṛtyamānaṁ nato'smi rūpaṁ tava-rudra-saṁjñam || 30 ||
 prahīṇa-śokaṁ vimalaṁ pavitraṁ surāsurair-arcita-pāda-padmam |
sukomalaṁ devī viśāla śubhraṁ namāmi te rūpaṁ idaṁ namāmi || 31 ||
om namaste mahādevī namaste parameśvarī |
namo bhagavatīśānī śivāyai te namo namaḥ || 32 ||
tvanmayo'haṁ tvadādhāras tvameva ca gatir mama |
tvāmeva śaraṇaṁ yāsye prasīda parameśvarī || 33 ||
mayā nāsti samo loke devo vā dānavo'pi vā |
jaganmātaiva mat putrī saṁbhūtā tapasā yataḥ || 34 ||
eṣā tavāmbikā devī kilābhūt pitṛ-kanyakā |
menā'śeṣa jaganmātur aho puṇyasya gauravam || 35 ||
pāhi māṁ amareśānī menayā saha sarvadā |
namāmi tava pādābjaṁ vrajāmi śaraṇaṁ śivām || 36 ||

|| iti śrīkūrma purāṇe pūrva vibhāge ekādaśo'dhyāye śrīdevī stutiḥ sampūram ||



10. Sri Krishna Stuti – Sri Mahadeva – Brahma Vaivarta Puranam

The following is a rare hymn on on Lord Krishna by Lord Mahadeva taken from Brahma Vaivarta Puranam, Ganapati Khanda, and Chapter 32 as told to Bhrigu. The brief Phalashruti at the end of the hymn mentions that one who recites this hymn thrice a day begets Dharma, Artha, Kama, Moksha, service and Bhakti to Vishnu and as venerable as Lord Vishnu Himself. He also begets good health, character, wisdom, wealth by the grace of Lord Krishna.

śrīmahādeva uvāca -
paraṁbrahma paraṁdhāma paraṁjyotiḥ sanātanam |
nirliptaṁ paramātmānaṁ namāmyakhila-kāraṇam || 1 ||
sthūlāt-sthūla-tamaṁ devaṁ sūkṣmāt-sūkṣma-tamaṁ param |
sarva-dṛśyaṁ-adṛśyaṁ ca svecchācāraṁ namāmyaham || 2 ||
sākāraṁ ca nirākāraṁ saguṇaṁ nirguṇaṁ prabhum |
sarvādhāraṁ ca sarvaṁ ca svecchā-rūpaṁ namāmyaham || 3 ||
atīva-kamanīyaṁ ca rūpaṁ nirupamaṁ vibhum |
karālarūpaṁ atyantaṁ bibhrataṁ praṇamāmyaham || 4 ||
karmaṇaḥ-karma-rūpaṁ ca sākṣiṇaṁ-sarva-karmaṇām |
phalaṁ ca phala-dātāraṁ sarvarūpaṁ namāmyaham || 5 ||
sraṣṭā pātā ca saṁhartā kalayā-mūrti-bhedataḥ |
nānāmūrtiḥ-kalāṁśena yaḥ pumāṁs taṁ namāmyaham || 6 ||
svayaṁ-prakṛti-rūpaśca māyayā ca svayaṁ pumān |
tayoḥ paraḥ svayaṁ śaśvat taṁ namāmi parātparam || 7 ||
strī-puṁ-napuṁsakaṁ-rūpaṁ yo-bibharti-svamāyayā |
svayaṁ-māyā svayaṁ-māyī yo devas taṁ namāmyaham || 8 ||
tārakaṁ-sarva-duḥkhānāṁ sarva-kāraṇa-kāraṇam |
dhārakaṁ-sarva-viśvānāṁ sarva-bījaṁ namāmyaham || 9 ||
tejasvināṁ-ravir-yo-hi sarva-jātiṣu-vāḍavaḥ |
nakṣatrāṇāṁ-yaścandramas taṁ namāmi jagatprabhum || 10 ||
rudrāṇāṁ vaiṣṇavānāṁ ca jñānināṁ yo hi śaṅkaraḥ |
nāgānāṁ-yo-hi-śeṣaśca taṁ namāmi jagatpatim || 11 ||
prajāpatīnāṁ-yo-brahmā siddhānāṁ-kapilaḥ-svayam |
sanatkumāro-muniṣu taṁ namāmi jagadgurum || 12 ||


devānāṁ-yo-hi-viṣṇuśca devīnāṁ-prakṛtiḥ-svayam |
svāyaṁbhuvo-manūnāṁ yo mānaveṣu-vaiṣṇavaḥ |
nārīṇāṁ-śatarūpā ca bahurūpaṁ namāmyaham || 13 ||
ṛtūnāṁ-yo-vasantaśca māsānāṁ-mārgaśīrṣakaḥ |
ekādaśī-tithīnāṁ ca namāmyakhila-rūpiṇam || 14 ||
sāgaraḥ-saritāṁ-yaśca parvatānāṁ-himālayaḥ |
vasundharā-sahiṣṇūnāṁ taṁ sarvaṁ praṇamāmyaham || 15 ||
patrāṇāṁ-tulasī-patraṁ dāru-rūpeṣu-candanam |
vṛkṣāṇāṁ-kalpavṛkṣo-yas taṁ namāmi jagatpatim || 16 ||
puṣpāṇāṁ-pārijātaśca sasyānāṁ-dhānyameva ca |
amṛtaṁ-bhakṣya-vastūnāṁ nānārūpaṁ namāmyaham || 17 ||
airāvato-gajendrāṇāṁ vainateyaśca-pakṣiṇām |
kāmadhenuśca-dhenūnāṁ sarvarūpaṁ namāmyaham || 18 ||
taijasānāṁ-survarṇaṁ ca dhānyānāṁ-yava eva ca |
yaḥ-keśarī-paśūnāṁ ca vararūpaṁ namāmyaham || 19 ||
yakṣāṇāṁ-ca-kubero-yo grahāṇāṁ-ca-bṛhaspatiḥ |
dikpālānāṁ-ca-mahendraśca taṁ namāmi paraṁ varam || 20 ||
veda-saṅghaśca-śāstrāṇāṁ paṇḍitānāṁ-sarasvatī |
akṣarāṇāṁ-akāro-yas taṁ pradhānaṁ namāmyaham || 21 ||
mantrāṇāṁ-viṣṇu-mantraśca tīrthānāṁ-jāhnavī-svayam |
indriyāṇāṁ-mano-yo-hi sarva-śreṣṭhaṁ namāmyaham || 22 ||
sudarśanaṁ-ca-śastrāṇāṁ vyādhīnāṁ-vaiṣṇavo-jvaraḥ |
tejasāṁ-brahmatejaśca vareṇyaṁ taṁ namāmyaham || 23 ||
balaṁ-yo-vai-balavatāṁ mano-vai-śīghra-gāminām |
kālaḥ-kalayatāṁ-yo-hi taṁ namāmi vicakṣaṇam || 24 ||
jñānadātā-gurūṇāṁ ca mātṛrūpaśca-bandhuṣu |
mitreṣu-janmadātā-yas taṁ sāraṁ praṇamāmyaham || 25 ||
śilpīnāṁ-viśvakarmā-yaḥ kāmadevaśca-rūpiṇām |
pativratā-ca-patnīnāṁ namasyaṁ taṁ namāmyaham || 26 ||
priyeṣu-putrarūpo-yo nṛparūpo-nareṣu ca |
śālagrāmaśca-yantrāṇāṁ taṁ viśiṣṭaṁ namāmyaham || 27 ||
 dharmaḥ-kalyāṇa-bījānāṁ vedānāṁ-sāmavedakaḥ |
dharmāṇāṁ-satyarūpo-yo viśiṣṭaṁ taṁ namāmyaham || 28 ||
jale-śaitya-svarūpo-yo gandha-rūpaśca-bhūmiṣu |
śabdarūpaśca-gagane taṁ praṇamyaṁ namāmyaham || 29 ||
kratūnāṁ-rājasūyo-yo gāyatrī-chandasāṁ-ca-yaḥ |
gandharvāṇāṁ-citrarathas taṁ gariṣṭhaṁ namāmyaham || 30 ||
kṣīra-svarūpo-gavyānāṁ pavitrāṇāṁ-ca-pāvakaḥ |
puṇyadānāṁ-ca-yaḥ-stotraṁ taṁ namāmi śubhapradam || 31 ||
tṛṇānāṁ-kuśarūpo-yo vyādhi-rūpaśca-vairiṇām |
guṇānāṁ-śāntarūpo-yaś citrarūpaṁ namāmyaham || 32 ||
tejorūpo jñānarūpaḥ sarvarūpaśca yo mahān |
sarvā'nirvacanīyaṁ ca taṁ namāmi svayaṁ vibhum || 33 ||
sarvādhāreṣu-yo-vāyur yathā''tmā-nityarūpiṇām |
ākāśo-vyāpakānāṁ-yo vyāpakaṁ taṁ namāmyaham || 34 ||
vedānivarcanīyaṁ-yaṁ na stotuṁ paṇḍitaḥ kṣamaḥ |
yadanirvacanīyaṁ ca ko vā tat stotuṁ īśvaraḥ | 35 ||
vedā-na-śaktā-yaṁ-stotuṁ jaḍībhūtā-sarasvatī |
taṁ ca vāṅ-manasoḥ-pāraṁ ko vidvāns stotuṁ īśvaraḥ || 36 ||
śuddha-tejaḥ-svarūpaṁ ca bhaktā'nugraha-vigraham |
atīva-kamanīyaṁ ca śyāmarūpaṁ namāmyaham || 37 ||
dvibhujaṁ muralī vaktraṁ kiśoraṁ sasmitaṁ mudā |
śaśvad-gopāṅganābhiśca vakṣyamāṇaṁ namāmyaham || 38 ||
rādhayā-datta-tāmbūlaṁ bhuktavantaṁ manoharam |
ratna-siṁhāsanasthaṁ ca tamīśaṁ praṇamāmyaham || 39 ||
ratna-bhūṣaṇa-bhūṣāḍhyaṁ sevitaṁ śveta cāmaraiḥ |
pārvada-pravarair gopakumārais taṁ namāmyaham || 40 ||
bṛndāvanāntare ramye rāsollāsa-samutsukam |
rāsa-maṇḍala-madhyasthaṁ namāmi rasikeśvaram || 41 ||
śataśṛṅge-māhāśaile goloke ratna-parvate |
virajā puline ramye praṇamāmi vihāriṇam || 42 ||
paripūrṇatamaṁ śāntaṁ rādhākāntaṁ manoharam |
satyaṁ brahma-svarūpaṁ ca nityaṁ kṛṣṇaṁ namāmyaham || 43 ||

|| phalaśrutiḥ ||
śrīkṛṣṇasya stotraṁ idaṁ trisandhyaṁ yaḥ paṭhen naraḥ |
dharmārtha-kāma-mokṣāṇāṁ sa dātā bhārate bhavet || 44 ||
hari-dāsyaṁ harau-bhaktiṁ labhet stotra prasādataḥ |
iha loke jagatpūjyo viṣṇu-tulyo bhaved dhruvam || 45 ||
sarva-siddheśvaraḥ śānto'pi ante yāti hareḥ padam |
tejasā yaśasā bhāti yathā sūryo mahītale || 46 ||
jīvanmuktaḥ kṛṣṇa-bhaktaḥ sa bhaven nātra-saṁśayaḥ |
arogī guṇavān vidvān putravān dhanavān sadā || 47 ||
ṣaḍabhijño daśabalo manomāyī bhaved dhruvam |
sarvajñaḥ sarvadaścaiva sa dātā sarva-saṁpadām || 48 ||
kalpavṛkṣa-samaḥ śaśvad bhavet kṛṣṇa prasādataḥ |
ityevaṁ kathitaṁ stotraṁ vatsa tvaṁ gaccha puṣkaram || 49 ||
tatra kṛtvā mantra-siddhiṁ paścāt prāpsyasi vāñchitam |
triḥ sapta kṛtvo nirbhūpāṁ kuru pṛthvīṁ yathāsukham |
mamā''śiṣā muniśreṣṭha śrīkṛṣṇasya prasādataḥ || 50 ||

|| iti śrībrāhme vaivarte mahāpurāṇe gaṇapati khaṇḍe dvātriṁśo'dhyāye śrīkṛṣṇa stutiḥ sampūrṇam ||


9. Sri Vishnu Kavacham – Yoganidra – Brahma Vaivarta Puranam

The following is a rare Kavacham (armor stuti) on on Lord Vishnu by Lord Krishna taken from Brahma Vaivarta Puranam, Sri Krishna Janma Khanda, and Chapter 12 as told by Yoganidra to Lord Brahma. The elaborate Phalashruti mentions that by reciting this hymn Goddess Durga was able to destroy Shumbha and Raktabija and Lord Shiva destroy Tripura. One who chants this hymn never gets afflicted by any fear – poison, fire, water, enemies, etc.

Yoganidrovāca -

śrīhariḥ pātu me vaktraṁ mastakaṁ madhusūdanaḥ |
śrīkṛṣṇacakṣuṣī pātu nāsikāṁ rādhikāpatiḥ || 1 ||
karṇa-yugmaṁ ca kaṇṭhaṁ ca kapālaṁ pātu mādhavaḥ |
kapolaṁ pātu govindaḥ keśāṁśca keśavaḥ svayam || 2 ||
adharoṣṭhaṁ hṛṣīkeśo dantapaṅktiṁ gadāgrajaḥ |
rāseśvaraśca rasanāṁ tālukaṁ vāmano vibhuḥ || 3 ||
vakṣaḥ pātu mukundaśca jaṭharaṁ pātu daityahā |
janārdanaḥ pātu nābhiṁ ca pātu viṣṇuśca mehanam || 4 ||
nitamba-yugmaṁ guhyaṁ ca pātu me puruṣottamaḥ |
jānu-yugmaṁ jānakīśaḥ pātu te sarvadā vibhuḥ || 5 ||
hasta-yugmaṁ nṛsiṁhaśca pātu sarvatra saṅkaṭe |
pāda-yugmaṁ varāhaśca pātu te kamalodbhavaḥ || 6 ||
ūrdhvaṁ nārāyaṇaḥ pātu hyadhastāt kamalāpatiḥ |
pūrvasyāṁ pātu gopālaḥ pātu vahnau daśāsyahā || 7 ||
vanamālī pātu yāmyāṁ ca vaikuṇṭhaḥ pātu nairṛtī |
vāruṇyāṁ vāsudevaśca sato rakṣākaraḥ svayam || 8 ||
pātu te santatamajo vāyavyāṁ viṣṭaraśravāḥ |
uttare ca sadā pātu tejasā jalajāsanaḥ || 9 ||
aiśānyāṁ īśvaraḥ pātu pātu sarvatra śatrujit |
jale sthale cā'ntarikṣe nidrāyāṁ pātu rāghavaḥ || 10 ||

|| phalaśrutiḥ ||

ityevaṁ kavacaṁ brahman kavacaṁ paramādbhutam |
kṛṣṇena kṛpayā dattaṁ smṛtenaiva purā mayā || 11 ||
 śumbhena saha saṅgrāme nirlakṣye ghora-dāruṇe |
gagane sthitayā sadyaḥ prāpti mātreṇa sa jitaḥ || 12 ||
kavacasya prabhāveṇa dharaṇyāṁ patito mṛtaḥ |
pūrva varṣa śataṁ khe ca kṛtvā yuddhaṁ bhayāvaham || 13 ||
mṛte śumbhe ca govindaḥ kṛpālur gagana-sthitaḥ |
mālāṁ ca kavacaṁ dattvā golokaṁ sa jagāma ha || 14 ||
kalpāntarasya vṛttāntaṁ kṛpayā kathitaṁ mune |
abhyantara bhayaṁ nāsti kavacasya prabhāvataḥ || 15 ||
koṭiśaḥ koṭiśo naṣṭā mayā dṛṣṭāśca vedhasaḥ |
ahaṁ ca hariṇā sārdhaṁ kalpe kalpe sthirā sadā || 16 ||
ityuktvā kavacaṁ dattvā sāntardhānaṁ cakāra ha |
niḥśaṅko nābhikamale tasthau sa kamalodbhavaḥ || 17 ||
suvarṇa guṭikāyāṁ ca kṛtvedaṁ kavacaṁ param |
kaṇṭhe vā dakṣiṇe bāhau badhnīyādyaḥ sudhīḥ sadā || 18 ||
viṣā 'gni jala śatrubhyo bhaya tasya na jāyate |
jale sthale cā'ntarikṣe nidrāyāṁ rakṣatīśvaraḥ || 19 ||
saṅgrāme vajrapāte ca vipattau prāṇasaṅkaṭe |
kavaca smaraṇād eva sadyo niḥśaṅkatāṁ vrajet || 20 ||
baddhvedaṁ kavacaṁ kaṇṭhe śaṅkaras tripuraṁ puraḥ |
jaghāna līlā mātreṇa durantamasureśvaram || 21 ||
baddhvedaṁ kavacaṁ kālī raktabījaṁ cakhāda sā |
sahasraśīrṣā dhṛtvedaṁ viśvaṁ datte tilaṁ yathā || 22 ||
āvāṁ sanatkumāraśca dharmasākṣī ca karmaṇām |
kavacasya prabhāveṇa sarvatra jayino vayam || 23 ||
tasya nandaśiśoḥ kaṇṭhe cakāra kavacaṁ dvijaḥ |
ātmanaḥ kavacaṁ kaṇṭhe dadhāra ca svayaṁ hariḥ || 24 ||
prabhāvaḥ kathitaḥ sarvaḥ kavacasya hares tathā |
anantasyā 'cyutasyaiva prabhāvaṁ atulaṁ mune || 25 ||

|| iti śrībrāhme vaivarte mahāpurāṇe śrīkṛṣṇa-janma-khaṇḍe
yoganidrovata śrīviṣṇu kavacaṁ sampūrṇam ||




8.    Sri Chidambara Panchakshara Stavam – Sri Skanda – Shiva Rahasyam

The following is a rare hymn on Lord Nataraja of Chidambaram (Tamil Nadu, India) which is based on Shiva Panchakshara Mantra (OM hrIM shrIM namaH shivAya) by Lord Skanda taken from Shiva Rahasyam.
The brief Phalashruti mentions that one who recites this hymn daily gets long life, knowledge boons, progeny and all kinds of wealth by the grace of Lord Nataraja.

Om hrīṁ śrīṁ namaḥ śivāya |

śrīskanda uvāca -
oṅkārārṇava bhāsamāna vapuṣaṁ oṅkāra-vācyaṁ vibhum |
otaprota jagac carācara tanuṁ ojasvidūraṅgamam |
oḍyāṇābhidha pīṭhikāntara lasad devī sanāthaṁ śivam |
ojonāyaka maṇḍalasthaṁ uḍurāṭ cūḍaṁ naṭeśaṁ bhaje || 1 ||
hrīṁmūrtyā śivayā virāṇmaya mahī-hṛt-paṅkajasthaṁ sadā |
hrīṇānāṁ śiva kīrtane hitakaraṁ helāhṛdāṁ māninām |
hrīberādi sugandha vastu ruciraṁ hemādri-bāṇāsanam |
hrīṅkārāṅkita pāda pīṭhaṁ atulaṁ hṛdyaṁ naṭeśaṁ bhaje || 2 ||
śrīmad jñāna-sabhāntare pravilasac chrīpañcavarṇākṛtim |
śrīvāṇī vinutāṅghri paṅkaja yugaṁ śrīvallabhenārcitam |
śrīvidyāṁ anumoditaṁ śrita-jana-śrīdāyakaṁ śrīdharam |
śrīcakrāntara-vāsinaṁ śivaṁ ahaṁ śrīmannaṭeśaṁ bhaje || 3 ||
navyāmbhoja-mukhaṁ namajjalanidhiṁ nārāyaṇenārcitam |
nākaukonagarī nadī vilasitaṁ nāgājinālaṅkṛtam |
nānā-rūpaka nartanādi caturaṁ nālīkajānveṣitam |
nādātmānaṁ ahaṁ nagendra-tanayā-nāthaṁ naṭeśaṁ bhaje || 4 ||
madhyasthaṁ madhu-vairi-mārgita-padaṁ madvaṁśa-nāthaṁ prabhum|
mārārātiṁ atīva-mañju-vapuṣaṁ mandāra-gaura-prabham |
māyātītaṁ aśeṣa-maṅgala-nidhiṁ madbhāvanā-bhāvitam |
madhye vyoma-sabhaṁ lasantaṁ akhilaṁ mānyaṁ naṭeśaṁ bhaje || 5 ||
śiṣṭaiḥ pūjita pādukaṁ śivakaraṁ śītāṁśu rekhādharam |
śilpaṁ bhaktajanāvane śithilitāghaughaṁ śivāyāḥ-priyam |
śikṣā-kāraṇaṁ ambujāsana śiro-bhūṣaṁ suśīlaṁ prabhum |
śītāpāṅga vilokanaṁ śivakaraṁ śrīmannaṭeśaṁ bhaje || 6 ||
 vāṇī-vallabha-vandya-vaibhava-yutaṁ vandāru-cintāmaṇim |
vātāśādhipa-bhūṣaṇaṁ varakṛpā-vārāṁ-nidhiṁ-yoginām |
vāñchā-pūrti-karaṁ valāri-vinutaṁ vāhī-kṛtā 'mnāyakam |
vāmāṅgāpta varāṅganaṁ varakṛpā-vāsaṁ naṭeśaṁ bhaje || 7 ||
yakṣādhīśa-sakhaṁ yama-pramathanaṁ yāminyadhīśānanam |
yajña-dhvaṁsa-karaṁ yatīndra-vinutaṁ yajña-kriyādhīśvaram |
yājyaṁ yājaka-rūpiṇaṁ yama-dhanair yatnopa-labhyāṅghrikam |
yānībhūta-vṛṣaṁ yadūdbhavanutaṁ devaṁ naṭeśaṁ bhaje || 8 ||

|| phalaśrutiḥ ||

śrīmāyā vilasac cidambara mahāpañcākṣarairaṅkitān |
ślokān ye'nudinaṁ paṭhanti nitarāṁ cintāmaṇīnāmakān |
teṣāṁ bhāgya viśeṣaṁ āyur adhikaṁ vidyā varān satsutān |
sarvābhīṣṭamasau dadāti sahasā śrīcitsabhādhīśvaraḥ || 9 ||

|| iti śrīśiva rahasye śrīskanda kṛta śrīcidambara pañcākṣara stavaḥ sampūrṇam ||



7. Sri Surya Stuti – Sri Varaha Puranam

The following is a rare hymn (armor stuti) on Lord Surya by Devas taken from Varaha Puranam, and Chapter 26.

Devā ūcuḥ -

Bhavān prasūtir jagataḥ purāṇaḥ prayāsi viśvaṁ pralaye ca haṁsi |
samutthitastvaṁ satataṁ prayāsi viśvaṁ sadā tvāṁ praṇatāḥ sma nityam || 1 ||
tvayā tataṁ sarvata eva tejaḥ pratāpitaṁ sūrya yajña pravṛttau |
saptāśva yukte ca rathe sthitas tvaṁ kālākṣa manvantara vega yukte || 2 ||
prabhākaras tvaṁ ravir ādideva ātmā samastasya carācarasya |
pitāmahas tvaṁ varuṇo yamaśca bhūtaṁ bhaviṣyacca vadanti siddhāḥ || 3 ||
tejo 'rividhvaṁsana vedamūrte prapāhi cāsmān śaraṇāgatān sadā |
vedāntavedyo'si makheṣu deva tvaṁ hūyase viṣṇurasi prasannaḥ || 4 ||
iti stutastaiḥ suranātha bhaktyā prapāhi śambho na iti prasahya || 5 ||

|| iti śrīvārāha mahāpurāṇe śrīsūrya stutiḥ sampūrṇam ||





6. Sri Surya Saptakam – Sri Skanda Puranam

The following is a rare hymn on Lord Surya by King taken from Skanda Puranam, Vaishnava Khanda, AyodhyA Mahatmya, and Chapter 7. In the brief Phalashruti, Lord Surya promises to fulfill all rightful desires of those who recite this hymn with immense devotion.

Rājovāca -

Bhagavan devadeveśa namastubhyaṁ cidātmane |
namaḥ savitre sūryāya jagadānanda-dāyine || 1 ||
prabhā-gehāya devāya trayībhūtāya te namaḥ |
vivasvate namastubhyaṁ yogajñāya sadātmane || 2 ||
parāya parameśāya trilokī timiracchide |
acintyāya sadā tubhyaṁ namo bhāskara tejase || 3 ||
yogapriyāya yogāya yogajñāya sadā namaḥ |
omkārāya vaṣaṭkāra-rūpiṇe jñānarūpiṇe || 4 ||
yajñāya yajñamānāya haviṣe ṛtvije namaḥ |
rogaghnāya svarūpāya kamalānanda-dāyine || 5 ||
atisaumyātitīkṣṇāya surāṇāṁ-pataye namaḥ |
satrāsāya namastubhyaṁ bhaktatrāya priyātmane || 6 ||
prakāśakāya satataṁ lokānāṁ-hita-kāriṇe |
prasīda praṇātāyā'dya mahyaṁ bhakti kṛte svayam || 7 ||

|| phalaśruti||

Agastya uvāca -
Ityevaṁ bruvatas tasya sa prasanno raviḥ svayam |
āvirbhabhūva sahasā bhaktasya priya-kāmyayā || 8 ||
uvāca madhuraṁ vākyaṁ praśrayānata mūrddhajam || 9 ||
raviruvāca -
varaṁ varaya rājendra prasanno'smi tavā 'grataḥ |
dadāmi tad varaṁ te'dya yattvayā manasepsitam || 10 ||
rājovāca -
bhagavan bhāskarā 'nanta prayacchasi varaṁ yadi |
man nāmnā kṛta mūrtis te tiṣṭhatvatra sadā prabho || 11 ||

Raviruvāca -

Evaṁ astu manuṣyendra tava vāñchā manoharā |
etat stotraṁ tvayoktaṁ me ye paṭhiṣyanti mānavāḥ || 12 ||
tebhyas tuṣṭaḥ pradāsyāmi sarvān kāmān nareśvaraḥ |
tattat sthānaṁ parāṁ khyātiṁ tvan nāmnā yāsyati kṣitau || 13 ||
sarvān kāmān avāpnoti yo'tra snānaṁ samācaret |
mad bhaktena sadā rājan kartavyaṁ snānaṁ atra vai || 14 ||
yaṁ yaṁ kāmaṁ iheccheta taṁ taṁ kāmaṁ avāpnuyāt || 15 ||

|| iti śrīskānde-mahāpurāṇe vaiṣṇava-khaṇḍe ayodhyā-māhātmye
śrīsūrya stutisampūram ||




 5. Sri Vyasashtakam – Skanda Puranam

The following is a rare Ashtakam (8-stanza hymn) on Lord Rudra by Sage Vyasa taken from Skanda Puranam, Kashi Khandam and Chapter 95 that explains the greatness of Lord Shiva. The brief Phalashruti mentions that one who recites this hymn daily in the morning with due devotion is absolved of all sins including goriest of sins such as patricide, matricide, killing of cow or child, drinking of liquor, theft of gold, etc. and Lord Shankara becomes pleased and resides in his abode eternally.

Vyāsa uvāca -
eko rudro na dvitīyo yatastat
brahmaivaikaṁ neha nānāsti kiñcit |
yadyapyanyaḥ ko'pi vā kutracid vā
vyācaṣṭāntadyasya śaktir madagre || 1 ||
yaḥ kṣīrābdher mandarāghātajāto
jvālāmālī kālakūṭo 'tibhīmaḥ |
taṁ soḍhuṁ vā ko 'paro'bhūn maheśād
yatkīlābhiḥ kṛṣṇatāmāpa viṣṇuḥ || 2 ||
yad bāṇo'bhūc chrīpatir yasya yantā
lokeśo yat syandanambhūḥ samastā |
vāhā vedā yasya yeneṣu pātādṛgdhā
grāmās traipurās tatsamaḥ kaḥ || 3 ||
yaṁ kandarpo vīkṣamāṇaḥ samānaṁ
devair anyair bhasmajātaḥ svayaṁ hi |
pauṣpair bāṇaiḥ sarva-viśvaikajetā
ko vā stutyaḥ kāmajetus tato'nyaḥ || 4 ||
yaṁ vai vedo veda no naiva viṣṇur
no vā vedhā no mano naiva vāṇī |
taṁ deveśaṁ mādṛśaḥ ko'lpamedhā
yāthātmyād vai vettyaho viśvanātham || 5 ||
 yasmin sarvaṁ yastu sarvatra sarvo
yo vai kartā yo'vitā yo'pahartā |
no yasyādir yaḥ samastādireko no
yasyā'nto yo'ntakṛt taṁ nato'smi || 6 ||
yasyaikākhyā vājimedhena tulyā
yasyā natyā caikayālpendra lakṣmīḥ |
yasya stutyā labhante satyalokā
yasyārcāto mokṣalakṣmīradūrā || 7 ||
nānyaṁ devaṁ vedmyahaṁ śrīmaheśān
nānyaṁ devaṁ staumi śambhor ṛte'ham |
nānyaṁ devaṁ vā namāmi trinetrāt
satyaṁ satyaṁ satyametan mṛṣā na || 8 ||

|| phalaśrutiḥ ||

itthaṁ yāvat stauti śambhuṁ maharṣis
tāvan nandī śāmbhavād dṛk-prasādāt |
taddoḥstambhaṁ tyaktavāṁścā'vabhāṣe
smāyaṁ smāyaṁ brāhmaṇebhyo namo vaḥ || 9 ||
nandikeśvara uvāca -
idaṁ stavaṁ mahāpuṇyaṁ vyāsate parikīrtitam |
yaḥ paṭhiṣyati medhāvī tasya tuṣyati śaṅkaraḥ || 10 ||
vyāsāṣṭakaṁ idaṁ prātaḥ paṭhitavyaṁ prayatnataḥ |
duḥsvapna-pāpa-śamanaṁ śiva-sānnidhya-kārakam || 11 ||
mātṛhā pitṛhā vā'pi goghno bālaghna eva vā |
surāpī svarṇahṛd vā'pi niṣpāpo'syāḥ stuter japāt || 12 ||

|| iti śrīskānde-mahāpurāṇe kāśī-khaṇḍe uttarārdhevyāsabhuja- stambhornāmādhyāye śrīvyāsāṣṭakaṁ sampūrṇam


4. Sri Vishalakshi Stuti – By Sage Vyasa – Saura Puranam

The following is a rare hymn on Sri Vishalakshi of Varanasi by Sage Vyasa taken from Saura Puranam and Chapter 8 titled Trilochana Mahatmyam. The brief Phalashruti mentions that one who takes bath in river Ganga in Varanasi, has darshan of Sri Vishalakshi and recites this hymn begets the benefit of performing 1000 Ashwamedha Yagas and one who reads or listens to Trilocana Mahatmyam reaches the abode of Lord Shiva.

śrīvyāsa uvāca -
viśālākṣī namastubhyaṁ parabrahmātmike śive |
tvameva mātā sarveṣāṁ brahmādīnāṁ divaukasām || 1 ||
icchāśaktiḥ kriyāśaktir jñānaśaktis tvameva hi |
ṛjvī kuṇḍalinī sūkṣmā yoga-siddhi-pradāyinī || 2 ||
svāhā svadhā mahāvidyā medhā lakṣmīḥ sarasvatī |
satī dākṣāyaṇī vidyā sarva-śakti-mayī śivā || 3 ||
aparṇā caikaparṇā ca tathā caikaikapāṭalā |
umā haimavatī cāpi kalyāṇī caiva mātṛkā || 4 ||
khyātiḥ prajñā mahābhāgā loke-gaurīti-viśrutā |
gaṇāmbikā mahādevī nandinī jātavedasī || 5 ||
sāvitrī varadā puṇyā pāvanī loka-viśrutā |
āyatī niyatī raudrī durgā bhadrā pramāthinī || 6 ||
kālarātrī mahāmāyā revatī bhūta-nāyikā |
gautamī kauśikī cā''ryā caṇḍī kātyāyanī satī || 7 ||
vṛṣa-dhvajā śūladharā paramā brahmacāriṇī |
mahendropendra-mātā ca pārvatī siṁha-vāhanā || 8 ||

|| phalaśrutiḥ ||
evaṁ stutvā viśālākṣīṁ divyair etaiḥ sunāmabhiḥ |
kṛtakṛtyo 'bhavad vyāso vārāṇasyāṁ dvijottamāḥ || 9 ||
vārāṇasyāṁ viśālākṣī gaṅgā viśveśvaraḥ śivaḥ |
bhaktiḥ paśupatau tatra durlabhaṁ hi catuṣṭayam || 10 ||
 yaḥ paśyāta viśālākṣīṁ snātvā gaṅgāmbhasi dvijāḥ |
aśvamedha-sahasrasya phalaṁ āpnotyanuttamam || 11 ||
vārāṇasyāstu mahātmyaṁ iti kiñcin mayoditam |
yaḥ paṭhec chṛṇuyād vā'pi yāti māheśvaraṁ padam || 12 ||

| iti śrīsaure upapurāṇe sūta-śaunaka-saṁvāde trilocanamāhātmyeśrīvyāsa-kṛta śrīviśālākṣī stutiḥ sampūrṇam ||


3. Sri Veeraraghava Ashtottara Shata Namavali

The following is a rare Ashtottaram (108 Names) on Lord Veeraraghava of Kingruhapura (currently known as Thiruvallur near Chennai, Tamil Nadu). This is presumed to be from Markandeya Puranam.

om śrīvīrarāghavāya namaḥ | śrīmate |
kiṅgṛhapurādhipāya | vīkṣāvanānta sañcāra vihāra rasikāya |
haraye | śrī-bhū saṁvāhita padāya | puṇḍarīkāyatekṣaṇāya |
hṛttāpa-nāśana-sarastīra vāsa vilola hṛdayāya | vijayāyatanāya
| jaitrāya | madhu kaiṭabha bhañjanāya | sahasrānīka rājendra
samarcita padāmbujāya | sarvāśrayāya | sarva suhṛde | sarvabhūta
manoharāya | devarṛṣi siddha gandharva manuṣyādi
samarcitāya | jagannāthāya | jagadvandyāya | purāṇa
puruṣottamāya | śaraṇyāya namaḥ || 20 ||
om śaraṇāya namaḥ | śāntāya | śālihotāra haviḥ priyāya |
śeṣa talpa śayāya | śārṅgiṇe | śaraṇāgata-vatsalāya |
garuḍādyanvitāya | viśvāya | gaṁbhīra madhurākṛtaye |
sunāsāya | sumukhāya | subhruve | susmitādhara vidrumāya |
śālihotra śiro nyasta dakṣiṇa śrīkarāmbujāya | viśālottuṅga
vakṣase | vipulāṁsāya | mahābhujāya | jñāna mudrāṅkita
karāya | mārkaṇḍeya samarcitāya | nābhī nalina saṁbhūta
brahma saṁśayanodanāya namaḥ || 40 ||
om sudīrghottuṅga mukuṭāya namaḥ | vidhāna
bhujagādhipāya | citra karmaṇe | citra līlāya | citra bindu
bhaṭāvṛtāya | lokojjīvana vinyasta śrīpāda jalaja dvayāya |
mahendra nīla śailabhāya | madanāyita sundarāya | mandasmita
lasad vaktrāya | vakṣo vinihitendrāya | bhūṣāyita
dharārīndrāya | bhūlokottara bhūṣaṇāya | sanatkumārādi
siddha saparyā tuṣṭa mānasāya | lāvaṇyāmṛta vārāśaye |
rakṣitāhita rākṣasāya | svakṣetra mahimā dhūta yama kiṅkara
bādhanāya | puruṣāya | pūrvajāya | puṇyāya | puṣya
darśanārcana priyāya namaḥ || 60 ||
om parāya namaḥ | paramārthāya | paramātmane |
parātparāya | viśveśvarāya | viśvādhārāya | kauśika dvija
mokṣadāya | parahṛdra mahendrātmane | sarva-deva-gaṇa
stutāya | dharmārtha kāma kaivalya sakalābhīpsita pradāya |
āpanna trāṇa niratāya | sarvopadrava nāśanāya | santāna dāna
santānāya | sarva pratyakṣa daivatāya | śarkarābhīṣṭa
saṁmodine | svāṁśa pālita nirjarāya | dharmasena mahārāja
dhanyadā prāpti kāraṇāya | kumārāya | kāmyavāce | kāmāya namaḥ || 80 ||
om kāmyāya namaḥ | kāma pradāyakāya | kāntāya |
vasumatī kāntāya | karāmbuja kṛtābhayāya | vidhi niyojakāya
| kalaśodadhi kalpanāya | śaṅkarātmane | śaṅkha karāya |
śaṅkarāya | śaṅkarārcitāya | padyumna sadayāya | sarva
tīrthādhika saraḥ priyāya | bhaktātmane | bhakta vaśyāya |
bhakta nyāsa vaśaṁvadāya | ajāya | jitakāśine | ambarīṣārti
vāraṇāya | dūrvāso darpa dalana dyumaṇi dyuti hetirājāya
namaḥ || 100 ||
om devanāthāya namaḥ | deva-bhogyāya | deva-bhāga
samarcitāya | puru puṇya prasannātmane | satyavatyātmaja
priyāya | vṛddha brāhmaṇa rūpiṇe | śālihotra samañcitāya |
śrīkiṅgṛhapura kṣetra pratiṣṭhā pariniṣṭhitāya namaḥ |
śrīkanakavallī nāyikā sameta śrīvīrarāghava parabrahmaṇe namaḥ || 109 ||

|| śrīvīrarāghavāṣṭottara śata nāmāvalisampūram ||





2. Mokshavimshaka Stotram – Harivamsha Puranam

The following is a rare hymn on Lord Ananta (Vishnu) by King Bali as told by Sage Narada taken from Harivamsha Puranam (Last Canto of Mahabharata), Bhavishya Parva and Chapter 72. This hymn was given by Sage Narada to King Bali when he was sent to netherworld by Lord Vamana to get emancipation from bondage. The brief Phalashruti by Sage Vaishampayana declares that one who recites this hymn gets absolved of all sins including the killing of cows and brahmins and begets all wishes fulfilled such as progeny, spouse, emancipation, relief from labor pain during child birth, etc.

śrīnārada uvāca –
Om namo'stvanantapataye akṣayāya mahātmane |
jaleśayāya devāya padmanābhāya viṣṇave || 1 ||
sapta-sūrya-vapuḥ kṛtvā trīṁllokān krāntavānasi |
bhagavan kālakālas tvaṁ tena satyena mokṣaya || 2 ||
naṣṭa-candrārka gagane kṣīṇa yajña tapaḥ kriye |
punaścintayase lokāṁs tena satyena mokṣaya || 3 ||
brahma-rudrendra vāyvagni sarid bhujaga parvatāḥ |
tvatsthā dṛṣṭā dvijendreṇa tena satyena mokṣaya || 4 ||
mārkaṇḍena purā kalpe praviśya jaṭharaṁ tava |
carācara-gataṁ dṛṣṭaṁ tena satyena mokṣaya || 5 ||
eko vidyā sahāyas tvaṁ yogī yogamupāgataḥ |
punastrailokyaṁ-utsṛjya tena satyena mokṣaya || 6 ||
jalaśayyāmupāsīno yoganidrāmupāgataḥ |
lokāṁścintayase bhūyas tena satyena mokṣaya || 7 ||
vārāhaṁ rūpamāsthāya veda yajña puraskṛtam |
dharā jaloddhṛtā yena tena satyena mokṣaya || 8 ||
uddhṛtya daṁṣṭryā yajñāṁs trīn piṇḍān kṛtavānasi |
tvaṁ pitṝṇāmapi hare tena satyena mokṣaya || 9 ||
pradudruvuḥ surāḥ sarve hiraṇyākṣa bhayārditāḥ |
paritrātās tvayā deva tena satyena mokṣaya || 10 ||
 dīrgha-vaktreṇa rūpeṇa hiraṇyākṣasya saṁyuge |
śiro jahāra cakreṇa tena satyena mokṣaya || 11 ||
bhagna mūrdhāsthi mastiṣko hiraṇyakaśipuḥ purā |
huṁkāreṇa hato daityas tena satyena mokṣaya || 12 ||
dānavābhyāṁ hṛtā vedā brahmaṇaḥ paśyataḥ purā |
paritrātās tvayā deva tena satyena mokṣaya || 13 ||
kṛtvā hayaśiro rūpaṁ hatvā tu madhu-kaiṭabhau |
brahmaṇe te'rpitā vedās tena satyena mokṣaya || 14 ||
deva dānava gandharvā yakṣa siddha mahoragāḥ |
antaṁ tava na paśyanti tena satyena mokṣaya || 15 ||
apāntaratamā nāma jāto devasya vai sutaḥ |
kṛtāśca tena vedārthās tena satyena mokṣaya || 16 ||
veda yajñā 'gnihotrāṇi pitṛ-yajña havīṁṣi ca |
rahasyaṁ tava devasya tena satyena mokṣaya || 17 ||
ṛṣir dīrghatamā nāma jātyandho guru-śāpataḥ |
tvat-prasādācca cakṣuṣmāṁs tena satyena mokṣaya || 18 ||
grāhagrastaṁ gajendraṁ ca dīnaṁ mṛtyu-vaśaṁ gatam |
bhaktaṁ mokṣitavāṁs tvaṁ hi tena satyena mokṣaya || 19 ||
akṣayas cā'vyayaśca tvaṁ brahmaṇyo bhaktavatsalaḥ |
ucchritānāṁ niyantāsi tena satyena mokṣaya || 20 ||
śaṅkhaṁ cakraṁ gadāṁ padmaṁ śārṅgaṁ garuḍaṁ eva ca |
prasādayāmi śirasā te bandhān mokṣayantu mām || 21 ||
śaṅkhaṁ cakraṁ gadā padmaṁ śārṅgaṁ ca garuḍadayaḥ |
hariṁ prasādayāmāsur baliṁ mokṣaya bandhanāt || 22 ||

|| phalaśrutiḥ ||
śrīvaiśampāyana uvāca -
imaṁ stavaṁ anantasya sarva-pāpa-pramocanam |
yaḥ paṭheta naro bhaktyā tasya naśyati kilbiṣam || 23 ||
 go-hatyāyāḥ-pramucyeta brahmaghno-brahma-hatyayā |
aputro-labhate-putraṁ kanyā-caivepsitaṁ-patim || 24 ||
sadyo-garbhāt-pramucyeta garbhiṇī-janayet-sutam |
ye ca mokṣaiṣiṇo loke yoginaḥ sāṅkhyakāpilāḥ || 25 ||
stavenānena gacchanti śvetadvīpaṁ akalmaṣāḥ |
sarva-kāma-prado hyeṣa stavo 'nantasya kīrtyate || 26 ||
yaḥ-paṭhet-prātarutthāya śuciḥ prayata-mānasaḥ |
sarvān-kāmān-avapnoti mānavo nātra-saṁśayaḥ || 27 ||

|| iti śrīmahābhārate-khilabhāge-harivaṁśe bhaviṣya-parvaṇivāmana-prādurbhāve śrīnārada-proktaṁ mokṣaviṁśakastotraṁ sampūrṇam ||

1.     Sri Narayanashtakam – Sage Markandeya – Nrusimha Puranam

The following is a rare Ashtakam on Lord Narayana by Sage Markandeya as told by Vagto Sage Markandeya taken from Nrusimha Puranam, and Chapter 10. This hymn was given by Vag to Sage Markandeya as he could still not perceive divine vision of Lord Narayana evenafter bathing in all holy places as instructed by Vag who mentioned that one can avail the fruitof bathing in all pilgrim places by chanting this hymn. Lord Narayana, pleased with the prayer, bestowed long life as well the divine vision of His cosmic form.

vāguvāca -

stotreṇānena viprendra stuhi nārāyaṇaṁ prabhum |
nā'nyathā sarva-tīrthānāṁ phalaṁ prāpsyasi suvrata || 1 ||
mārkaṇḍeya uvāca -
tadevākhyāhi bhagavan stotraṁ tīrtha-phala-pradam |
yena japtena sakalaṁ tīrtha snāna phalaṁ labhet || 2 ||

vāguvāca -

jaya jaya devadeva jaya mādhava keśava |
jaya padmapalāśākṣa jaya govinda gopate || 1 ||
jaya jaya padmanābha jaya vaikuṇṭha vāmana |
jaya padma hṛṣīkeśa jaya dāmodarā 'cyuta || 2 ||
jaya padmeśvarānanta jaya lokaguro jaya |
jaya śaṅkha-gadā-pāṇe jaya bhūdhara sūkara || 3 ||
jaya yajñeśa vārāha jaya bhūdhara bhūmipa |
jaya yogeśa yogajña jaya yoga-pravarttaka || 4 ||
jaya yoga-pravarttaka jaya dharma-pravarttaka |
kṛtapriya jaya jaya yajñeśa yajñāṅga jaya || 5 ||
jaya vandita sadvija jaya nārada-siddhida |
jaya puṇyavatāṁ-geha jaya-vaidika-bhājana || 6 ||
jaya jaya caturbhuja śrījayadeva jaya daitya-bhayāvaha |
jaya sarvajña sarvātman jaya śaṅkara śāśvata || 7 ||
jaya viṣṇo mahādeva jaya nityaṁ adhokṣaja |
prasādaṁ kuru deveśe darśayādya svakāṁ tanum || 8 ||

mārkaṇḍeya uvāca -

namostu te devadeva mahācitta mahākāya mahāprājña
mahādeva mahākīrtte brahmendra-candra-rudrārcita-pādayugala
śrīpadma-hasta sammardita daitya-deha || 9 ||
ananta-bhoga-śayanārpita sarvāṅga sanaka sanandanasanatkumārādyair
yogibhir nāsāgra nyasta locanair anavarataṁ
abhicintita mokṣa-tattva gandharva vidyādhara yakṣa kinnara
kiṁpuruṣairaharaho gīyamāna divya yaśaḥ || 10 ||
nṛsiṁha nārāyaṇa padmanābha govinda govarddhana guhānivāsa
yogīśvara deveśvara jaleśvara maheśvara || 11 ||
yogadhara mahāmāyādhara vidyādhara yaśodhara kīrtidhara
triguṇa-nivāsa tritattvadhara tretāgnidhara || 12 ||
trivedabhāk triniketana trisuvarṇa tridaṇdadhara || 13 ||
snigdha meghābhārcita dyuti virājita pītāmbaradhara kirīṭa
kaṭaka keyūra hāra maṇi ratnāṁśu dīpti vidyotita sarvadiśa || 14 ||
kanaka maṇi kuṇḍala maṇḍita gaṇḍa-sthala madhusūdana
viśvamūrte || 15 ||
lokanātha yajñeśvara yajñapriya tejomaya bhaktapriya
vāsudeva duritāpahārārādhya puruṣottama namostu te || 15 ||

|| iti śrīnṛisiṁha purāṇe śrīvāg kta śrīnārāyaṇāṣṭakasampūram ||

6 comments:

  1. I have no Words to PRAISE OR THANK YOU.YOU PLEASE TRY TO SET THESE SLOKAS TO MUSIC & MEDIA. IN THIS AGE OF PANDEMIC, POPULATION,POVERTY THESE SLOKAS SAVE THE HUMAN& ANIMAL& NATUREFROM DISASTER.IF YOU APROACH GREAT MUSICIANS,GIRI TRADERS,GOENKAS,SANSKRIT CHANNELS, HELP YOU SUCCEED IN POPULARIZING THESE RARE GEMS TO COMMON PEOPLE LIKE ME. THANK YOU GOD BLESS YOU!!!

    ReplyDelete
  2. Dear Sir/ Madam🙏

    Could you kindly suggest/advice me any mantras/shlokas to cure some health issues taken from Puranas? Thank you

    ReplyDelete
  3. nrrini.blogspot.com/2020/08/normal-0-false-false-false-en-us-x-none.html

    please go through this8/20 mantras and hymns

    ReplyDelete
  4. Thanks for this beautiful selection. A Devanagari version will be much easier to read, if it can be added to this. Thanks.

    ReplyDelete
  5. It would be better if we could get posting in sanskrit for easy reading pl.sthanks and regards

    ReplyDelete
  6. Pranams. Excellent work and I am sincerely grateful to you. Hario Om

    ReplyDelete