Sunday, April 19, 2020

RARE SLOKAS FROM PURANAS-- 61 to 70




RARE SLOKAS FROM PURANAS-- 61 to 80


CONTENTS

61. ·Hymn on Lord Krishna from Akrura--Brahma Vaivbartra Purana
62. YMN Hymn on Lord  Vishnu by Dhruva from Skanda
63. Sri Rudra Stuti – Lord Brahma – Sri Kurma Purana
64. Sri Hari Stuti – Sri Radhika – Brahma Vaivarta Puranam
65. Sri Surya Nama Varnanam – Sri Brahma – Sri Bhavishya Puranam
66. Sri Rama Stotram – Sri Bhargava Puranam
67.  Shri Lakshmi Stotram – Sri Bhargava Puranam
68. Ashtottara on Lord Varadarajaof Kanchipuram
69.  Varadaraja Stotram from Narada Purana
70. Shri Sati Devi Stuti – Brihad Dharma Puranam


70. Shri Sati Devi Stuti – Brihad Dharma Puranam

The following is a rare hymn on Goddess Sati (Parvati) by Lord Brahma, Lord Vishnu and Lord Shiva from Sri Brihad Dharma Puranam, Madhya Khanda, and Chapter 41.


brahma-viṣṇu-śivā ūcu -
devī prasīda parame 'khila-mūla-rūpe
cidrūpiī parama-sūkmatarā sadāsi |
na śrūyase na ca dśāpi ca labhyase tva
na dhyāyase ca paramāuhdā namaste || 1 ||
nidrāgatasya puruasya tanūruheu
gacchat-pipīli-gati-bodha itīha yaśca |
saiva tva ātmani suyoga-vivikta-citte
sūkmā'tisūkma-matireva namo'stu te vai || 2 ||
etādśa parama-sūkma-tara maheśī
āna na sabhavati deva-manuyakeu |
yastu praśakyatitarā acalāvabodha
saivāsi muktir aparā praanāmi tubhyam || 3 ||
ki sabhavet parama-sūkma-kalātmikāyā
stotra-praāma-mananāni tavā'tisūkme |
tatrā'pi devī bhavatī pratilabdhukāmā
syāmo vaya kpaya devī pariprasīda || 4 ||
tva svecchayā sjasi pāsi guatrayārhān
śee ca saharasi no'pi jagat ki anyat |
sthūlāsi sūkma-paramāsi mahātmikāsi
tva nikalānavagamāsi niedhaśeā || 5 ||
sā'nugrahāt dhta-tanūrapi nirvikārā
bhrū-bhaga-mātra kali-tāṇḍavayāsi devī |
tena praāma manana stavanādikāni
kāryāi kurma iha devī vare prasīda || 6 ||
nirhetu-bhakti-sulabhe bhava-durlabhā tva
nirhetu-bhaktirapi durghaitā janeu |
tasmāc-chariīryapi śarīra-vibandha-hīno
yas tvā smaret sa bhavatī samavaiti loke || 7 ||
tva brahma-viṣṇu-śiva-deha-karī ca viṣṇur
ākāśa kālavadatīndriyakāsi māta |
brahmāṇḍa-koikasamuddharaloma-kūpā
ki kudracetasi janai paricintanīyā || 8 ||
dākāyaī api satī suruci ravīndu
sāhasra-koi-rucikā parita smarāma |
śyāmāsi candra-dhavalāsi ca hemagaurī
raktāsi citta-anurūpa-tanu smarāma || 9 ||
tva vai samasta-kamalātmasu varttamānā
yad yan niyojayasi devī tadeva sarve |
kurvanti cā'tha khalu ye mama te'ha etat
sayak karomyuta kileti śivāsi māyā || 10 ||
kālī navīna-ghana-rūpa-parārddha-candra
vibhrājamāna śubha-mauli-talāmalā ca |
durgā lasac caraa padmatalā bhavānī
mātā 'mbikā ca sadayā satata prasīda || 11 ||
ena śiva sakala-pūruamagrya-rūpa
bhīma trietra api satvapara maheśa |
tyaktvā katha kta-vibhāvatarā sthitāsi
hyena nirīkya dayayā khalu jīvayā'smān || 12 ||


|| iti śrībhaddharma-purāe madhya-khaṇḍe brahma-viṣṇuśiva-
kta śrīsatīdevī stuti  sampurnam ||

69. Varadaraja Stotram from Narada Purana
 Translated by
P.R.Ramachander

Here is a prayer   addressed   to Varadaraja of Kannchi puram temple taken from Narada  Purana.  This great prayer is addressed to the Lord presiding in temple at Thiruvehaa, which is near Kanchipuram. This lord is also called Yathokthakari (He who obeys what is told to him). There is an interesting story about this.

Once Lord Brahma wanted to perform Aswamedha (horse sacrifice) Yagna in the hill near Kanchi called Hastha Giri. Since his consort Saraswathi did not want him to do it, he took help from others. So the enraged goddess came as river Veghavathi (fast moving river) and wanted to destroy the Yaga. But lord Vishnu had decided to help Lord Brahma to do this sacrifice and so he assumed the form of a dam across Vegahvathi and stopped the waters. Vegha Sethu is that dam. This prayer is addressed to Lord in the form of this dam.
He is called Yathokthakari because once when one of his great devotees wanted him , he relocated from Kanchipuram to Thiru Veha, with his folded bed (Adhi Sesha ). The  Sanskrit text  of this  prayer is given in 



1.   Srimada Varadarajendra, Sri Vathsanga  Shubha pradha.
        Thundeera mandalollasi   , thapathraya  Nivaraka

Oh  Lord Varadaraja  , who has Sri vathsa  on his body, Who grants  auspiciousness, Who enjoyed staying  in Thondai mandalam   and who  removes  three  types of sufferings, *An ancient kingdom of  Tamilnadu.

2.   Sathyavrutha  kshethra  vaasi  sathya sajjana  poshaka,
         SArga sthithiyupa samharakari   suguna   varidhi.

Oh Lord who lives in SAthyavrutha(Kanchipuram)  temple, who nurtures truly  good people , Who does the acts  of creation, upkeep and destruction and who is ocean of good characters.

3.   Harir hasthagireesana hatha  pranatha   dushkrutha,
        Thathva roopa  sthvashtu krutha  Kanchipura  varaasritha.


Oh Hari, oh owner of Hasthagiri mountain, who destroys   the sins of those who salute you, who has the form of philosophy    and who lives in the auspicious temple made by the carpenter of heavens.

4.   Brahmarabdha aswamedhaakhya  maha makha   supoojitha,
        Veda vedhyo  Vegavathi   vega beethathma  bhoosthatha.

Oh Lord who was worshipped in Aswamedha   sacrifice conducted by Lord Brahma, who can be known by Vedas and who has son Brahma   who was scared   of the flooding of Vegavathi river.

5.   Viswa sethur Vega vathi sethur  viswadhiko anagha,
         Yadokthakari naamadyaa  yajna brud yajna   rakshaka\

Oh Lord who is a bridge to the world, who is the bridge to Vega vathi, who is greater than all   the worlds, Who  is faultlesswho has the name Yadoukthakari, who receives the offering during Yajna, and   who is the protector  of  Yajna.

6.   Brahma  kundasanna   divya, punya   koti  vimanagha,
        Vanaya pathyarpithahaya, vapasakhilaadhara.

Oh Lord who sits on the punya koti vimana which is near the fire place of  Brahma, and who has got the wet lips due to the vapas of horse given by  lord  Brahma.

7.   Varadhabhaya hasthabja   vana maalaa  virajitha,
         SAnkha  chakra lasad prani    saranagatha rakshaka.

Oh lord   who shows  symbols of  protection   and giving boons using his lotus  like hands, who shines in the forest garland, Whose hand shines   holding the   conch and the wheel,and who protects   those who surrender to him.

8.   Yimam  sthavanthu  papagnam   purushartha  Dhayakam,
       Patatho   srunvathaam   bhakthyaa  sarva sidhir bhaved   dhruvam

This prayer destroys sins and gives Dharma, wealth   and fulfills all desires,
If read   or heard   with devotion and would give all powers.







68. Ashtottaram) on Lord Varadaraja of     Kanchipuram.

om śrīmadvaradarājendrāya nama | śrīvatsākāya | śubhapradāya
| tuṇḍīra-maṇḍalollāsine | tāpa-traya-nivārakāya |
satyavrata-ketra-vāsine | satyāya | sajjana-poakāya | sargasthityupasahāra-kārie | sugua-vāridhaye | haraye | hastigirīśānāya
| hta-praata-duktaye | tattva-rūpāya | tvaṣṭṛ-ktakāñcīpura-
varāśritāya | brahmārabdhā'śvamedhākhyamahāmakha-
supūjitāya | veda-vedyāya | vegavatī-vegabhītātma-
bhū-stutāya | viśva-setave nama || 20 ||
om vegavatī-setave nama | viśvādhikāya | anaghāya |
yadhoktakārī-nāmāhyāya | yajña-bhuve | yajña-rakakāya |
brahma-kuṇḍotpanna-divya-puya-koi-vimānagāya |
vāīpatyarpita-hayavapāsurabhīlādharāya | varādā'bhayahastābjāya
| vanamālā-virājitāya | śakha-cakra-lasat-pāaye |
śaraāgata-rakakāya | nārāyaāya | nīrajākāya | nityasūrisamarcitāya
| natā'jñāna-tamo-hantre | nityāya | naraka-nāśanāya
| udāra-dhiye | utsavaiie nama || 40 ||
om jitvarāya nama | jagadīśvarāya | sūryaprabhāgadodbhāsine
| sadārādhyāya | sanātanāya | sārthī-ktasraṣṭṛ-
yajñāya | saccidānanda-vigrahāya | divya-pītāmbaradharāya
| divyanmakara-kuṇḍalāya | devendrādi-stuti-prītāya |
daharākāśa-madhyagāya | agni-madhya-lasan-mūrtaye |
ānanda-kara-darśanāya | aja-prārthita-hastīndra-śaila-vāsāya |
sudhā-pradāya | jñāni-priyāya | jñāna-gamyāya | jñāna-dīpaprakāśakāya
| praavārthāya | prasannendu-mukhāya nama || 60||
om patita-pāvanāya nama | prativitrā-pauramāsiparameṣṭhi-
ktārccanāya | kali-dhvasine | kta-yugaSri
kamalāsana-pūjitāya | kānanībhūta-kāñcīsthāya | karuāvaruālayāya
| puya-ketrāsatā 'sakta-pīlu-tretāyugārcitāya |
puya-ślokāya | parabrahmae | pupavanta-vilocanāya |
gabhīra-nābhaye | govindāya | geya-kīrtaye | gadādharāya |
danti-nityārpita-caturdaśa-sāhasra-pakajāya | dīna-trātre |
devadevāya | danujāraye | adhokajāya | cakradhārī-tanakrāsyāya
| grāha-grasta-gajārti-hte nama || 80 ||
om hastīndropātra-kamala-haritāya nama | muktidāyakāya
| sudhī-jñeyāya | surācāryāya | sukta-dvāparārcanāya |
siddha-sevya-padāya | siddha-sakalpāya | sundarāktaye |
putrecchā-vadayodhyeśa-kuśa-dhvaja-susevitāya | nijārcāmahimotpanna-
viśvajit-kta-patranāya | ananta-kta-kalyarcāprītāya
| anantā'vatāra-kte | ekāmreśa-priya-sakhāya |
mucukundādi-sevitāya | lakmyāśliṣṭa-bhujā-madhyāya |
lakmaāryopadeśa-kte | rāmādyaṣṭādaśa-ketra-rājitātmanivāsa-
bhuve | ramya-tejase | rāja-sevyāya | rājat-kāñcīvibhūaāya
nama || 100 ||
om vṛṣārka-pūrimā-klpta-garuotsava-toitāya nama |
śvetātapatra-vyajana-śrīvirāja-digantarāya | anekamaṇḍapāsthāna-
kta-nityotsavāya | avyayāya | mahākalyāakoistha-
mahādevī-mana-priyāya | bhagavate | bhūri-kalyāadāyakāya
| bhakta-vatsalāya nama || 108 ||

|| iti śrīvaradarāja aṣṭottara-śata-nāmāvali sampūram ||







67.  Shri Lakshmi Stotram – Sri Bhargava Puranam

The following is a very rare hymn on Goddess Lakshmi from Bhargava Puranam, Uttara Khanda, and Chapter 20 as told by Lord Narayana.

śrīnārāyaṇa uvacha -
nara śṛṇuṣva vakṣye'haṁ rakṣārthaṁ-sarva-dehinām |
dhārayāmavatīrṇāyāṁ lakṣmī caritaṁ uttamam || 1 ||

lakṣmīḥ sarveśvarī padmā kalyāṇa-guṇa-śālinī |
kṛpāmayī jaganmātā viṣṇu-vakṣaḥ-sthalālayā || 2 ||

saṁsārāmbudhi-nimagnānān jīvān ālokya duḥkhitān |
uddhartu kāmān tān sarvān kṛpayā parayā śubhā || 3 ||

hemāpagā-taṭe ramye sudhāmbu-paripūrite |
padmākare praphullābja vanarāji virājite || 4 ||

haṁsa sārasa saṅkīrṇe cakravākopaśobhite |
puṣpare 'ṇuparicchanne mṛgarāja-ninādite || 5 ||

kasmiṁścit kāñcanāmbhoje phālgune māsi śobhite |
uttararkṣe samutpannā sarva-lokaika-sevitā || 6 ||

chaturbhujā sundarāṅgī pūrṇendu sadṛśānanā |
padma-patra-viśālākṣī pīta-kauśeya-śobhitā || 7 ||

kara-yugma-dhṛtotphulla rakta-padma-yugāñcitā |
hiraṇyavarṇā hariṇī vidyut-saṅgha sama-prabhā || 8 ||

tanumadhyā pṛthuśroṇiḥ padma-pāda-talāñcitā |
subhrūḥ sunāsā bimboṣṭhī nīla-kuñcita-mūrdhajā || 9 ||

kambu-kaṇṭhī nimna-nābhiḥ pīnonnata-kuca-dvayā |
padmāsane samāsīnā padma-mālā-virājitā || 10 ||
kirīṭa-hāra-keyūra kaṅkaṇāṅgada bhāsurā |

taruṇārka-prakāśābhyāṁ kuṇḍalābhyāṁ virājitā || 11 ||
divya-candana-liptāṅgī divya-srag-gandha-śobhitā |
tadā brahmādayo devā ṛṣayaśca tapodhanāḥ || 12 ||

gandharvaścāpsaraḥ saṅghāḥ samāgatya mudānvitāḥ |
puṣpavarṣaṁ vavarṣuśca praṇedur dundubhīṁs tadā || 13 ||
   
praṇemur daṇḍavad bhūmau stuvanto vividhaiḥ stavaiḥ |
tato brahmā jagaddhātrī lakṣmīṁ tāṁ loka-mātaram || 14 ||

stotrayāmāsa sadbhaktyā dhṛtvā karapuṭāñjalim |
namo namaste śrīdevī sarvalokeśvareśvarī || 15 ||

lokamātre namastubhyaṁ sarva-loka-niyantriṇī |
namo viśva-śarīriṇyai viśva-rakṣaṇa-kāriṇī || 16 ||

namaste viśva-nayane namaste viśvatomukhī |
viśvapāde namastubhyaṁ namaste śatabāhave || 17 ||

sahasraśīrṣe deveśī sahasrākṣī namo namaḥ |
sahasrāṅghrī namastubhyaṁ sahasra-kara-pallave || 18 ||

hiraṇyavarṇe hariṇī suvarṇa-rajatasraje |
chandre hiraṇmayī lakṣmī sarva-saṁpat-prade śubhe || 19 ||


kaṭākṣa-vīkṣaṇair devī jagantyaitānyanekaśaḥ |
utpadyante pravartante prāpnuvanti parāṁ sukham || 20 ||

viṣṇu-vakṣaḥ-sthale vāse tvad-vilāsārthaṁ acyutaḥ |
janayatyakhilaṁ lokān pati sampreritas tvayā || 21 ||

tvan netrodañcitābhyāṁ lokādhipāḥ svayam |
athavā 'pyapare kecid āsan tiryaṅ narādayaḥ || 22 ||

gandhadvārāṁ durādharṣāṁ nitya-puṣṭāṅga-karīṣiṇīm |
īśvarīṁ-sarva-bhūtānāṁ viṣṇor nityā 'napāyinīm || 23 ||

tvāmevopāsya satataṁ sarva-loka-nivāsinaḥ |
dhanaṁ aśvāṁśca gāścaiva mātaṅgāṁśca madotkaṭān || 24 ||

kauśeyāni cha vastrāṇi ratnāni vividhāni ca |
bhūmṁ cha putra pautrāṁśca śāstrāṇi nigamāni ca || 25 ||

jñānaṁ cha paramaṁ loke viṣṇoḥ-sthānaṁ ca śāśvatam |
saṁprāpnuvanti jananī kalyāṇa-guṇa-sāgare || 26 ||

sarva-loka-śaraṇye tvāṁ ye janāḥ śaraṇāgatāḥ |
te prāpnuvanti paramaṁ padaṁ śāśvataṁ avyayam || 27 ||

tvameva vāṇī śarvāṇī śacī svāhā svadhā tathā |
saṁhāriṇī samudayā bhārgavī ca sarasvatī || 28 ||

rudrāṇī sarva-saṁpattis tvameva kamalekṣaṇe |
rohiṇī cha tathā sañjñā prabhā ca śaśi-sūryayoḥ || 29 ||

tvameva sarva-loke'smin tvad anyan nāsti kiñcana |
tvameva cid acid vastu dṛśyate śrūyate hi yat || 30 ||

tatsarvaṁ sarvato vṛtvā hyatyatiṣṭhad daśāṅgulam |
yāni yānīha rūpāṇi bibhartti jagatāṁpatiḥ || 31 ||

teṣāṁ sadṛśa rūpāṇi dhṛtvā tvaṁ kamalekṣaṇe |
ānandayasi govindaṁ tulya-śīla-vayoguṇā || 32 ||

prabhāvaṁ ca svarūpeṣu tvaṁ hi pañca-svarūpiṇī |
bhūtvā ramayase devaṁ tat kārya saha-kāriṇī || 33 ||

sarva-chetana-rakṣārthaṁ avatīrṇā'si bhūtale |
raṅgeśasya priye devī rakṣārthaṁ-sarva-dehinām || 34 ||

avatīrṇā'si jananī vātsalya-guṇa-sāgare |
etad ārabhya loke'smin tvat-kṛpā-sāgarodbhavaiḥ || 35 ||

taraṅgaiḥ plāvitā jīvā jagatāṁ-ādi-dampatī |
upāsanto yuvāṁ śeṣa-bhāvenā 'khilaśeṣiṇaiḥ || 36 ||

bhava-bandha-vinirmuktāḥ prāpsyante paramaṁ padam |
karuṇā-vīkṣaṇair evaṁ bhaktaṁ māṁ avalokayan || 37 ||

tvaṁ padminī tridaśa-vandita pāda-padmā |
padmāsanā bhagavatī dhṛta-hasta-padmā |
śrīviṣṇupatnī jagatāṁ-jananī suraśrīḥ |
tvāṁ mātaraṁ śaraṇaṁ abja-mukhīṁ prapadye || 38 ||

|| iti śrībhārgavopapurāṇe uttara-khaṇḍe nara-nārāyaṇa-saṁvāde
mahāyogī-māhātmye śrīlakṣmī-stotraṁ sampūrṇam ||




66. Sri Rama Stotram – Sri Bhargava Puranam

The following is a rare hymn on on Lord Rama by Lord Narayana taken from Bhargava
Upa Puranam, Uttara Khanda and Chapter 19.

rāma rājendra lokābhirāma rājīva-locana || 1 ||
yogīndra citta-kamala dyumaṇe kamalā-sakha |
digānta viśrutaudārya yaśaḥ stoma niketana || 2 ||
sarva-pāpaugha-saṁhāra nāmadheya kṛpānidhe |
brahmendrādi-vinuta praṇanāmara-bhūruha || 3 ||
namo dāśarathe rāma kauśalyā-garbha-saṁbhava |
tāṭakācala-vidhvaṁsa kauśikādhvara-pālaka || 4 ||
namaścaṇḍīśa kodaṇḍa khaṇḍa śauṇḍa mahābhuja |
dharitrī putrikā-pāṇi-grahaṇollāsa bhāsura || 5 ||
namaste bhārgavānargalā-bhaṅga madasaṁhara |
mārtāṇḍānvaya rājīva dinarāja jitāsura || 6 ||
diganta viśruta tyakta guru rājyābhiṣecana |
niṣāda poṣakādhīśa viditāmara-vandita || 7 ||
namastu76bhyaṁ bharadvāja-muni-saṁpūjitā'jita |
citrakūṭa-vihārādri muni-satkāra-satkṛta || 8 ||
pada-paṅkaja sañcāra maṇḍitā 'khila-daṇḍaka |
namaḥ kharādi kravyāda śuṣkāraṇya davānala || 9 ||
namaste varanārāca bhinna-māyā-kuraṅgaka |
tiryag-yonija pakṣīndra mokṣa-dāna-vicakṣaṇa || 10 ||
śabarī-saṁbhṛta-phala-bhoktā 'mṛta-phala-prada |
namaste bāli-nirmūla bāṇa-līlā-vilokana || 11 ||
bandhuragrīva sugrīva rājyā'nugraha vigraha |
namo mudrā'rcita kapi mudrikā bhadra-dāyaka || 12 ||
 śaraṇāgata paulastya bharaṇābharaṇāvrata |
pārāvāra payo-madhye setu-kṛte namo namaḥ || 13 ||
laṅkālaṅkāra-haraṇa saṅgarāraṅga-kṣobhana |
sarva-rākṣasa-sandāha dāvāgni-śamanāmbuda || 14 ||
kumbhakarṇa-madoddaṇḍa vadanaccheda-kesarin |
bhañjitākhaṇḍala-bhuja pracaṇḍa prabhu bhañjana || 15 ||
daśa kandhara pañcāsya saṁhāra karaṇe prabho |
namo brahma-rudrendra pramukhā 'mara-sannuta || 16 ||
vibhīṣaṇā'bhiṣeka śrīsaṁbhṛtānanda gumphita |
vāmāṅka-vilasat-sītā ramaṇārūḍha puṣpaka || 17 ||
sāketastha janasyābja taruṇārka namo namaḥ |
divya-siṁhāsanārūḍha sarva-lokeśvareśvara || 18 ||
sahodara-dhṛtacchatra cāmarādi paricchada |
sarva-rājasya-sañjuṣṭa mahāsāmrājya-vaibhava || 19 ||
namaste jānakī-nātha namaste bhakta-vatsala |
namaste karuṇāsindho rāmacandra namo'stu te || 20 ||
vedānāṁ devatānāṁ ca mṛgyastaṁ raghu-nandana |
kṣudrasya naramātrasya pratyakṣo'bhūn mamādhunā || 21 ||
kṛtārtho'smi raghu-śreṣṭha pāhi māṁ bharatāgraja || 22 ||

|| iti śrīmadbhārgavopapurāṇe uttara-khaṇḍe naranārāyaṇa-saṁvāde mahāyogi-māhātmye śrīrāma stotraṁ sampurnam ||




65. Sri Surya Nama Varnanam – Sri Brahma – Sri Bhavishya Puranam

The following is a rare hymn on   Lord Surya by Lord Brahma taken from Bhavishya Puranam
Saptami Kalpa, and Chapter 71 titled Surya Nama Varnanam. In the Phalashruti   Lord Brahma promises the following benefits for those who recite this rare hymn thrice a day along with Sandhyopasana at the end:
• Mere recital of this hymn will destroy all sins.
• Accrual of wealth, status, health and all other benefits which were accrued by Lord Brahma Himself when He prayed to Lord Surya with this hymn.

brahmovāca -
namaḥ sūryāya nityāya ravaye kāryabhānave |
bhāskarāya mataṅgāya mārtāṇḍāya vivasvate || 1 ||
ādityāyādidevāya namaste raśmi-māline |
divākarāya dīptāya agnaye mihirāya ca || 2 ||
prabhākarāya mitrāya namaste 'diti-saṁbhava |
namo-gopataye nityaṁ diśāṁ-ca-pataye namaḥ || 3 ||
namo dhātre vidhātre ca aryamṇe varuṇāya ca |
pūṣṇe bhagāya mitrāya parjanyāyāṁśave namaḥ || 4 ||
namo hitakṛte nityaṁ dharmāya tapanāya ca |
haraye haritāśvāya viśvasya-pataye namaḥ || 5 ||
viṣṇave brahmaṇe nityaṁ tryambakāya tathātmane |
namaste sapta-lokeśa namaste sapta-saptaye || 6 ||
ekasmai hi namastubhyaṁ eka-cakra-rathāya ca |
jyotiṣāṁ-pataye nityaṁ sarva-prāṇa-bhṛte namaḥ || 7 ||
hitāya-sarva-bhūtānāṁ śivāyārti-harāya ca |
namaḥ padma-prabodhāya namo vedādimūrtaye || 8 ||
kādhijāya namastubhyaṁ namastārā-sutāya ca |
bhīmajāya namastubhyaṁ pāvakāya ca vai namaḥ || 9 ||
dhiṣaṇaya namo nityaṁ namaḥ kṛṣṇāya nityadā |
namo'stvaditi-putrāya namo lakṣyāya nityaśaḥ || 10 ||

|| phalaśrutiḥ ||

etānyāditya nāmāni mayā proktāni vai purā |
ārādhanāya devasya sarva-kāmena suvrata || 11 ||
sāyaṁ prātaḥ śucir bhūtvā yaḥ paṭhet susamāhitaḥ |
sa prāpnotyakhilān kāmān yathā'haṁ prāptavān purā || 12 ||
prasādāt tasya devasya bhāskarasya mahātmanaḥ |
śrīkāmaḥ-śriyaṁ-āpnoti dharmārthī-dharmaṁ-āpnuyāt || 13 ||
āturo-mucyate-rogād baddho-mucyeta-bandhanāt |
rājyārthī-rājyaṁ-āpnoti kāmārthī-kāmaṁ-āpnuyāt || 14 ||
etaj japyaṁ rahasyaṁ ca sandhyopāsanaṁ eva ca |
etena japa mātreṇa naraḥ pāpāt pramucyate || 15 ||

|| iti śrībhaviṣye māhāpurāṇe saptamī-kalpe  sūryanāma-varṇanaṁ sampūrṇam ||


64. Sri Hari Stuti – Sri Radhika – Brahma Vaivarta Puranam

The following is a rare hymn on on Lord Vishnu by Sri Radhika taken from Brahma Vaivarta Puranam, Krishna Janma Khanda and Chapter 27. In the Phalashruti at the end, the following benefits are said to accrue for those who recite this rare hymn with devotion:
• One who recites this hymn thrice a day attains true Bhakti and servitude to Lord Vishnu and attains the same status as Radha.
• One who recites this hymn at the time any calamity or difficulty will see the elimination of those difficulties, gets abundance including the wealth lost for a long time, clarity of mind, etc.
• One who recites this for one full year becomes equivalent of Sri Krishna in terms of qualities.


śrīrādhikovāca -

golokanātha gopīśa madīśa prāṇa-vallabha |
he dīnabandho dīneśa sarveśvara namo'stu te || 1 ||
gopeśa go-samūheśa yaśodānanda-vardhana |
nandātmaja sadānanda nityānanda namo'stu te || 2 ||
śatamanyor manyubhagna brahma-darpa-vināśaka |
kālīya-damana prāṇa-nātha kṛṣṇa namo'stu te || 3 ||
śivānanteśa brahmeśa brāhmaṇeśa parātpara |
brahma-svarūpa brahmajña brahmabīja namo'stu te || 4 ||
carācara-taror-bīja guṇātīta guṇātmaka |
guṇabīja guṇādhāra guṇeśvara namo'stu te || 5 ||
aṇimādika-siddhīśa siddhe siddhi-svarūpaka |
tapas tapasviṁs tapasāṁ bījarūpa namo'stu te || 6 ||
yad anirvacanīyaṁ ca vastu nirvacanīyakam |
tatsvarūpa tayorbīja sarvabīja namo'stu te || 7 ||
ahaṁ sarasvatī lakṣmīr durgā gaṅgā śrutaprasūḥ |
yasya pādārcanān nityaṁ pūjyās tasmai namo namaḥ || 10 ||

|| phalaśrutiḥ ||

rādhākṛtaṁ hareḥ stotraṁ trisandhyaṁ yaḥ paṭhen naraḥ |
hari-bhaktiṁ ca dāsyaṁ ca labhed rādhā-gatiṁ dhruvam || 11 ||
vipattau yaḥ paṭhed bhaktyā sadyaḥ saṁpattiṁ āpnuyāt |
cirakāla-gataṁ dravyaṁ hṛtaṁ naṣṭaṁ ca labhyate || 12 ||
bandhu-vṛddhir bhavet tasya prasannaṁ mānasaṁ param |
cintāgrastaḥ paṭhed bhaktyā parāṁ nivṛttiṁ āpnuyāt || 13 ||
patibhede putrabhede mitrabhede ca saṅkaṭe |
māsaṁ bhaktyā yadi paṭhed sadyaḥ sarva-darśanaṁ labhet ||14||
bhaktyā kumārī stotraṁ ca śṛṇuyād vatsaraṁ yadi |
śrīkṛṣṇa sadṛśaṁ kāntaṁ guṇavantaṁ labhed dhruvam || 15 ||
|| iti brāhme-vaivarte mahāpurāṇe śrīkṛṣṇa-janma-khaṇḍeśrīrādhikā-kṛta śrīharerstutiḥ sampūrṇam ||


63. Sri Rudra Stuti – Lord Brahma – Sri Kurma Puranam

Following is a rare hymn on Lord Rudra by Lord Brahma taken from Sri Kurma
Puranam, and Chapter 10.

śrībrahmovāca -
namaste'stu mahādeva namaste parameśvara |
namaḥ śivāya devāya namaste brahma-rūpiṇe || 1 ||
namo'stu te maheśāya namaḥ śāntāya hetave |
pradhāna-puruṣeśāya yogādhipataye namaḥ || 2 ||
namaḥ kālāya rudrāya mahāgrāsāya śūline |
namaḥ pināka-hastāya trinetrāya namo namaḥ || 3 ||
namastrimūrtaye tubhyaṁ brahmaṇe janakāya te |
brahmavidyā'dhipataye brahmavidyā-pradāyine || 4 ||
namo veda-rahasyāya kālakālāya te namaḥ |
vedānta-sāra-sārāya namo vedātma-mūrtaye || 5 ||
namo buddhāya śuddhāya yogīnāṁ-gurave namaḥ |
prahīṇa-śokair-vividhair bhūtaiḥ parivṛtāya te || 6 ||
namo brahmaṇya-devāya brahmādhipataye namaḥ |
tryambakāya devāya namaste parameṣṭhine || 7 ||
namo digvāsase tubhyaṁ namo muṇḍāya daṇḍine |
anādi-mala-hīnāya jñāna-gamyāya te namaḥ || 8 ||
namastārāya tīrthāya namo yogarddhi-hetave |
namo dharmādhigamyāya yogagamyāya te namaḥ || 9 ||
namaste niṣprapañcāya nirābhāsāya te namaḥ |
brahmaṇe viśvarūpāya namaste paramātmane || 10 ||
tvayaiva-sṛṣṭaṁ-akhilaṁ tvayyeva-sakalaṁ-sthitam |
tvayā-saṁhriyate-viśvaṁ pradhānādyaṁ jaganmaya || 11 ||
tvaṁ-īśvaro mahādevaḥ paraṁbrahma maheśvaraḥ |
parameṣṭhī śivaḥ śāntaḥ puruṣo niṣkalo haraḥ || 12 ||
 tvameva-puruṣo 'nantaḥ pradhānaṁ prakṛtis tathā || 13 ||
bhūmir āpo 'nalo vāyur vyomā 'haṁkāra eva ca |
yasya-rūpaṁ namasyāmi bhavantaṁ brahma-saṁjñitam || 14 ||
yasya-dyaur-abhavan mūrdhā pādau pṛthvī diśo bhujāḥ |
ākāśaṁ udaraṁ tasmai virāje praṇamāmyaham || 15 ||
saṁpātayati yo viśvaṁ svabhābhir bhāsayan diśaḥ |
brahma-tejo-mayaṁ nityaṁ tasmai sūryātmane namaḥ || 16 ||
havyaṁ vahati yo nityaṁ raudrī tejomayī tanuḥ |
kavyaṁ pitṛ-gaṇānāṁ ca tasmai vahnyātmane namaḥ || 17 ||
āpyāyati yo nityaṁ svadhāmnā sakalaṁ jagat |
pīyate devatā-saṅghais tasmai sevātmane namaḥ || 18 ||
bibhartyaśeṣa-bhūtāni yo'ntaścarati sarvadā |
śaktir māheśvarī tubhyaṁ tasmai vāyvātmane namaḥ || 19 ||
srujatyaśeṣaṁ evedaṁ yaḥ svakarmānurūpataḥ |
svātmanyava-sthitas-tasmai caturvaktrātmane namaḥ || 20 ||
yaḥ-śeṣa-śayane śete viśvaṁ āvṛtya māyayā |
svātmānubhūti-yogena tasmai viśvātmane namaḥ || 21 ||
bibharti-śirasā-nityaṁ dvi-sapta-bhuvanātmakam |
brahmāṇḍaṁ yo 'khilādhāras tasmai śeṣātmane namaḥ || 22 ||
yaḥ parānte parānandaṁ pītvā divyaika-sākṣikam |
nṛtyatyanta-mahimā tasmai rudrātmane namaḥ || 23 ||
yo 'ntarā-sarva-bhūtānāṁ niyantā tiṣṭhatīśvaraḥ |
taṁ sarva-sākṣiṇaṁ devaṁ namasye bhavatastanum || 24 ||
yaṁ vinidrā jitaśvāsāḥ santuṣṭāḥ samadarśinaḥ |
jyotiḥ paśyanti yuñjānas tasmai yogātmane namaḥ || 25 ||
yayā santarate māyāṁ yogī saṁkṣīṇa-kalmaṣaḥ |
apāra-tara-paryantāṁ tasmai vidyātmane namaḥ || 26 ||
 yasya bhāsā vibhātīdaṁ advayaṁ tamasaḥ param |
prapadye tat paraṁ tattvaṁ tadrūpaṁ parameśvaram || 27 ||
nityānandaṁ nirādhāraṁ niṣkalaṁ paramaṁ śivam |
prapadye paramātmānaṁ bhavantaṁ parameśvaram || 28 ||

|| iti śrīkūrme mahāpurāṇe pūrva-vibhāge śrībrahma kṛta śrīrudra-stutiḥ sampūrṇam ||


62. HYMN ON LORD VISHNU BY DHRUVA FROM SKANDA PURANAhHhH



 The following is a rare hymn on on Lord Vishnu by Dhruva taken from Skanda Puranam, Kashi Khanda and Chapter 21. In the Phalashruti at the end, Lord Vishnu promises the following benefits for those who recite this rare hymn thrice a day:
• There are countless hymns on Me but this one is very close to my heart
• It is capable of destroying all sins including that of the sin accrued by killing a Brahmavit (Brahmana)

• It is capable of destroying all misfortunes like ill-health, poverty, etc and bestowing choicest boons such as health, wealth, progeny, true devotion, and Punya.
• It is capable of bestowing the benefit of bathing in all the holy waters, performing all forms of charity (dAna) and observing all austerities (Vratas).

dhruva uvāca -
namo hiraṇyagarbhāya sarva-sṛṣṭi-vidhāyine |
hiraṇyaretase tubhyaṁ suhiraṇya-pradāyine || 1 ||
namo-hara-svarūpāya bhūta-saṁhāra-kāriṇe |
mahābhūtātma-bhūtāya bhūtānāṁ-pataye namaḥ || 2 ||
namaḥ-sthiti-kṛte tubhyaṁ viṣṇave prabhaviṣṇave |
tṛṣṇā-harāya kṛṣṇāya mahābhāra-sahiṣṇave || 3 ||
namo daitya mahāraṇya dāva-vahni-svarūpiṇe |
daitya-druma-kuṭhārāya namaste-śārṅgapāṇaye || 4 ||
namaḥ kaumodakī vyagra karāgrāya gadādhara |
mahādanuja-nāśāya namo-nandaka-dhāriṇe || 5 ||
namaḥ-śrīpataye-tubhyaṁ namaścakradharāya ca |
dharādharāya vārāha-rūpiṇe paramātmane || 6 ||
namaḥ-kamala-hastāya kamalā-vallabhāya te |
namo-matsyādi-rūpāya namaḥ-kaustubha-vakṣase || 7 ||
namo-vedānta-vedyāya namaḥ-śrīvatsa-dhāriṇe |
namo-guṇa-svarūpāya guṇine guṇa-varjite || 8 ||
 namaste-padmanābhāya pāñcajanya-dharāya ca |
vāsudeva-namastubhyaṁ devakī-nandanāya ca || 9 ||
pradyumnāya-namastubhyaṁ aniruddhāya-te-namaḥ |
namaḥ-kaṁsa-vināśaya namaścāṇūra-mardine || 10 ||
dāmodara hṛṣīkeśa govindā 'cyuta mādhava |
upendra kaiṭabhārāte madhu-hantaradhokṣaja || 11 ||
nārāyaṇāya naraka-hāriṇe pāpa-hāriṇe |
vāmanāya-namastubhyaṁ haraye śauraye namaḥ || 12 ||
anantāya-namastubhyaṁ ananta-śayanāya ca |
rukmiṇī-pataye-tubhyaṁ rukmi-pramathanāya ca || 13 ||
caidya-hantre-namastubhyaṁ dānavāre surāraye |
mukunda paramānanda nandagopa-priyāya ca || 14 ||
namaste-puṇḍarīkākṣa danujendra-niṣūdana |
namo-gopāla-rūpāya veṇu-vādana-kāriṇe || 15 ||
gopī-priyāya keśighne govardhana-dharāya ca |
rāmāya raghunāthāya rāghavāya namo namaḥ || 16 ||
rāvaṇāre-namastubhyaṁ vibhīṣaṇa-śaraṇyada |
ajāya jaya-rūpāya raṇāṅgaṇa-vicakṣaṇa || 17 |
kṣaṇādi-kāla-rūpāya nānārūpāya śārṅgiṇe |
gadine cakriṇe tubhyaṁ daitya-cakra-vimardine || 18 ||
balāya balabhadrāya balārāti-priyāya ca |
bali-yajña-pramathana namo-bhakta-vara-prada || 19 ||
hiraṇyakaśipor-vakṣo-vidāraṇa raṇa-priya |
namo-brahmaṇya-devāya gobrāhmaṇa-hitāya ca || 20 ||
namaste-dharma-rūpāya namaḥ-sattva-guṇāya ca |
namaḥ-sahasra-śirase puruṣāya parāya ca || 21 ||
sahasrākṣa sahasrāṅghre sahasra-kiraṇāya ca |
sahasramūrte śrīkānta namaste-yajña-pūruṣa || 22 ||
 veda-vedya-svarūpāya namo-veda-priyāya ca |
vedāya veda-gadine sadācārādhvagāmine || 23 ||
vaikuṇṭhāya-namastubhyaṁ namo-vaikuṇṭha-vāsine |
viṣṭaraśravase-tubhyaṁ namo-garuḍa-gāmine || 24 ||
viṣvaksena-namastubhyaṁ jaganmaya janārdana |
trivikramāya satyāya namaḥ-satya-priyāya ca || 25 ||
keśavāya-namastubhyaṁ māyine brahma-gāyine |
tapo-rūpāya tapase namaste phala-dāyine || 26 ||
stutyāya stuti-rūpāya bhakta-stuti-ratāya ca |
namaste-stuti-rūpāya śrutyācāra-priyāya ca || 27 ||
aṇḍajāya-namastubhyaṁ svedajāya-namo'stu te |
jarāyuja-svarūpāya nama-udbhijja-rūpiṇe || 28 ||
devānāṁ-indra-rūpo'si grahāṇāmasi-bhānumān |
lokānāṁ-satyaloko'si sindhūnāṁ-kṣīra-sāgaraḥ || 29 ||
surāpagā'si-saritāṁ sarasāṁ-mānasaṁ-saraḥ |
himavānasi-śailānāṁ dhenūnāṁ-kāmadhug bhavān || 30 ||
dhātūnāṁ-hāṭakamasi sphaṭikaścopaleṣvasi |
nīlotphalaṁ-prasūneṣu vṛkṣeṣu-tulasī bhavān || 31 ||
sarva-pūjya-śilānāṁ vai śālagrāma-śilā bhavān |
mukti-kṣetreṣu-kāśī-tvaṁ prayāgastīrtha-paṅktiṣu || 32 ||
varṇeṣu-śveta-varṇo'si dvipadāṁ-brāhmaṇo bhavān |
garuḍo 'syaṇḍajeṣvīśa vyavahāreṣu-vāg bhavān || 33 ||
vedeṣūpaniṣad-rūpo mantrāṇāṁ-praṇavohyasi |
akṣarāṇāṁ-akāro'si yajvanāṁ-soma-rūpa-dhṛk || 34 ||
pratāpināṁ-agnirasi kṣamā'si-tvaṁ-kṣamāvatām |
dātṝṇāmasi-parjanyaḥ pavitrāṇāṁ-paro-hyasi || 35 ||
cāpo'si-sarva-śaśtrāṇāṁ vāto-vegavatāmasi |
mano'sīndriya-vargeṣu nirbhayāṇāṁ karohyasi || 36 ||
 vyoma-vyāptimatāṁ tvaṁ vai paramātmā'si cātmanām |
sandhyopāstir-bhavān deva sarva-nityeṣu-karmasu || 37 ||
kratūnāṁ-aśvamedho'si dānānāṁ-abhayaṁ bhavān |
lābhānāṁ-putra-lābho'si vasantastvaṁ-ṛtuṣvaho || 38 ||
yugānāṁ-prathamo'si tvaṁ tithīnāṁ-tvaṁ-kuhū-hyasi |
puṣyo'si-nakṣatra-gaṇe saṅkramaḥ-sarva-parvasu || 39 ||
yogeṣu-vyatīpātas tvaṁ tṛṇeṣu-hi-kuśo bhavān |
udyamānāṁ-hi-sarveṣāṁ nirvāṇaṁ-tvamasi-prabho || 40 ||
sarvāsāṁ-iha-buddhīnāṁ-dharma-buddhir bhavānaja |
aśvatthaḥ-sarva-vṛkṣeṣu somavallī-latāsu ca || 41 ||
prāṇāyāmo'si-sarveṣu-sādhaneṣu śuciṣvaho |
sarvadaḥ sarva-liṅgeṣu śrīmān viśveśvaro bhavān || 42 ||
mitrāṇāṁ-hi-kalatrastvaṁ dharmastvaṁ-sarva-bandhuṣu |
tvatto-nānyaj-jagat-yasmin nārāyaṇa carācare || 43 ||
tvameva-mātā tvaṁ-tātas tvaṁ-suhṛt tvaṁ-mahādhanam |
tvameva-saukhya-saṁpattis tvaṁ-āyur-jīvaneśvaraḥ || 44 ||
sā kathā yatra te nāma tanmano yattva-darpitam |
tatkarma yattvadarthaṁ vai tattapo yadbhavat smṛtiḥ || 45 ||
taddhanaṁ dhanināṁ śuddhaṁ yattvadarthe vyayī-kṛtam |
sa eva sakalaḥ kālo yasmiñ jiṣṇo tvaṁ-arcyase || 46 ||
tāvañ-jīvitaṁ śreyo yāvat tvaṁ hṛdi vartase |
rogāḥ-praśamaṁ-āyānti tvat-pādodaka-sevanāt || 47 ||
mahāpāpāni govinda bahu-janmārjitānyapi |
sadyo-vilayaṁ-āyānti vāsudeveti-kīrtanāt || 48 ||
aho-puṁsāṁ mahāmohas tvaho-puṁsāṁ-pramādatā |
vāsudevamanādṛtya yadanyatra kṛtaśramāḥ || 49 ||
idameva-hi-māṅgalyaṁ idameva-hi-dhanārjanam |
jīvitasya-phalaṁ caitad yad-dāmodara-kīrtanam || 50 ||
 adhokṣajāt-paro-dharmān artho-nārāyaṇāt-paraḥ |
na-kāmaḥ-keśavād-anyo nā'pavargā-harir-vinā || 51 ||
iyameva-parāhāṅghri upasargāyameva hi |
abhāgyaṁ-paramaṁ caitad vāsudevaṁ na yat smaret || 52 ||
harer-ārādhanaṁ puṁsāṁ kiṁ kiṁ na kurute bata |
putra-mitra-kalatrā'rtha rājya-svargā'pavargadam || 53 ||
haratyaghaṁ-dhvaṁsayati vyādhīnādhīn-niyacchati |
dharmaṁ-vivardhayet-kṣipraṁ prayacchati-manoratham || 54 ||
bhagavac-caraṇa-dvandva nirdvandva-dhyānamuttamam |
pāpināpi prasaṅgena vihitaṁ svahitaṁ param || 55 ||
pāpīnāṁ-yāni-pāpāni mahopapadabhāñjyapi |
sulīna-dhyāna-saṁpanno nāmoccāro-harerharet || 56 ||
pramādādapi saṁspṛṣṭo yathā'nalakaṇo-dahet |
tathauṣṭha-puṭa-saṁspṛṣṭaṁ hari-nāma-haredagham || 57 ||
nitāntaṁ kamalā-kānte śāntaṁ cittaṁ vidhāya yaḥ |
saṁśīlayet kṣaṇaṁ nūnaṁ kamalā tatra niścalā || 58 ||
ayameva-paro-dharmas tvidameva-parantapaḥ |
idameva-paraṁ-tīrthaṁ viṣṇu-pādāmbu-yat-pibet || 59 ||
tavopahāraṁ-bhaktyā-yaḥ sevate yajña-pūruṣa |
sevitas tena niyataṁ puroḍāśo mahādhiyā || 60 ||
sa caivāvabhṛtha-snānaḥ sa ca gaṅgā-jalāplutaḥ |
viṣṇu-pādodakaṁ-kṛtvā śaṅkhe yaḥ snāti mānavaḥ || 61 ||
śālagrāma śilā yena pūjitā tulasī-dalaiḥ |
sā pārijāta-mālābhiḥ pūjyate sura-sadmani || 62 ||
brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā yadi vetaraḥ |
viṣṇu-bhakti salā-yukto jñeyaḥ sarvottamaśca saḥ || 63 ||
śaṅkha-cakrāṅkita-tanuḥ śirasā mañjarīdharaḥ |
gopīcandana-liptāṅgo dṛṣṭaścet tadaghaṁ-kutaḥ || 64 ||
 pratyahaṁ-dvādaśa-śilāḥ śālagrāmasya yo'rcayet |
dvāravatyāḥ śilā-yuktāḥ sa vaikuṇṭhe mahīyate || 65 ||
tulasī yasya bhavane pratyahaṁ paripūjyate |
tad-gṛhaṁ no'pasarpanti kadācid yama-kiṅkarāḥ || 66 ||
hari-nāmākṣara-mukhaṁ bhāle gopīmṛdāṅkitam |
tulasī-mālitoraskaṁ spṛśeyur nayamānugāḥ || 67 ||
gopīmṛt tulasī śaṅkhaḥ śālagrāmaḥ sacakrakaḥ |
gṛhe'pi yasyapañcaite tasya-pāpa-bhayaṁ-kutaḥ || 68 ||
ye-muhūrtāḥ kṣaṇā ye ca yā kāṣṭhā ye nimeṣakāḥ |
ṛte viṣṇu smṛter yātās teṣu muṣṭo yamena saḥ || 69 ||
kva dvayakṣaraṁ harer nāma sphuliṅga sadṛśaṁ jvalat |
mahatī-pātakānāñca rāśistūlopamā kva ca || 70 ||
govindaṁ paramānandaṁ mukundaṁ madhusūdanam |
tyaktvā'nyaṁ-naiva-jānāmi na-bhajāmi smarāmi-na || 71 ||
na-namāmi na-ca-staumi na-paśyāmīha-cakṣuṣā |
na-spṛśāmi na-vāyāmi gāyāmi-na harir-vinā || 72 ||
jale sthale ca pātāle 'pyanile cā 'nale 'cale |
vidyādharāsurasure kinnare vānare nare || 73 ||
tṛṇes traiṇe ca pāṣāṇe taru-gulma-latāsu ca |
sarvatra-śyāmala-tanuṁ vīkṣe śrīvatsa-vakṣasam || 74 ||
sarveṣāṁ-hṛdayā-vāsaḥ sākṣāt-sākṣī tvameva hi |
bahirantarvinātvāntu na hyanyaṁ vedmi sarvagam || 75 ||

|| phalaśrutiḥ ||

śrībhagavān uvāca -
idaṁ stotravaraṁ yastu paṭhiṣyati samāhitaḥ |
trisandhyaṁ manujas tasya pāpaṁ yāsyati saṁkṣayam || 76 ||
na tasya sadanaṁ lakṣmīṁ parityakṣyatyasaṁśayam |
na jananyā viyogaśca na-bandhu-kalahodayaḥ || 77 ||
 dhruva stutir iyaṁ puṇyaṁ mahāpātaka-nāśinī |
brahmahāpi-viśuddhyeta kā-kathetara-pāpinām || 78 ||
mahāpuṇyasya-jananī mahāsampatti-dāyinī |
mahopasarga-śamanī mahāvyādhi-vināśinī || 79 ||
yasyā'sti-paramā-bhaktir mayi nirmala-cetasaḥ |
dhruva-stutir-iyaṁ tena japyā matprīti-kāriṇī || 80 ||
samasta-tīrtha-snānena yat-phalaṁ-labhate-naraḥ |
tatphalaṁ-samyag-āpnoti japan stutyā na yā mudā || 81 ||
santi stotrāṇyanekāni mama prīti karāṇi ca |
dhruva stuter nacaitasyāḥ kalāmarhanti ṣoḍaśīm || 82 ||
śrutvāpī māṁ stutiṁ martyaḥ śraddhayā parayā mudā |
pātakair mucyate sadyo mahatpuṇyaṁ avāpnuyāt || 83 ||
aputraḥ-putraṁ-āpnoti nirdhano-dhanaṁ-āpnuyāt |
abhakto-bhaktiṁ-āpnoti kīrtanācca dhruvastuteḥ || 84 ||
dattvā-dānānyanekāni kṛtvā-nānā-vratāni ca |
yathā-lābhān-avāpnoti tathā stutyā 'nayā naraḥ || 85 ||
tyaktvā-sarvāṇi-kāryāṇi tyaktvā-japyānyanekaśaḥ |
dhruva-stutir-iyaṁ japyā sarva-kāma-pradāyinī || 86 ||

|| iti śrīskānde mahāpurāṇe kāśī-khaṇḍe dhruva-kṛta śrībhagavatstutiḥ sampūrṇam ||



61. HYMN ON LORD KRISHNNA FROM AKRURA--BRAHMA VAIVARTA PURANA

The following is a rare hymn on Lord Krishna by Akrura taken from Brahma VaivartaPuranam, Krishna Janma Khanda and Chapter 70. The brief Phalashruti mentions that one who recites this hymn will be blessed with progeny, wealth, landed property, comfort, etc.

akrūra uvāca -
namaḥ kāraṇa-rūpāya paramātma-svarūpiṇe || 1 ||
sarveṣāṁ-api-viśvānāṁ-īśvarāya namo namaḥ |
parāya prakṛter īśa parātpara-tarāya ca || 2 ||
nirguṇāya nirīhāya nīrūpāya svarūpiṇe |
sarva-deva-svarūpāya sarva-deveśvarāya ca || 3 ||
sarva-devādhi-devāya viśvādi-bhūta-rūpiṇe |
asaṅkhyeṣu ca viśveṣu brahma-viṣṇu-śivātmaka || 4 ||
svarūpā''di-bījāya tadīśa viśva-rūpiṇe |
namo gopāṅganeśāya gaṇeśeśvara-rūpiṇe || 5 ||
namaḥ sura-gaṇeśāya rādheśāya namo namaḥ |
rādha-ramaṇa-rūpāya rādhā-rūpa-dharāya ca || 6 ||
rādhā'rādhyāya rādhāyāḥ prāṇādhika-tarāya ca |
rādhāsādhyāya rādhādhi deva-priya-tamāya ca || 7 ||
rādhā-prāṇādhi-devāya viśvarūpāya te namaḥ |
veda-stutā'tma-vedajña-rūpiṇe sarva-vedine || 8 ||
vedadhiṣṭhādhṛ-devāya veda-bījāya te namaḥ |
yasya-lomasu viśvāni cā'saṅkhyani ca nityaśaḥ || 9 ||
mahad viṣṇor īśvarāya viśveśāya namo namaḥ |
svayaṁ-prakṛti-rūpāya prākṛtāya namo namaḥ || 10 ||
prakṛtīśvara-rūpāya pradhāna-puruṣāya ca |

|| phalaśrutiḥ ||

ityakrūra-kṛtaṁ stotraṁ yaḥ-paṭhet-susamāhitaḥ || 11 ||
 aputro-labhate-putraṁ abhāryo-labhate-priyām |
adhano-dhanaṁ-āpnoti nirbhūmir urvarāṁ mahīm || 12 ||
hataprajaḥ-prajā-lābhaṁ pratiṣṭhāṁ-cā'pratiṣṭhitaḥ |
yaśaḥ-prāpnoti vipulaṁ ayaśasvī ca līlayā || 12 ||

|| iti śrībrāhme-vaivarte-mahāpurāṇe śrīkṛṣṇa-janma-khaṇḍe akrūra-kṛta śrīkṛṣṇa-stutiḥ sampūrṇam ||





No comments:

Post a Comment