Sunday, April 19, 2020

RARE SLOKAS FROM PURANAS-- 71 to 80




RARE SLOKAS FROM PURANAS-- 71 to 75

71. Trisuparna Mantras for Chant, Meditation and Homa

72. Ashutarkshya Garuda Mantra 

73. Sri Gayatri Laghu Stavaraja: - Sage Vishwamitra – Vishwamitra Kalpam
74. Sri Krishna Stuti – Kaliya – Brahma Vaivarta Puranam

75. Short Stutis on Lord Vinayaka – Padma/Skanda Puranas


Link to Article:
https://1drv.ms/b/s!AisyszgS1W1dlw63jhQxQDsw4NNr?e=xRG83G




76.  Sridervistutih-- Srimaddevibhagavatam

77. Sri Krishnastyti from  Harivamsa  Puranam
78. Subrahmanya Shadakshara Ashtottara Shata  . 108 Names of Tulsi Devi - Tulasi Ashtottara
79. Sri Vishnu Stuti – Dharmavarta puranam
80. Sri Aditya Stavam – Markandeya Purana yadha – Varaha Puranam

 80. Sri Aditya Stavam – Markandeya Puranam

The following is a rare hymn on Lord Aditya (Sun) by Lord Brahma taken from Sri Markandeya Puranam and Chapter 100. They hymn was sung by Lord Brahma to contractthe glory of Lord Aditya to accomplish the creation of universe.

mārkaṇḍeya uvāca -
devai sadeya sa tu vedamūrtir
amūrtir1dyo 'khila-martya-mūrti |
viśvāśraya jyotir avedya dharmā
vedānta-gamya parama pareśa || 1 ||
tasya santāpyamāne tu tejasordhavamadhas yathā |
sisakuś cintayāmāsa padmayoni pitāmaha || 2 ||
sṛṣṭi ktāpi me nāśa prayāsyatyabhi tejasā |
bhāsvata sṛṣṭi-sahāra-sthiti-hetor mahātmana || 3 ||
aprāā prāina sarva āpa śuyanti tejasā |
na cāmbhasā vinā sṛṣṭir viśvasyāsya bhaviyati || 4 ||
iti sañcintya bhagavān stotra bhagavato rave |
cakāra tanmaye bhūtvā brahmā loka-pitāmaha || 5 ||
brahmovāca -
namasye yanmaya sarva etat sarvamayaśca ya |
viśvamūrti para jyotir yattad dhyāyanti yogina || 6 ||
ya ṛṅmayo yo yajuā nidhāna
sāmnā ca yo yonir acintya-śakti |
trayīmaya sthūlatayārdhamātrā
para-svarūpo gua-pāra-yogya || 7 ||
tvā sarvahetu parama ca vedya
ādya para jyotir avedya-rūpam |
sthūla ca devātmatayā namaste
bhāsvanta ādya parama parebhya || 8 ||
sṛṣṭi karomi yad aha tava-śaktir ādyā
tat prerito jala-mahī-pavanā-'gni-rūpām |
tad devatādi viayā praavādyaśeā
nā 'tmecchayā sthiti-layāvapi tadvadeva || 9 ||
Sri Aditya Stavam – Markandeya Puranam
vahnis tvameva jala-śoaata pthivyā
sṛṣṭi karoi jagatā ca tathādya pākam |
vyāpī tvameva bhagavan gagana-svarūpa
tva pañcathā jagad ida paripāsi viśvam || 10 ||
yajñair yajanti paramātva-vido bhavanta
viṣṇu-svarūpa akhileṣṭimaya vivasvan |
dhyāyanti cāpi yatayo niyatātma-cittā
sarveśvara paramātma vimukti-kāmā || 11 ||
namaste devarūpāya yajñarūpāya te nama |
parabrahma-svarūpāya cintyamānāya yogibhi || 12 ||
upasahara tejo yat tejasa sahatis tava |
sṛṣṭer vidhātāya vibho sṛṣṭau cā'ha samudyata || 13 ||
|| iti śrīmārkaṇḍeya-purāe śatatamo'dhyāye āditya-stava sampūram ||






79. Sri Vishnu Stuti – Dharmavyadha – Varaha Puranam

The following is a rare hymn on Lord Vishnu by Dharmavyadha taken from Varaha Puranam and Chapter 8 titled Dharmavyadha Charitam. In the brief Phalashruti, it is mentioned that one who utters this excellent hymn and listens to it always worshipping Vishnu and performing fast, especially on the day of Vishnu, would get His world and live there a happy life for 70 Manvantaras.

dharmavyādha uvāca -
namāmi viṣṇu tridaśāri-nāśa viśāla-vaka-sthala-saśrita-śriyam |
suśāsana nītimatā parāgati trivikrama mandara-dhāria sadā || 1 ||
dāmodara nirjita bhūtala dhiyā yaśo'śuśubhra bhramarāgasaprabham |
bhave bhava daitya-ripu puruṣṭuta namāmi viṣṇu śaraa janārdanam || 2 ||
tridhā-sthita tigma-rathāgapāina naya-sthita yukta anuttamair guai |
niśreyasākhya kayitetara guru namāmi viṣṇu puruottama tvaham || 3 ||
mahāvarāho haviā bhujo jano janārdano me hitakc caturmukha |
kitīdharo mā udadhiplave mahān sa pātu viṣṇu śaraārthina tu mām || 4 ||
māyātata yena jagattraya kta yathā'gninaikena tata carācaram |
carācarasya svayameva sarvata sa me'stu viṣṇu śaraa jagatpati || 5 ||
bhave bhave yaśca sasarja ka tato jagat-prasūta sacarācara tvidam |
tataśca rudrātmavati pralīyate tato harir viṣṇur haras tayocyate || 6 ||
svātmendu pthvī pavanādi bhāskarā jalañca yasya prabhavanti mūrttaya |
sa sarvatā me bhagavān sanātano dadātu śa viṣṇur acintya-rūpa-dhk || 7 
|| phalaśruti ||
itīrita stotra varandhare nara pahiyate yaśca śṛṇoti mānava |
hari samabhyarcya sadā hyupoito viśeato viṣṇu-dine ca mānava |
sa yāti yatra svayameva keśavo vaseta manvantra saptati sukham || 8 ||
|| iti śrīvārāha mahāpurāe dharmavyādha-carite śrīviṣṇu stuti sampūram ||



78. Subrahmanya Shadakshara Ashtottara Shata Namavali


The following is a rare 108 names of Lord Subramanya arranged in the syllablesequence of Sri Subrahmanya Mantra (Sharavana Bhava) with 18 names for each syllable.

om śaravaa bhavāya nama | śaravaa tejase | śarayāya | śaravaa vindāya śaravaa madurāya | śarva manoharāya | śarva tanayāya | śarvarīśa mukhāya | sarvātmane | śata śāśvatāya | śata manmatha vigrahāya | satyavāce | caturyogāya | caturbhujāya | caturvedāya | sapta lokāya | śakti rudra rūpāya | śakha Padma nidhi dhyeyaya nama || 18 ||

om rakta vastrāya nama | rakta kamalāya | rakta piga cūāya | rañjitāgāya ratna kuṇḍala maṇḍitāya | ratna dhārie | ratākārāya | rati pradāya | ramya mukhāya | ramaīya gātrāya | ravi locanāya | raamukha vīrāya | rasa bhāvakāya | rasa vddhimate | rasādhārāya | rakaa kte | rahasyajñāya | rajo mūrtaye nama || 36 ||

om vakratuṇḍānujāya nama | vakāra rūpāya | vakula pupa māline | vacana priyāya | vacana vaśīkarāya | vacanobhakārāya | vacanāmtāya | vana carāya vandāru jana vatsalāya | varada mahat sevitāya | vara karāya | vareyāya | varāktaye | varadā'bhaya hastakāya | vasanta tu pūjitāya | vaa kārāya | vaakāra nilayāya | vajra rūpāya nama || 54 ||

om naga harāya nama | nakāra rūpāya | nakāra vara nilayāya | naga śira sthitāya | naeśa putrāya | nandi vanditāya | nava bhakti sthitāya | nava pañca bāāya | nava mantrāya | nava mai bhūaāya | nava śaktaye | nava śaka priyāya | nava graha suvanditāya | nava ratna velāyudhāya | nava nāyakāya | nava vīrā 'grajāya | nakatra māline | namaskāra stuti priyāya nama || 72 ||

\om bhakta kalyāadāya nama | bhakta kalpa tarave | bhakta kāma dhenave  bhakta sapūra phaladāya | bhakta magaladātre | bhakta mānasa mantrāya | bhakta hdaya nivāsāya | bhakta  jana dṛṣṭāya | bhakta vatsalāya  bhakta supriyāya | bhaktā 'bhīṣṭaphala pradāya | bhaktā 'rti-bhañjanāya | bhakta darśana santuṣṭāya | bhakta mukti pradāya | pakaja netrāya | bhaya nigrahāya | bhava roga harāya | bhava lokeśāya nama || 90 ||

om vallī priyāya nama | vallī deva manoharāya | vakrālakāya | vacana tyāgāya | vandana priyāya | vacanopakārāya | vaśīkaraāya | vasu retase | vaci dhyeyāya | vaśya phaladāya | varapradāya | vara rūpāya | varuā 'rādhyāya | vana nāyakāya | variṣṭāya | vaśa vddhi karāya | vāyu vegāya | vastu rūpāya nama || 108 ||

Iti śrī subrahmaya aakara aṣṭottara śata nāmāvalisampūram  



77. SRI KRISHNASTUTI FROM HARIVAMSA PURANAM


The following is a rare hymn on Lord Krishna by Lord Shankara taken  from Harivamsha Puranam, Bhavishya Parva and Chapter 90. In the brief Phalashruti, Lord Shankara mentions one who recites this prayer every day gets all their wishes fulfilled including the annihilation of all sins. At the end of this hymn, a short 8-stanza hymn on Goddess Rukmini from Skanda Puranam, Prabhasa Khanda, Dwaraka Mahatmyaand Chapter 22 (which describes the procedure to worship Goddess Rukmini) is also included.

vaiśampāyanauvāca-tatasabhagavānrudrasarvānvismāpayanniva|stutyāpracakramestotuviṣṇuviśveśvaraharim|arthyābhistutadāvāgbhirmunīnāśṛṇvatātathā||1||
śrīmaheśvarauvāca-namobhagavatetubhyavāsudevāyadhīmate|yasyabhāsājagatsarvabhāsatenityaacyuta||2 ||
namobhagavatedevanityasūryātmanenama|yaśītayatiśītāśurlokānsarvānimānvibhu|| 3 ||
namasteviṣṇavedevanityasomātmanenama|yaprajāprīayatyekoviśvātmābhūtabhāvana|| 4 ||
namasarvātmanedevanamovāgātmanehare|yodadhārakareāsaukuśa-cīrādiyatsadā|| 5||
dadhāravedānsarvāścatubhyabrahmātmanenama|sarvānsaharateyastusahāreviśvadksadā||6 ||
krodhātmā'sivirūpo'situbhyarudrātmanenama|sṛṣṭausraṣṭāsamastānāprāinā-prāa-dāyine|| 7 ||
ajāyaviṣṇavetubhyasraṣṭreviśvasjenama|ādauprakti-mūlāyabhūtānā-prabhavāyaca|| 8 ||

namastedevadeveśapradhānāyanamonama|pthivyāgandha-rūpeasasthitaprāināhare ||9||
dṛḍhāyadṛḍharūpāyatubhyagandhātmanenama|apārasāyasarvatraprāināsukhahetave||10||
namasteviśvarūpāyarasāyacanamonama|tejasābhāskaroyastughṛṇirjantu-hitasadā|| 11 ||
tasmaidevajagannāthanamobhāskara-rūpie|vāyo-sparśa-guoyatraśītoṣṇa-sukha-dukhada|| 12 ||
namastevāyu-rūpāyanamasparśātmanehare|ākāśo'vasthitaśabdasarva-śrotra-niveśana|| 13||
namastebhagavanviṣṇotubhyasarvātmanenama|yodadhārajagatsarvamāyā-mānua-dehavān|| 14 ||
namastubhyajagannāthamāyine'māya-dāyine|namaādyāyabījāyanirguāyaguātmane|| 15 ||
acintyāyasucintyāyatasmaicintyātmanenama|harāyahari-rūpāyabrahmaebrahma-dāyine|| 16 ||
namobrahmavidetubhyabrahma-brahmātmanenama|namasahasra-śirasesahasra-kiraāyaca|| 17 |
|namasahasra-vaktrāyasahasra-nayanāyaca|viśvāyaviśva-rūpāyaviśva-kartrenamonama|| 18 ||
 vaktrenamonityabhūtāvāsanamonama|indriyāyendra-rūpāyaviayāyasadāhare|| 19 |
namo'śva-śirasetubhyavedābharaa-rūpie|agnaye'gnipatetubhyajyotiā-patayenama|| 20 |
|sūryāyasūrya-putrāyatejasā-patayenama|namasomāyasaumyāyanamaśītātmanehare|| 21 ||
namovaaktetubhyasvāhā-svadhā-svarūpie|namoyajñāyaijyāyahaviehavya-saskte|namasruvāyapātrāyayajñāgāyaparāyaca|| 22 ||
namapraava-dehāyakarāyāpyakarāyaca|vedāyaveda-rūpāyaśastrieśastra-rūpie|| 23 ||
adinekhaginetubhyaśakhinecakrienama|śūlinecarmienityavaradāyanamonama|| 24 ||buddhi-priyāyabuddhāyaprabuddhāyasukhāyaca|harayeviṣṇavetubhyanamasarvātmaneguro|| 25 ||
namastesarva-lokeśasarva-kartrenamonama|namasvabhāva-śuddhāyanamasteyajña-sūkara|| 26 ||namoviṣṇonamoviṣṇonamoviṣṇonamohare|namastevāsudevāyavāsudevāyadhīmate|| 27 ||
namakṛṣṇāyakṛṣṇāyasarvāvāsanamonama|namobhūyonamaste'stupāhilokāñjanārdana|| 28 ||

|| phalaśruti||
itistutvājagannāthauvācamunisattamān|idastotraadhīyānānityavrajatakeśavam|| 29 ||
śarayasarva-bhūtānātatraśreyovidhāsyati|yecemadhārayiyantistavapāpa-vimocanam|| 30 ||
teāprītaprasannātmāpahatāśṛṇvatāhari|śreyodāsyatidharmātmānātrakāryāvicāraā|| 31 ||
avaśyamanasādhyātakeśavabhakta-vatsalam|śreyaprāptuyadīcchantibhavantaśasitavratā|| 32 ||

itiśrīmahābhāratekhilabhāgeharivaśebhaviya-parvaikailāsa-yātrāyākṛṣṇa-pratyāgamaneśrīśakara-ktaśrīkṛṣṇa-stutisampūram||||

śrīrukmiīstuti-śrīskandapurāam||kitasyabahudānaistukivratairniyamaistathā|yenadṛṣṭājaganmātārukmiīkṛṣṇa-vallabhā|| 1 ||
kiyajñairbahubhistasyasampūra-vara-dakiai|yenadṛṣṭājaganmātārukmiīkṛṣṇa-vallabhā|| 2 ||
tenadattahutatenajaptatenasanātanam|yenadṛṣṭājaganmātārukmiīkṛṣṇa-vallabhā|| 3 ||
helayātenasaprāptāsiddhayo'ṣṭaunasaśaya|gatvādvāravatīyenadṛṣṭākeśava-vallabhā|| 4 ||
  saphalajīvitatasyasaphalāścamanorathā|kalaukṛṣṇapurīgatvādṛṣṭāmādhava-vallabhā|| 5 ||
devarājyenakitasyatathāmukti-padenaca|nadṛṣṭācejjaganmātārukmiīkṛṣṇa-vallabhā|| 6 ||
tasmātsarva-prayatnenarukmiīkṛṣṇa-vallabhā|sadā'rcanīyāmanujairdraṣṭavyāsarva-kāmadā|| 7 ||
viśeatapūjanīyānavarātresadā'śvine|navamyātunarairyaistupūjitāhari-vallabhā|| 8 |
|| itiśrīskāndemahāpurāeprabhāsakhaṇḍedvārakā-māhātmyerukmiī-pūjanamāhātmyeśrīrukmiīstutisampūram||








76.  SRIDEVISTUTIH--SRIMAD-DEVI-BHAGAVATAM

[A very rare hymn on Goddess Devi by Lord Narayana taken from Srimad Devi Bhagavatam, Skandha 3, and Chapter 4. In this hymn Lord Narayana mentions that the basic vital force of the Trinity is Goddess Shakti.]

śrībhagavān uvāca:

namo devyai praktyai ca vidhātryai satatanama|kalyāyai kāmadāyai ca vddhi-siddhyai namo nama|| 1 ||

saccidānanda-rūpiyai sasārāraaye nama|pañcaktya vidhātryai te bhuvaneśyai namo nama|| 2 ||

sarvādhiṣṭāna-rūpāyai kūasthāyai namo nama|ardha-mātrā'rtha-bhūtāyai hllekhāyai namo nama|| 3 |

 jñātamayā'khilaidatvayi sanniviṣṭatvatto'sya sabhavalayāvapi mātar adya |śaktiśca te'sya karae vitata-prabhāvājñātā'dhunāsakala-loka-mayīti nūnam || 4 ||

vistārya sarvaakhilasadasad vikārasadarśayasya vikalapuruāya kāle |tattvaiśca oaśabhireva ca saptabhiśca bhāsīndrajālamiva nakila rañjanāya || 5 ||

na tvāmte kimapi vastu-gatavibhāti vyāpyaiva sarvaṁ-akhilaṁ-tvaavasthitā'si |śaktivināvyavahtau puruo'pyaśaktobabhayate jananībuddhimatājanena || 6 ||

prīāsi viśvaakhilasatataprabhāvaisvais tejasāca sakalaprakaīkaroi |astyeva devītarasākila kalpa-kāle ko veda devīcaritatava vai bhavasya || 7 

trātāvayajananīte madhu-kaiabhābhyālokāśca tesuvitatākhalu darśitāvai |nītāsukhasya bhavane paramāca koiyad darśanatava bhavānīmahāprabhāvam || 8 ||

\\nā'habhavo na ca viriñci viveda mātako'nyo hi vetti caritatava durvibhāvyam |kānīha santi bhuvanāni mahāprabhāve hyasmin bhavānīracite racanākalāpe || 9 ||

asmābhir atra bhuvane harir anya eva dṛṣṭaśivakamalajaprathita-prabhāva|anyeu devībhuvaneu na santi kitekividma devīvitatatava suprabhāvam || 10 ||

yāce 'mba te'ghri-kamalapraipatya kāmacitte sadāvasatu rūpaṁ-idatavaitat |nāmāpi vaktra kuhare satatatavaiva sadarśanatava padāmbujayosadaiva || 11 ||

bhtyo'yaasti satatamayi bhāvanīyatvāsvāminīti manasānanu cintayāmi |eā''vayoraviratākila devībhūyādvyāptisadaiva jananīsutayorivārthe || 12 ||

tvavetsi sarvaakhilabhuvana prapañcasarvajñatāparisamāpti nitānta bhūmi|kipāmarea jagadamba nivedanīyam yadyuktaācara bhavānītavegitasyāt || 13 ||

brahmāsjatyavati viṣṇur umāpatiśca sahāra-kāraka iyatu jane prasiddhi|kisatyaetad api devītavecchayāvai kartukamāvayamaje tava śakti-yuktā|| 14 ||
 
dhātrīdharādhara-sute na jagad vibhartiādhāra-śaktir akhilatava vai bibharti |sūryo'pi bhāti varade prabhayāyutaste tvasarvaetad akhilavirajāvibhāsi || 15 ||

brahmā'haīśvara varakila te prabhāvātsarve vayajaniyutāna yadātu nityā|ke'nye surāśata-makha pramukhāśca nityānityātvameva jananīpraktipurāā|| 16 ||

tvaced bhavānīdayase puruapurāamjāne'haadya tava sannidhigaḥ-sadaiva |nocedahavibhur anādiranīha īśoviśvātmadhīriti tamapraktisadaiva || 17 ||

vidyātvameva nanu buddhimatānarāām śaktis tvameva kila śaktim-=atāsadaiva |tva-kīrti kānti kamalā'mala tuṣṭi-rūpāmukti-pradāviratireva manuya-loke || 18 ||

gāyatryasi prathama vedakalātvameva svāhāsvadhā-bhagavatī-saguā'rdhamātrā|āmnāya eva vihito nigamo bhavatyai sañjīvanāya satatasura pūrvajānām || 19 ||

mokārthameva racayasyakhilaprapañcamteāgatākhalu yato nanu jīvabhāvam |aśāanādi-nidhanasya kilānaghasya pūrāravasya vitatāhi yathātaragā|| 20 ||

jīvo yadātu parivetti tavaiva ktyamtvasaharasyakhilaetad iti prasiddham |nāyanaena racitavitathe 'ntarage kārye kte viramase prathita-prabhāvā|| 21 ||

108 Names of Tulsi Devi - Tulasi Ashtottara
Tulasi Ashtottara Shatanamavali is the 108 names of Tulsi devi. One of the most auspicious and divine plant, Tulsi is worshipped daily by millions of Hindus. Chanting Tulasi Ashtottara Shatanamavali helps in attaining peace and prosperity. It is also chanted for good health and early cure of diseases. It is believed that chanting the 108 names will help in early marriage and it also helps in solving all kinds of problems in married life.
108 Names of Tulsi Devi - Tulasi Ashtottara
1.     श्री तुलस्यै नमः।
2.    नन्दिन्यै नमः।
3.    देव्यै नमः।
4.   शिखिन्यै नमः।
5.    धारिण्यै नमः।
6.   धात्र्यै नमः।
7.    सावित्र्यै नमः।
8.   सत्यसन्धायै नमः।
9.   कालहारिण्यै नमः।
10.                      गौर्यै नमः।
11.                        देवगीतायै नमः।
12.                       द्रवीयस्यै नमः।
13.                       पद्मिन्यै नमः।
14.                      सीतायै नमः।
15.                       रुक्मिण्यै नमः।
16.                      प्रियभूषणायै नमः।
17.                       श्रेयस्यै नमः।
18.                      श्रीमत्यै नमः।
19.                      मान्यायै नमः।
20.                    गौर्यै नमः 
21.                       गौतमार्चितायै नमः।
22.                     त्रेतायै नमः।
23.                     त्रिपथगायै नमः।
24.                     त्रिपादायै नमः।
25.                     त्रैमूर्त्यै नमः।
26.                     जगत्रयायै नमः।
27.                      त्रासिन्यै नमः।
28.                     गात्रायै नमः।
29.                     गात्रियायै नमः।
30.                    गर्भवारिण्यै नमः।
31.                       शोभनायै नमः।
32.                     समायै नमः।
33.                     द्विरदायै नमः।
34.                     आराद्यै नमः।
35.                     यज्ञविद्यायै नमः।
36.                     महाविद्यायै नमः।
37.                      गुह्यविद्यायै नमः।
38.                     कामाक्ष्यै नमः।
39.                     कुलायै नमः।
40.                    श्रीयै नमः॥
41.                      भूम्यै नमः।
42.                     भवित्र्यै नमः।
43.                     सावित्र्यै नमः।
44.                    सरवेदविदाम्वरायै नमः।
45.                     शंखिन्यै नमः।
46.                    चक्रिण्यै नमः।
47.                     चारिण्यै नमः।
48.                    चपलेक्षणायै नमः।
49.                    पीताम्बरायै नमः।
50.                    प्रोत सोमायै नमः।
51.                       सौरसायै नमः।
52.                     अक्षिण्यै नमः।
53.                     अम्बायै नमः।
54.                     सरस्वत्यै नमः।
55.                     संश्रयायै नमः।
56.                     सर्व देवत्यै नमः।
57.                      विश्वाश्रयायै नमः।
58.                     सुगन्धिन्यै नमः।
59.                     सुवासनायै नमः।
60.                    वरदायै नमः॥
61.                      सुश्रोण्यै नमः।
62.                     चन्द्रभागायै नमः।
63.                     यमुनाप्रियायै नमः।
64.                    कावेर्यै नमः।
65.                     मणिकर्णिकायै नमः।
66.                    अर्चिन्यै नमः।
67.                     स्थायिन्यै नमः।
68.                    दानप्रदायै नमः।
69.                    धनवत्यै नमः।
70.                     सोच्यमानसायै नमः।
71.                       शुचिन्यै नमः।
72.                      श्रेयस्यै नमः।
73.                      प्रीतिचिन्तेक्षण्यै नमः।
74.                     विभूत्यै नमः 
75.                      आकृत्यै नमः।
76.                     आविर्भूत्यै नमः।
77.                      प्रभाविन्यै नमः।
78.                     गन्धिन्यै नमः।।
79.                     स्वर्गिन्यै नमः।
80.                    गदायै नमः।
81.                      वेद्यायै नमः।
82.                     प्रभायै नमः।
83.                     सारस्यै नमः।
84.                    सरसिवासायै नमः।
85.                     सरस्वत्यै नमः।
86.                    शरावत्यै नमः।
87.                     रसिन्यै नमः।
88.                    काळिन्यै नमः।
89.                    श्रेयोवत्यै नमः।
90.                    यामायै नमः।
91.                      ब्रह्मप्रियायै नमः।
92.                     श्यामसुन्दरायै नमः।
93.                     रत्नरूपिण्यै नमः।
94.                    शमनिधिन्यै नमः।
95.                     शतानन्दायै नमः।
96.                    शतद्युतये नमः।
97.                     शितिकण्ठायै नमः।
98.                    प्रयायै नमः।
99.                    धात्र्यै नमः।
100.              श्री वृन्दावन्यै नमः।
101.                 कृष्णायै नमः।
102.               भक्तवत्सलायै नमः।
103.               गोपिकाक्रीडायै नमः।
104.               हरायै नमः।
105.               अमृतरूपिण्यै नमः।
106.               भूम्यै नमः।
107.                श्री कृष्णकान्तायै नमः।
108.               श्री तुलस्यै नमः॥

  





No comments:

Post a Comment